श्रीरस्तु भ्रसीतारामाम्यां नमः

| श्ररामभाक्तेकल्पटता ` / रामपटलादयनेकप्राचीनग्रनयेम्यस्स दतः भारामरामायणमहिमग्रतिषादकैः ठचुप्रकरणस्सङ्लिह : || अय ग्रन्थः | "व्याजनक्षत्रवासिना वलङ्गिमान्‌ ग्रामाभिजनेन पण्डत `` कविमणि'* ना वि. के. सुबह्यण्यशाक्चणा संपाद्य संशोध्य -- ‡- ङम्भषाणनगरयरिष्कारायमाणे श्रावियासुद्रायन्त्राटये " थद्रय मकराशेतो बिजयते म्रमादसवत्सर्‌ कृम्भमांसि |

( अस्थि पुनशरद्रणावधिक्षारः ग्काञ्यायंत्रा स्वायत्तीङतः) 9

^ “= हः कि शः क~ ८५ {2 कह (४ ~ 1) $ चः 3 रि 3 ` # 6 1: „8 क. 4 44. 64. 2 5: {च [ि

| * = & ति 1;-; = ^ क्त भ, 9 [४ = "९ ^+ = कि > ५4 ^ ५\ : : 1 = { 34 4 = १५ 4 ~ $ ~ ४१ = - १,.\ + $ 4 4 4“ 4

णः #॥ + नि 25 ~ ^ 23 "9. ¡ 41; , ४.1 + 4 पि कर =, * णे

एतद्अन्थस्थ विषयसूचिका

विषयः रामपूजाकल्प सुन्द्रकाण्डसप्रसर्गीपारायणविधिः

श्रीराप्षटारि

7रीराम्पड़ामषक्प्रयोगः, तत्सङ्ल्पथ

. ` रामरक््मणग्रतिमादानविधिः रामायणपारायणावसरेषु निवेदनक्रमः . कामनबद्धिः पठनीयरामायणधड्ाः रामायणषटपारायणेन नवेग्रहदश्षाश्चक्तिदोष- , परिह्यरः रामचन्द्रमूतिंप्रतिष्ठाविधिः ओ्रीरामायणमादात्म्यम्‌ ततर द्वितीयोऽध्यायः

तत्र वृर्तायोऽध्यायः

तत्र पुनवैसुपारायणविधिः

तत्र नवरात्रपारायणविधिः

` तते एेच्छिकयपारायणविधिः तत्र पुनवसुत्रयापेश्चपारायणविधिः तत्र नारदकृतपुनवंुपारायणषड़ः

पृष्ठसङ्कया

५५५

111

रामायणनवाहपारायणविधिः `

भरीरामदश्ञावरणपूजाप्रकारः रामतापिन्युषानेषद्रतरामस्तोत्रम्‌ हनुमत्कृतरामस्तोत्रम्‌ रामयुजङ्गस्तोत्रय्‌

अगस्त्यरहताक्तरामयडाभष्कविधिः

भरीराम्ा्टोत्तरश्चतनामस्तोत्रम्‌

साताष्टात्तरश्चतनामस्तोत्रम्‌ सं।ताष्टोत्तरशतनामावछिः हयुमदष्टात्तरशतनामस्तोत्रम्‌ हञुमद्टोत्तरशतनामाविः ` एतदग्रन्थस्थविषयविवरणम्‌

लययसवयनणदनयनययते

01८ ५/०।२०,

312.111108871 ए. ट. 9 पाना, 8281719.1" 119.8 1816 २॥॥ 31181488 9 पाताः 8. 466) १६7; ¢ ०711 कनया 0 106 प्राप्लङग एपाव्ाना श्रीरामभक्तिकल्प- खता > 7787 १€९ए]210्8 10? 16 05111} 11 [.81118, 811 {07 {16 {18780810 (1€6168{101) 07 {116 ५261801 €}16 911 0.8.108 8718. 1067800 811 110 {112} 116 1682766 1811617 {28 810611४ &68. 068] {1116 ५7:64 180} 17 01181118 116 ₹8110प्5 16108 2 11101. 1121107 ©00{क्0ल्त्‌ 70 {16 00] {70 प्प 011811८4 तठ 08 एप्त तआ 07१26 [0८ 321 1 ४०2१8016 {0 {16 [प0]८. ताड्थ्‌ 8 06्०{ 8028 13188, 11 18 170 {06 {688 ° 1111768 {08 16 8110प्}त 06 {116 {6807 {0 त७धटठ 116 एष्णाद्करिठा) (58 110]007{807 8 एरर] 00७प्ल.

-312.111118.811 801811019118 88811127 18 8 ९615911 16 28.1181111 86110187 कात & {06} 70 70687) 0067 88 1213 उत्तर चपः , श्वश्रविजय & खरवध (2 01121108} 2710 59] -

08 10118566118.1160 8 8088 {68{1ि. पत © 188 160८68१९व `

16 {0 1176 2 81101 01607 {0 †16 7७ज]र, 177 6011 - 1106 111 1118 16वुप€8† [ 81181] {शठ {116 01000 एनग्िणह छप 2 16 891160६ {लकापा 10 000}.

{. 116 [श 8208 18 107 10लल]$ 20 67016 {06111

0१6 3 82676 100 लक णहु 176 11198 =0])- 2€व06 1016, 28 1118 0{6-व०१6त 82781111 ९०प्र]01€४ 77718;

“^ वेदवेद्ये परे पुंसि जाते दश्षरथात्मजे वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना "

106 {01105118 81019 7070 पत ए87789 4००६९ 17) 106 ए18द्रतप्‌ 3क0287809702, 1 1851198 7118.ए 0.80 [3९ 11611066 7171 {118 0० गा.

^^ वेदे रामायणे चैव पुराणे मारते तथा आदावन्ते मध्ये विष्णुः सर्वत्र गीयते

1

, 17 18 {11611016 > (क्त्‌772] 910 लृल {81 {1187 {16 | > 2184818 07 811 19.72 22.02 16808 {0 0६) अभ्युदय 80 निश्चेयस ( इ्ल्णाः ए758 270 णाती ). 1 18 | 16607त्‌ल्त्‌ 17 21181128 00 {197 [109 28710088, 07 1 2811101 {0 28 00186 0 661 9268 {07 7285111 10 &1४€ 1671 {00 पला 28160 ४28 80९1860 {0 67101206 1118 817 एक 11681118. 616 +€ 1861071 9 {06 €शनि6. िक्ाक278, ` 17 8 8111616 ०8.. अशेषमेकेनेवाह्वा श्रः रामायणं तव शापस्य शान्तिभवितेत्यूचिरे ते प्रसादिताः 1 81 [0९180708 0811. 6 [6780119] {6811021 †0 106 #€्ा€ीत©2| उल्डपा{5 0 [ि्ष982 2.19 818, 010प616त 86607ताणद् ८0 {€ ८8०४९ 10168 10806 २ए३118४916 {0 {116 &€€789्‌ [प9]116 1 ४€ [0168607 {1९8786€. 11. ^ ४० 18 8]एल्लाश्ङ 10ए1४6त्‌ ६० {6 एप 81102 11101 18 [{0पणत्‌ 10 एला 0९887111018 {06 [एल्डढण6 एषणा. . ¶¶€ अङ्गप्‌जा 27 शुंण- पूजा दाण्डा (लाला (काका शा 8.017118.16 68 - 1101010 9 {6 10198168], 1016116८] 8704 810111प&.। 18790687 08 2 116 नू9717€ 10101 8711 8.7112.0112111-9 1. 116 ए6ाठपडऽ 1118001 0 {16 9806 #811111]६1 &एए6प 70 {06 वाशु68 ्का08 दषा 2/1 21121108 18 " 8716 ६0 518€्‌ €17011660ए§ 7010 प116110द्क्षुष €णण्डाशिरहत्‌ गणश 0085 1106 8206 88 9 कत 0 - ` 31807 721856त्‌. 1266 00 00 706 अकि. 9 21811111111 , 11111108 0 [0866 †{07एात्‌ ६४6 {1067 त78लतऽ810)1 | र्ण पाक्ष ०06 106०६ त<भा§ ९0709176त 10 176 ` 00० लौ) 1 €897106801 1660107060त्‌ 10 81] 23091628 07 छ] शा)8९)190‰8. |

| [1्ापतभंएपणता, | | + 116} वेप6 1924. }: ` . 2९. १७९७६५४५ -5 25६1.

| | | | ` पभ्रूमिका॥ |

श्दं खलु भगवेतो मास्करस्य प्रदीपेन प्रकाश्चनं यद्रसि- ` कङ्‌ खास्वाद्वस्रसक्वितायुधारशस्य पण्डितमण्डलीयरिरी- | ¦ <तातच शष्टलाल्चपाण्डत्यस्य भरीमतः सुनद्यण्याख्यसूरिमणेः कविताया वेदृष्वस्य वा प्रकारानं नाम |

अय खलु महाशयश्रिरेण कारेन केवरं दुस्तराणि | साज्ञाण नापि पर इसुमखुङूमारां साहित्यसरणिम्‌ , अपि तरि | ष्मकफरसाधनाने इतिहासपुराणादीनि तत्राऽपि विक्चि- ष्य कविप्रथमपद्धतिं श्रीमतीं वाल्मीकीयां सुभाषितिनीवीमवि- स्त पार्शल्यन्नेव सफरयति जन्मेति नूनमस्य भिवतेएवायम्‌ , यदेदानीमयं महाभागः श्रीरामभक्तिकल्परतां नाम प्रवन्धम- सखिरोापकाराय प्रकटयति

अत हि सन्ति रामपूजाविधिप्रभृतीनि षोडश्च प्रकरणा- नि एकेकमपि प्रकरणं उमासंहिता स्कन्दोपपुराण रामपट- लादेभ्यः प्रार्चानिम्यो ग्रन्थेभ्यः सयुदतमिति खल्वेतेषां बि. पयाणामत्यावकश्यकतायामपेक्षणीयो वाग्विस्तरः

इदमत्र विशेषान्तरम्‌ -- यदुत तत्तत्फरकामपठनी- यधङाः छयादितत्तदशाशक्तिदोष्परिहाराथंपठनीयषङ्ाश्र नि- खिरानामप्यत्यावश्यका अतर योजिता ईति

{ ह. 14. ,. 0

र! {८

पना एतेषाश्वावस्यकानां विषयाणां बहुभ्यस्सुदधत्य प्रबन्धे- भ्य एकत्र संयोजनं नाम ॒नियतमेकं पुरुषायुषमपेश्षेतेति ईशै महत्यस्मिन्‌ कमणि प्रवृत्तानां श्रीसुबरह्मण्यश्षाजिवर्याणामखिरै-

रप्यास्तिकेरनेकथा हस्तावलम्बनदानेन सञ्त्सादस्संवर्धनीय इति प्राथयमान एवाह तथैव इर्युरिति विश्वस

| पद यसथ्दाग्दासः, | रा.च. वि. कृष्णमाचा्यः, श्रीडुम्भघोणम्‌ ` इभ्भषोणस्थ रसस इषम्‌ रजकायाङ्गलयहाकराश्ाल - दृष्णचतुथीं संस्कृताध्यापक ---++*@--

[१ 1) ए. | 2.1 क. 1 जका = ~~~" 1 #

|

11 [क

मयोगादतिनि .युकतिसाघनानि दुस्सा-

पामनिपुणंरिति, भक्तिरेदै

तितपावनपादरजस्कतामात्मन्‌ः प्रकटयामास यस्य सङ्- दब पादस्यरामसमधिगतमदहोततादष्ट दार्वपि किमपि पादु कार्यं इ््वाङ़ सगर भगीरथ ककुत्स्थ रधुग्रभृतिभिरभ्यासितं

दिव्यिंहासनमधिष्ठाय परिपार्ताखण्डभूमण्डलं शंसति नः

पदस्य भगवतस्सपत्प्रदानमहिमा तावदवाश्चनसगो चर इति यस्मे रुच्यानि फलान्यर्यित्वा क्चुषा तव सौम्येन पूताऽ स्मि रघुनन्दन ' इत्यभिधानत आगामिसश्ितप्रारन्धाख्यपाप-

तरयादात्मानं पुनाना स्वपरिचर्याराधितानां पितामहभवनस्था-

नां मतङ्गरिष्याणां सज्निधिमवगाहमाना शवर्यपि काचन “भ-

किवं भगवते यत्किशविदप्यपिंतमनवै फलं प्रददाती ' ति |

+

3

"~~~ ~~~ ~~ ^

{1 कक्न्न्-+ ~ = ~"

1

बोधयति ोकान्‌ येन मयात्वं समनुज्ञातो गच्छलोका- ननुत्तमा' निति पुनरा्रंत्तिरहितं निजं परं पदमपि गद्धाय कर्पा यनाधकृतायापि कस्मेचन प्रदत्तमाकण्य को नाम विश्वसित भगवत्केङ्कयफलामियदेति वक्तुं पायत इति असद्यया

, वेदनया भतारणद्रोधितवत्या अपि, क्रोधेन महता कस्ते वक्षसि

विक्षत चकारेति प्ृष्टाया अपि, भगवतः क्रोधयुद्वीक्ष्य काकोऽय- मवर्य प्रियतेति मन्वानायाः, महापराधिन्यपि परया करुणया तमागस्कारेणमनाचक्षाणायाः, सीतागः भावमारोच्य विश्च क्ताखोऽपि तस्मे निजाल्लस्य तदनुसरणमात्रमाज्ञाप्य अन्तत- स्तमव रक्षति कथया अस्मपित्रोस्सीतारामयोः कृपा केन

+ खल्वीदञ्ची ताद्लीति वर्णयितुं शक्यताम्‌। अददाच यस्सी-

| मतयवर्थकामावान्रताय कपयेऽपि सुग्रीवाय प्रख्यापय

क. ददि केके [- \

दमेव कषर

ब्यणानामनतिक्रमणायता म्रटषङ्कधंरमपि भक्चुकं नतिजदमा

लिद्गयाञुनयन्‌ आख्य धभस्याथकामाम्यां महत्तरतां स्व-

सिद्धान्तभूतां कोसस्यागृहे रक्ष्मणयुपशमयन्‌ अवोधयच म्रभूणामपिं खीभिस्समतृकाभिः इुङ्कुमचन्दनाङ्गरागपुष्पवसा- दनां मङ्गढद्रन्याणां प्रीतिदानं प्रत्याख्येयमिति अनघ्यासः

टस्यमभ्ययुजाचानस्सातायाः। उपाद्‌श्चखं नश्रूश्यः पहस्याम

प्यापदि परपुरुषस्परः परिदतंभ्य इति सीतया ¦ अदर्बयच 'स-

(क

` रारिस्सुमहास्तत्र दश्नीयौह्यहर्यते'ति, 'अददाद्भनदो यथे"ति

वणयितुरादिकवेरपि विस्मयं जनयन्‌ महान्तं मणिकनक- राल्ञिमनधिभ्योऽप्याहूय वितरननतिलोकमोदार्यम्‌ प्राचीकशचं

ञ्‌

धमाविरोधेनेवाथकामौ सेवितन्याविति सग्रीरप्रति कोपव्या- जन्‌ अतिष्टेपच महान्तमरद््टनिधि लोकानां रोकेष्वदष्टश्चत- वचर्‌ श्चिङामिस्सागरे सेतु निबध्य तस्यच स्ववायेष ' एतत्प- ` वित्रं परमं महापातक्नाश्चन ' मिति महिमानं प्रख्यापयन्‌ अदश्चयञ्च परममाभ्नितसोरभ्यं भृत्यमपि कपिमपि हयुभन्तमा- श्ष्यस्‌ तस्यवविधस्य भगवतो रामचन्द्रस्य धेयेवीर्योदःय- कारूण्यादिप्रकाक्षकानि ममवता वास्पीकिना प्रदक्चितानि ब- हनि स्थलन्यसङ्कयेयानि श्रीरामायणे परिदृश्यन्ते कों

पराकस्तान ज्ञातुमाप नाम मगवास्तु वास्माकस्तन्रतल एर नश इव, उन्मत्त इव, ग्रहगह।त इव, वतनन वज्ञाढरूत शष,

स्व्‌ पाप परिहरन्निव, कृतानेषेन्ध इव रघुनायकयुणगुम्भान्‌

जम्भारिगुरुणाऽप्यज्ञक्यवणेनान्‌ वर्णयन्‌ परतां श्रोत्णां मानसमानन्दमेदुरं करयति, आन्दोरयति शिरः, हर्षयति रो- मानि, जमयति पायानि, सङ्गमयति मङ्गकानीति पारे वाचां

वाल्पीकेरपि महिमा मशका इव सुधाठ्धै। श्रीमति रामायणे

वर्यं कियद्राऽऽस्वादथेतुं शक्युमः वा स्थरे नीरसतां प्रयामः कथं वा तृप्चिजातेत्यन्यतोऽगच्छापः अयोध्या- काण्डारम्भे, मन्थरामनुनयन्त्याः ` कैकेय्या वचनप्रस्तावे, शष॑- णखाऽकंपनयोरुक्तो, हनुमत्सीतासंवदे, दशरथबिरपे, अभि- पेकाथेमागच्छति राम इति पौरजनङुतुकव्णने, अन्येष्वप्यन-

न्तेषु घडषु उदुचुष्यमाणाः श्रीरामगुणाः स्मृता अपि पृख्कय-

न्ति शरीरम्‌, आनन्दबाष्पमेदुरे आतन्वन्ति दशौ, गद्दय-

| #

1

न्ति कण्ठे, विस्मृतान्यक्रियमेव इन्त मामसम्‌ , -एवं विधानां विष्याणामनुध्यानानन्तरमपि को नाम रामादन्याँं देवतामीह- ता्घुपासितु युक्लय वा भुक्ल वा तस्ये्वविधस्य सरुमेनैवोषा-

येन धमादिपुरुषाथेचतुष्टयदानशौण्डस्य चण्डकिरणङुरमण्ड-

नस्य रामस्य प्रसादाधिगमाय सत्स्वपि बहुषु पार्गेषु श्रीरापा-

®

यणपूजनपटठनश्रवणाख्यानि कमाणि सुनिहितानि साधनानी-

ति स्वैविदितस्यास्य विषयश्यन भम प्रापाण्यरेखनप्रयासस्स-

मरीचीनं इति विरम्यते तस्य चेवंविधस्य भरवणपटनाभ्यां

0१) 5

युक्तिद्ुक्तिप्रदस्य श्रीरामगुणरलषारारस्य ओजःप्रसादमा- धुयद्राक्षापाकादिमाण्डागारस्य व्यङ्वाथेभङ्गयेकनिरयस्य भ्री-

मतो रामायणस्य पारायणं कथं वा कायं, पाटो वाऽस्य कति- [ विधः, इत्यादि जिज्ञासायरियुमानसेन मया बदून्वत्सरान्‌ | बहू देश्चान!टेत्वा महता प्रयासेन स्वनिकटस्थितग्रन्थप्रदशे- नमपि हन्त षोडसमहादानाधिकं मन्यमान्येभ्यः केभ्यश्चन म- ` हाश्येभ्यः केचन रामरामायणमहिमप्रददीका ग्रन्थास्संपादि- | ताः। ते च-सुद्रणेन प्रकाशिताश्रेत्‌ अवश्यं रसिका भक्ताथ रघु- | नाथे मोगुचेरन्निति पस्रियसुहदुताभिनवमभड्बाणृष्णमाचा्य ` प्रभृतिभिः बहुभिः पण्डितैः प्रचोदितेन इदानीं तिरुत्तरैप्पूण्डि-

स्थानास्थत पत्रप्रतिकृतिकरणस्थानाध्यक्षत्वमास्थितैः 8/7 17९02570 ) भक्ताप्रेसररसिकपणिभिः ह्वयत्रा भेज्ञें श्रीमद =

कृष्णखामिकशाक्चिभिः प्रोत्साहितेन मया ते ग्रन्थाः संयुद्रय प्रकाशिताः

(गु [1

अल प्राथमिके रामपूजाकस्ये अङ्गपूजा गणपूजां

रजापचारपूजा प्राथनाछाकाश् परा कोटिमहन्ति पंमानस्य |

रामायणयारायणकारे अस्मिन्‌ षड रदश नैवेयमावश्यखमितीदं रामग्रसादं च्चरित्यादत्त इव रामायणमाहास्म्ये नित्ययुशष्ठु पाटविधी पुनतैसुपारायणमदहिमा भश्चावर्जयन्तिमनः राम लक्ष्पणत्रतिमादानविधिनाऽते दषेन अहमपि वेद्ध कतिवन पुलेवतमग्र॑सरा अभूवान्नति नवाहरामायणपारायणं परमफलं परमसुरुमश्च दृश्यते मूतिंप्रतिष्ठाविधिरवर्यमयेक्षणीयो बुद्धि माद्धः स्वपूज्यप्रतिमायां भगवत्साननिष्याभिलाषकैः एवम- न्येष्वपि ग्रन्थेषु विद्यमानास्तत्तत्सारांशाः स्वयमेव अभितञ्ञा यराज्नाते नेच्त्ताऽस्प विस्तरात्‌ पूर्वोक्ता विशेषांशाः पुन आनन्दानभरहृदयतया स्वयमेव वदनादुद्रकिता इति ध्येयम्‌ अत्र मरुद्रताने श्रीराम सीता हन्‌मदष्टोत्तरक्षतनामस्तोत्राभि कुत्रापि केनापि दृष्ट्चराणि स्युरेति वचने धोरोऽस्मीति गादतु जहमि। एतादश्चंस्यास्य अुद्रणस्य सश्रद्धं सोध्यपन्र- साधनाद्‌ना वबहूषकृत्वतां श्रीमतां शारदाविरासयुद्रणाटय- कायानवाहकानां नारायणज्ञाख्चिमहाक्षयानां बहून्‌ धन्यवा- दान्‌ काते्यस्चकान्‌ वाचयाम इति शिवम्‌ ।॥ # मध्यार्जुनम्‌ श्रोरामभक्तचरणरेणं स्क्ताक्षवत्य शिरसि विवश्च व्येष्टकृष्णाष्टमी व, क. सुबह्मण्यशास्र

यानमिति जनिटधि

नव् ¬| 109) (1 ^ 71. || अः || . 9 श्रीरामोजयति `

अथ श्रीरामपजाविधिः॥

४9८ इद

शमरपटलक्त

` ~कल~

आद्‌! सङ्र्प्य, देश्कारख सक्त्य, साताटक्ष्मण-

मरतशवुघरदयुमत्समेत श्रीरामचन्द्रप्रीसयथं॒ब्रह्नारद वाल्मी-

[क अकि

एकभः करमाहुपरापरपरमयुरूभः सन्दाश्चतेन मागण अस्पद्वा-

वयुराभः अ्रवणकोतेनादिषु नवव्धास्ु माक्तषु पूजनाभवस्य

भजनाचरषस्य यथावदनुष्टाननाराधतस्य, श्राषडक्षरामूठ

मन्त्र माङमन्त पणध्यानाङ्गन्यानादगांचरामरूतस्य न्रकामः

नया भजनपराणामखिखविधसंपदपणाथं अपाङ्गस्यन्द मान- करुणया जानक्यासह भासमानस्य, मोक्षाथं भजतां (सक-

पुण्यपापलोकप्रत्याहाराथं करध्तबाणकोदण्डस्य |) (अथवा)

दिव्यज्ञानग्रदचिन्मुद्राङ्कितपाणिकमलस्य नवाङ्गदेवतासहित- स्य एकादशोपाङ्गदेवतासदहितस्य भगवतः श्रीरामचन्द्रस्य

संभवता द्रव्येण संभवन्त्त्या श्रद्धया यथाशक्ति षोडशोपचार पूजां करिष्ये इति सङ्करप्य, करश्पूजां कृत्वा, आधारपूजां कुयात्‌

्रीराममक्तिकस्परुतायाम्‌

तथाहि- (मध्ये) भूमो शेषाय नमः, इन्द्राय नमः, यमाय नमः, वरुणाय नमः, सोमाय नमः, अग्रम न॒मः नि्तये नमः, वायवे नमः, इंशानाय नमः इति पुष्पेरक्षतेश्च ` संपूज्य पीठं स्थापयेत्‌ तन्मद्धये श्रीरामं ध्यायत्‌ दासरथाय बिद्महे स्पताव्भाय धीमहि तन्नो रामः प्रचो- दयात्‌ वीरासने समासीनं (चिन्ुद्रापरिक्तोभितम्‌) बाणः- कोदण्डमणण्डतम्‌ अङ्खापाद्धेश्सो ममान रामचन्द्रपदं मजे रधुनाथ भहेष्वासं रघुवीर नृपोत्तम मोदल्लास्यान्तकास्मार्कः रां देहि भियं यश्चः इत्यावाह्य ¦ “वामे भूमिसुता" | इत्यादि शछोकोक्त रीत्या अङ्गदेवताः आवाहयेत्‌

तथाहि-- वामे सीतामावाहयामि पुरःप्रदेश्चे हन्‌- मन्तमावाहयामि पिमे रक्ष्मणमाबाहयामि उत्तरस्यां दिशि शघ्तमावाहयामि दक्षिणस्यां दक्षि भरतमावाह- यामि बायुदि्ि सुग्रीबमावाहयामि एेशानदिशे विभी पणमावाहयामि अश्भेय्यां युवराजमङ्गद मावाहयामि नैकर त्यां जां बवन्तमावाहयामि |

अथ उपाङ्गदेवतावाहर्नं तत्तन्मन्तरः रामस्य पाद्‌- ¦ मूे दकिणमागे गणपतिमावाहयामि उत्तरभागे बीणया भगवहूणगानपरां सरस्वतीमावाहयामि साक्षात्पुरतो दुर्गा- मावाहयामि दक्षिणभागे आकाशे चयेमावाहयामि उत्तर- भागे चन्द्रमाबाहयामि पथिमे शङ्खचक्राचायुधविरिष्टं कौस्तमग्रीवं नारायणमावाहयामि पथिमद क्षिणे चन्द्रकोरि-

रामपूजाविधिः समप्रभं तादशं बसुदेवमाबाहयामि पञिमोत्तरे यज्ञवराह-' मावाहयामि दक्षिणभागे नारसिंहमाबाहयामि उत्तरभागे वायुदेवमावाहयामि पुनश्च पादमूरे बद्धाञ्जलिं हनुमन्तमा- वाहयामि। अङ्खोपाज्गसमायुक्त चतुवंगेफरप्रद भूत्वा सनि- ` हितः पूजां गृहाण रघुनन्दन इति संप्राथ्ये मधुपर्कं निवे प्रत्युपचारं मृलमन्बोचारणपुरस्सरं साङ्गाय सपरिवाराय सीतालक्मणादिसहिताय श्रीरामाय नमः इति कीर्तयेत्‌

रलर्सिहासनारूढ सर्वभूपारवन्दित आसनं ते मया

दत्तं प्रीतिं जनयतु प्रभो ५१६ आसनम्‌ पादाङ्कष्ठसमुदूत गङ्कापावितविष्टय पाद्याथंञ्ुदर्क राम ददामि परिगृह्यताम्‌ पाद्यम्‌ ।॥ गलखिल्यादि भिर्विप्रोक्चिसनध्यं प्रयतात्माभेः। अर्ध्ये राराधित विभो ममाघ्यं राम गृह्यताम्‌ अर्ष्यम्‌ आवचान्तां- मोधिना राम सुनिना परिसेवित। मया दत्तेन तोयेन ङुर्वाचमनः मीश्वर आचमनीयम्‌ ।। कामधेयुसथदधूत क्षीरेणेन्द्रेण राघव ` अभिषिक्तासिलाथोप्त्ये खाहि मदत्तदुग्धतः॥ क्षीराभिषेकम्‌ हनूमता मधुबनोदधतेन मधुना प्रभो श्रीत्याऽभिषेचिततनो मधुना स्नाहि मेऽ मोः ।॥। मध्वाभिषेकम्‌ | तरैलोक्यतापहरण- नामकीतेन राषव। मधूत्थतापशान्त्य्थं स्लाहि क्षीरेण तरै पुनः मध्वभिषेकान्ते पुनः क्षीराभिषेकम्‌ नदीनदसमु- द्रादि तोयैमन्त्रामिरसस्कृतेः पट्टाभिषिक्तं राजेन्द्र॒ खाहि छद्धजलेन मे स्लानम्‌ (अत्र यथासंमवं पुरुषक्तश्री- सक्तादिनपः कतेव्यः `

भरीरामभक्तिकल्परतायाम्‌

हित्वा पातांबरं चीरकृष्णाजिनधराच्युत प॑रिध- सस्वादच्य वल्ल स्वण॑सत्रविनिर्मितम्‌ वश्चम्‌ राजषिव॑श- तलक रामचन्द्र नमोऽस्तु ते यज्ञोपर्बातिः भिधिना निरभितं धत्स्व श्रमो उपवातम्‌ किरीटादीनि राजेन्द्र दंसका- न्ताने राघव विभूषणानि धृत्वाञ्च सोभस्व सह सत्तया आभरणाने सन्ध्यासमानरूचिना नीलाभ्समविग्रह ठम्पामतङ्गकं राम चन्दनेन अदा हृदि गन्धान्धारयामि अक्षतान्‌ इङकमोन्पश्रा नक्षय्यफलदायक अपये तव पादा- नज शाटठतण्डुलसमभवान्‌ अक्षतान्‌ चपकाशोकपुन्नागै-

गल्जस्तुकसाद्‌ कः पूजयाम रधृत्तस पूज्यत्वं सनकादिभिः पृष्णाण समयया

अथाङ्गपूजा--अहव्योद्धोरक्छाय नमः श्रीरामपादरजः |

पूजयाम चरणागतरक्षकाय नमः पादकान्ति पूजयामि गङ्गानदाप्रवतनपराय नमः पादनखान्‌ पूजयामि ।॥ सीतासं- पाहुतपदाय नमः पादतङ्‌ पूजयामि बिनतकल्पदुमाय नम

गुल्फा पू--॥ दुन्दुभिकायविक्षृपकाय नमः पादाङ्गं प्--॥ द्ण्डक्रारण्यगमनजघाराय नमः जपे पू--॥ जानुन्यस्तकरां- बुजाय नमः जानुनी पू-- वीरासनाध्यासिने नमः उरू प-- पातांबरालङ्कताय नसः कटि पू-- आकाश्चमद्धय- गायं नमः मद्य प्‌-- अरिनिग्रहपराय नमः करिलवित- मसि पू-- अञ्धिमेखरापतये नमः मध्यलंबितमेखरादाम पू-- उदरास्थतन्रह्माण्डाय नमः उदर पू-- जगत्तय-

| | |

रामपूजाविधिः

गुरव नमः वाठतय पू-- सातानुरुपितकारमीरचन्दनाय ` नय. वक्षः पू-- अमयप्रदानश्चण्डाय नयः दक्षिणर्गहु दण्ड पू-- प्वितरणजितकर्षदरमाय नमः दक्षिणकरतरं -- आश्चरानरस्नपराय नमः दक्षिणकरास्थतशर प१-। ज्ञानविज्ञानभासकाय नमः चिन्शुद्रां प-- मनिसंघार्पित- द्‌व्यपदाय नमः बामखुजदण्ड पू-- | दश्ाननकाररूपिणे नमः वामहस्तास्थतकोदण्ड पू-- शतमखदत्तशतपुष्कर-

सज नमः असा पू-- | कृत्तदश्ाननकिराटङ्टाय नम्रः

क, कन (क्का

| अंसरुबिनिषङ्गढयं प-- ।॥ सीताभाहुरुतालिद्धिताय नमः कण्ठ पू-- स्मितभाषिणे नमः स्थितं पू-- नित्यभ्रस- ज्राय नमः युखप्रसादं पू-- सत्यवाचे नमः वाचं पू-- || |. कपालिपूजिताय नमः क्पोरौ पू-- चष्षुरथरव्रञ्ु- ` ` पूजिताय नमः श्रवसी पू--॥ अनासादितपापगन्धाय नमः { धणं पू-- पुण्डरसकाक्षाय नभः अक्षिणी पू-- | अपा- { ्गस्यन्दकरुणाय नमः अरुणापाङ्दयं पू-- ।॥ विनाकृतसषे | नमः अनाथरक्षककटाक्ष पू-- कस्तूरीतिरकाङ्किताय नमः | फार पू--॥ राजाधिराजवेषाय नमः किरीटं पू-- य॒नि- ` मण्डलपूजिताय नमः जटापण्डटं पू-- मोहितमुनिजनाय नमः पुंसां मोहनं सूपं पू-- जानकीम्यजनवीनिताय नमः

विदुद्वि्योतितकालाभ्रसदशकान्ति पू-- हनूमद पितचुडा-

मणये नमः करुणारसोदेलितकटाक्षघारां पू-- सुमन्त्राजु- ¦ ग्रहपराय नमः तेजोमयरूपं पू-- कपितांभोधये नमः

श्रीरामभक्तिकल्परतायाम्‌

आहायकोपं पू->॥ तिरस्कृतरङ्कश्वराय नमः धेय पू-- ` दृरादन्दतजनकाय नमः विनयं पू-- संमानितत्रि- ' जराय नमः अतिमानुषसीरम्य पू-- गन्धवेराजग्रतिमाय ` नमः रकरात्तरसान्दयं पू-- असहायहतखरद्षणादे चतु- दशेसहस्रराक्षसाय नमः पराक्रमं पू-- आलङ्गिताज्ञने- याय नमः भक्तवात्सस्यं पू-- रुव्धराञ्यपरित्यक्तरे नमः धर्मं पू-- दर्भञ्चायिने नमः लोकानुवर्वनं पू-- सर्वेध- राय नमः सवांण्यङ्गानि सर्वांश गुणान्‌ पूजयापि

अत यथाञ्वकाद्यं सहस्रनामाचंनं अषटोत्तरशतनामाचनं चतुर्िशतिनामाचनं द्रादक्लनायार्चनं इयात्‌ अथ अङ्क-

देवतार्चनं उपाङ्गदेवताचंनं इयात्‌

७, (० जट

अथ धृपादिनीराजनान्तं बेदिकैमन्त्रेः कुयात्‌ कल्पवरू- क्षसयुद्धतेः पुरुदहतादिभिस्सुमेः। पृष्पाञ्जरि ददाम्यद्य पूजिता- याश्रद्विषे मन्त्रपुष्पम्‌ मन्दाकिनीसयुद्ूतकाश्चनान्न- सजा विमो संमानिताय श्क्रण स्वणेपुष्प ददएमते स्वणं- | पुष्पम्‌ ।॥ चराचरं व्याप्लुबन्तमपि त्वां रघुनन्दन प्रदक्षिणं

करोम्यद्य मदग्रे मूरतिंसंयुतम्‌ प्रदक्षिणानि सङ्गोपाङ्गाय `

साराय जगतां सनकादिभिः। बन्दिताय वरेण्याय राघवाय

नमा नमः नपस्काराच्‌ पकातपत्रच्छायाया शासता-

शेषभूमिक ।. मम॒च्छत्रमिद रलजारकं राम गृह्यताम्‌ छत्रम्‌ रक्षाराजानुजाभ्या ते कृत चामरसेवथा वीजयेऽ्दं कराभ्या त॒ चामरद्यमादरात्‌ चामरयुग्मम्‌ | . रापायणं

रामपूजाविधिः | 9

| साधु गात सुताभ्यां श्रतवानसि मयाऽपि गीयमान ते . स्तत्र चत्ताय राचताम्‌ || गातम्‌ बोगवेणुग्रदङ्खाद्‌- . वच स्त्वां प्रीणयाम्यहम्‌ मददंमादङ्क्तीनां नाश्चको भव

राघव वाद्यम्‌ आरुह्य सीतया साद्ध दत्तामान्दोकिकां

मया विभाहि भूषितो राम मत्कृते पूजनोत्सवे आन्दोरि- काम्‌ मया करिपतपस्याणं महान्तं मम घोटकम्‌ मद॑से | चरणं न्यस्य श्ुदाऽऽरोह रघूत्तम अश्वारोहणम्‌ गजेन महताऽऽयान्त माकांृन्ति स्म नागराः द्रष्टुं त्वां पद्रजे | भाहि दृष्टा नन्देयमप्यहम्‌ गजारोहणं सम्पेयामि इति | समस्तराजोपचार देवोपचार पूजां समषयामि

रभा रात्रश्वरारात शरमद्‌नज्यक्रार्पतम्‌ पूजान्त

| ऽध्य मया दत्तं स्वीकृत्य वरदोभव पूजान्ते पुनरध्यम्‌ मनसा वचसा कायनागसां रतमन्वहम्‌। धियाऽधया रच- क्षमस्व सहजक्षम ।॥ अप्राधक्षमापणम्‌ |

त्वमक्षरोऽसि भगवन्‌ व्यक्ताव्यक्तस्वरूपश्त्‌ यथा त्वं रावणं हत्वा यज्ञविघ्धकरं खलम्‌ ` लोकान्‌ रक्षिवान्‌ राम तथा मन्मानसाश्रयम्‌ | ` रजस्तमश्च निहृत्य त्वत्पूजालस्यकारकम्‌ सत्वमुद्रेकय विभो त्वत्पूजादरसिद्धये विभूति वर्धय गृहे पत्रपी्ामिड्दिकत्‌ कल्याणं कुर मे निलयं केवस्यं दिश चान्ततः

|

` भ्रीरामभक्तिकरपरतायाम्‌

विधितोऽविधिता बाऽपि या पूजा क्रियते मया ता त्व सन्तुष्टहूदयो यथावद्विहितामिव ` स्वीकृत्य परमेशान मात्रा मे सह सीतय। |

$~

लक्ष्मणादेभिरप्यत्र प्रसादं डुरु मे सदा | इति पूजान्ते साञ्जरेबन्पं प्राभ्य पुनः प्रणमेत्‌ अथो- ` पायनदानं कुयात्‌ | इद प्ूजावधान पुनवसुनक्षत्रादने आवर्यकम्‌ अन्य- त्वेच्छिकम्‌ | || इति श्रीरामपटल्गगतम्‌ श्रीरामप्‌जाविधानं संपूर्णम्‌

---=>~० $ ०८८ ===

श्रीः अथ श्रमत्सन्दरकाण्डसप्रसर्गी पारायणारभ सङ्ल्पप्रकारः॥

णी 0

-नक्षत्र-राश्चो-रग्रे जातस्य-गोत्रस्य- सत्रस्य पममस- ` इङटुवस्य हजुमत्परिसेवितश्रीसौतारामचन्द्रयोः प्रसादेन चि- न्तितसकलमनोरथावाप्त्यथं जआगतागमिष्यंत्सकलविधारिष्टनि- वृच्यथ इह जन्मनि अतीतिषु बहुषु जन्मसु मया इुद्धिपूर्वकम- बुद्धिपूषेकं सकृदसकृद्रा . विरचितानां अभ्यस्तानां वा `

अकृतग्रायधित्तत्वेन दुःखर्प्रफलग्रदानायोद्यतानां पुत्रम्रतिबन्ध

>

सप्रसगीविधिः। - .

संपतप्रतिवन्ध विद्याप्रतिषन्ध सौभाग्यप्रतिवन्थ ज्ञानप्रतिब- न्धादिङ्धश्चावहानां पापानां सयोविनाश्चद्रारा मम॒ तत्त स्सिभ्यथं सिद्धानां स्थैयसिध्या सुखावाप्त्य्थं प्रारष्स्यमान- ` फलानां मूटतो निव्ृच्यथं भ्रीरापदास्यकरुयधमोत्मनः श्री- चुमतशरित्रवणनमहनीयस्य, चिन्तितसंकरा मी एटदान निरत- स्य, सनकादेभिब्रह्मस्तभायां जोघुष्यमाणस्य, सखेन मायात- रणापाय प्ष्टेः नारदादिभिस्मुमन्तप्रभतिभ्यः उपदिरयमान- हनूमत्समद्रतरणस्षगस्य, भूम्यन्तारक्षचरभूतवेतामादेषडाने- वृत्तय भूमिगतपुरन्प्रीम्यः प्रोच्यमानरङ्ाविजयघडभवणस्य, प्रारज्धवश्लान्मतिजा्यश्चुपगतम्यः तभिरसनाय प्रस्तयमानह ` समचिन्ताप्रकारषडटस्य, कामादिषरवश्चत्वेन पारदारिकतां आ- पन्नः पथात्‌ पथात्तापामिभूप॑ः पुरन्दरम्रभतिभियुरुप्रभृतिभ्यः ज्ञायमानहनुमत्कृतरावणान्तःपुरवेचयनषटुषडनस्य, चिरादा- रे्याभेतप्नानां ददुरदमग्रभृतीनां कमलाकराक्षसिध्यथं करग्र

| अतिभिरुपदिश्यमानहयुमत्कृतसी तादर्शघ॒नसर्मपटनस्थ, दुःस्वम-

` दुःखोपशान्तये दमशलमादिनिरपैरपि परिपव्यमानत्रिजरास्व्रद ( शनसगस्य, बरहुविधविरासविरसितरजस्तमोविरयनपुरस्सर्‌ ` | छद्धसत्वसयुद्रकसिष्यर्थं सुतलनिवासिभिः परिपल्यमानसीता- ` , रावणसंवादस्य, विश्िष्टबन्धुजनसंशेषकायुकेः कात्यायनगप्रभु- | तिभिः सततमनुसर्धीयमानजनकीहुमत्संवादषद्धस्थ, अत- किंतागतमहाविपदुत्तरणाथं अमरगणैरलुदिनं पख्यमानरामाङ्ग कयकप्रदानघड्स्य, कामतोऽकामतथ ,अनुसवनमाचयमाणानां

१० शरीराममाक्तेकस्परतायाम्‌

विदहितातिक्रमाविहिताचरणानां मरुतो बिनाश्षपुरस्सरं भग- ` वत्कारण्यभ्राप्षिमभिलषष्धिः प्रातःपरिपटनीयकाकानुग्रहकथा- सगेस्य, अनश्वराजुगतपरमानन्दप्राप्िकामेः पठनश्रवणपूजा- देभिराराध्य्पानचूडामणिप्रदानषडुस्य श्चविजयाथिभिरशश्च- ` द्‌मिधायमानराक्षसव्रधव्रत्तान्तस्य, दश्चप्रिधधपोभिव्रद्धिप्रद्‌ द-

श्लाननाञ्जनेयरसंवाद्सगेपठनश्रवणश्य, स्थिरतरगहारामाद्यमिव्रू- |

द्वेकामः भ्रोतव्यलङ्कादहनघडटस्य) बह्मरोकम्रापनिप्रस्यूहाय शु त्िपासादिशारीरव्यथापनोदनाथं शुनिवराञुगीयमानमधुवन- भञ्जनप्रकरणस्य,सकरुविधेहिकायुष्मिकफरग्रदानपररामहनुम- त्सवादस्य, धमाभिलाषिभिः पटठनीयसघुद्रतीरस्थवानरोदेश्य- ` कदनुमल्रोक्तस्ववृततान्तकस्य, अर्थेप्सुभिध्यानपुरस्सरं पटनी- ` याञ्ोक्वनिकाभञ्जनधडुस्य,भूतवेतारादिपीडानिदृत्तये पठनी- सीतारक्षकराक्षसीब्न्दवणेनस्य, मयुश्चुभिरचुसन्धेयमणेताव- ` णनसगेकस्य, सवावस्थासु शुभास्व्वभास्वपि पठनश्रवणपूज- नाभिवन्दनादिकत्‌म्यः चतुविंधपुरुषाथप्रदानद्तौण्डस्य, श्रीम- दार्मीकियुखारविन्दात्‌ सरस्वत्या स्वयमेव निगेत्य निर्भितपद- ` पदाथगुम्भक श्रीमद्रामायणाख्यमहनौीय वेद सारभूतस्य, श्री मत्सुन्दरकाण्डस्य पठनश्रवणास्यां मम सकरविधमनोरथग्रति- वन्धनिवृ्तिदारा अमीष्सिताथसिध्यथं ब्रह्मणा नारदायोप- दिष्टेषु श्रीरामायणकाम्यपाटोक्तरीत्या सुवणं [रजत- ताम्र) प्रिकसिपितसीतारक्ष्मणद नुमत्समेत श्रीरापचन्द्रम्रतिमासननिधौ

सप्रसगषारायण करिष्ये तदङ्ग मम सकरुविधबाद्याभ्यन्तर-

(ब) 1

रामपडाभिषेकविधिः | ११

तापानेश्नस्यथं त्वक्चममांसास्थिगदसकरविधयेगपरिदारदारा ्षिप्रारोग्यसिभ्यथं बेदोाक्तायुस्सिष्यथं अपमृत्युनिवारणाथं ` श्रीरामायणे नित्यकृतसाननेध्यस्य. श्रीरामचन्द्रस्य रामायण कोशोपरि यथाशक्ते षोडशोपचारपूजां करिष्ये इति सङ ` स्प्य पूजान्ते पठेत्‌ पठनान्ते बुनः यथाञ्चक्ति पूजयेत्‌ अष्टवश्या दिनैः पारायणं समाप्य श्रीरामपद्वाभिषेकसर्मं परित्वा ` | महोत्सवं इयात्‌ ततः प्रतिमादानं कृत्वा अष्टषष्ट ब्राह्मणान्‌ ` | तदधं तदधं वा मोजयेत्‌ पारक्रमग्रात्ेषु हलुमत्कृतसीतादसं- रामाद््युखेयक्प्रदान दनुमत्कृतचूडामणिग्रदानधद्ेषु शक | रामिात्रतघ्रक्षीरनेवेदनं इयात्‌ भ्रीरामयड्मिषेकसङ्कल्यशच ` | वक्ष्यत इति ज्ुभम्‌

।॥ हात सुन्दरकाण्ड सप्रसगोपारायण प्रकारः

~न १०५८

| 1 श्रारापा जयाते अथ श्रीरामपट्रासिषकप्रयोगः सट्सखश्च

, दशकारा सङ्गत्य नक्षत्रै - राश्लो-- खगे गोत्रे |. सत्रे जातस्य-- शमरणः मम जन्मरप्रव्चात्‌ सव्यचक्ररीत्या उ-

( इदशाव्यवहारेण वतमानवविंष्यमाण दशान्तर्दसाभिः करग्रह

पापग्रहम्रयुक्ताभः प्रयुक्तानां म्यास्यन्तरतापप्रदाना त्वक्च

[ भमांसास्थिगतरोगाणां अतर्कितापदां आत्मात्मीयादिर्पीडाचि-

{ न्तनाख्यानामार्थीनां प्रारन्धफलेन कर्मणा कलिपितानामपि

9 {द 0 "0 34 म. 62 24 वि १, 27. ( <, 64 (4331 इद 2४ =. १८ £: {4 १.9 {८1-टष्ः र. + 4. ४८०६ 9 [१ {2 1 51 षः +" 9 1 1 1.4 5. 2 2 --4 (४ "क 2-4-15 144 4 (1 (1 4 = 4

१२ श्रीरामभक्तिकल्पलतायाम्‌

निव्त्तिद्रारा मम किग्रारोग्य पनःप्रसाद कुटम्बधृद्धि परमस्वा- स्थ्याद्सिध्यथं ब्रह्मणा नारदायोपदिष्टं रीतिमनुसतय दार्भ्ये- युधृष्टरायाक्तप्रकारेण भ्रीमद्रामायणकाम्यपाठकक्ष्यायां अ- तीते पुनवसुदिने समारन्धस्यक्चद्य पनवैसुदिने समापयिष्यपा ` णस्य ( चत्यफठे आहितः श्रीनारदोपदिषटसगेसारभ्य पया

यथाक्रमं पटितस्व अद्यास्मिन्‌ शुभदिने समापयिष्यमाणस्य )

श्रीमता हजुहता नित्यमेव पठन श्रवणास्यामाराध्यमानस्य |

रह्मरोकम्रसिद्ध शतक्रोटिग्रन्थविस्तरस्य सनकादिभिर्रहमषिस-

भायां जोघुष्यमाणस्य श्रीमद्रामतापन्यादि श्रुत्युपब्रह्मणरूपस्य | ` आभितजनकस्पतरोः भूमिष्ठमन्दग्रह्नजनाचुजिघृक्षया बरह्मणो | निदेशेन श्रीमदारपीकेवदनादाविभूय वाग्देव्या स्यवमेव गु- ` म्मितपद पदाथंजातस्य धधांथकामयीक्षाख्य चतुषिंघपुरुषाथ-

प्रदानलोण्डस्य विशेषतोधपसंस्थापनाथमवतीणस्य रामात्पनं परब्रह्मणः चरि्रवणनेन महनीयस्य सकृदपि पठनश्रवणाभ्यां पुतरपोत्राभिब्द्धिभ्रदेन | श्रीमद्वालकाण्डेन, सत्यश्लौचादिधर्माभि- ब्द्धिप्रदेन श्रीमदयोध्याकाण्डन, विशिष्टबन्धुमित्रादिसंश्ेषका रिणा श्रामद्रण्यकाण्डन, बाह्याभ्यन्तरप्रीतिपुरस्कृतसतसौहद्‌- द्वारा चित्तश्ुद्विजनकेन श्रीमत्किष्किन्धाकाण्डेन, चिन्तित सकलमनोरथापणप्रकाण्डन शरीमत्सुन्द्रकाण्डन, भगवच्छरणा- ` गतिग्रब्रात्तकारेणा सकटविधवाद्याभ्यन्तरश्रविजयकारिणा ्रीमदुद्धकाण्डन, एवं षद्भिः काण्डेस्सपूर्णस्य सान्तानिकः- रोके नित्यमाभिगीयमानस्य श्रीमद्रामायणाख्यप्रबन्धरलस्य मया

पटामिषेकविधिः ` १३

- .| (ब्राह्मणञुखेन ) पठितस्य मायुदिश्य सर्वाभीष्टप्रदानोन्पखता-

सिध्यथं तादश्चश्रीरामायणमप्रतिषाचस्य रामाख्यस्य परस्यं ज- इणः चरणकमलयोः अचश्चलानवरतबाद्याभ्यन्तरभक्तियोग-

` | सिध्यथं अद्य करिष्यमाण श्रीरामपडाभिषेकोत्सवपूर्ाङ्गतया

, (श्रीरामायणकोश्चोपरि) श्रीरामप्रतिमायां करणत्रयावधानपुर- ` स्रं पूजाविधानाय मया. परिकास्पितस्य विनष्टश्रीपुनःप्रा- द्विहेतुभूतचित्ररङ्गवष्टीसमलङ्कृतस्य विधिविधानातिक्रमस-

` | ज्ञातकोपपरिवारदेवताप्रसादककदीस्तम्मरसवृतस्य त्वगस्थि-

| रोमरुधिरादिगतसकरविधरोगाभिशमनफरकक्रयुकफटपूगप -

| रच्रह्धितस्य चान्ततसकलवेधाहकायुष्मकर्लप्राप्हेतुभू

- | ना ्करुफटठपारकामतस्य शूम्यन्तारक्षचरभ्रूतवतासादेपा-

` उनवारक्‌ ववाचत्रतरवितानपारश्ायतस्य मयुव्यातर्यमाद्ा-

वव्यप्रा्हतुभ्रूतमध्यगतमाणेवेदि कामहतस्य भ्रषज्ामष-

` कमण्टपस्य मध्ये मणिपयदिव्यसिह्यासने स्थापितस्य (तायाः

श्रीरामप्रतिमायाः ) श्रीरामायणम्रन्थस्य पूजया मम सर्वाम | ¦ सिध्यथं

(£) सन्यस्तविषयैरपि वनवासिभिर्युनिगणैः पुनरीर्भवास- प्रा्तिमीतेः तडःखग्रहाणार्थं कील्यमानकल्याणतरकौसल्यागम- ` | वासवेभवस्य,

| (२) महता तपसा प्राप्रस्वगेसुखाजुभवेरपि पुनःपतनज- { ननमरणङ्केश्चजातमदुचिन्त्य विषण्णः कर्मदेतैः तदु च्छित्तये ` { ध्यानकमीक्रियमाणजायमानावस्थकस्य,

+

१४७ श्रीरामभक्तेकल्परतायाम्‌ |

(२) सुन्दोपसुन्दादिचरित्रानुचिन्तया सौभ्रात्रभङ्गभीततैः पाण्डवप्रयुखस्तन्निव्रच्यथं सन्तताभिपज्यमानलक्ष्पणसहमोज- नसहश्चयनादिपरावसरस्य,

(४) शिष्यगतवेमनस्यादिदोषनिवारणाथं तेभ्यो गरुभि- सुपदि रयमानविश्वाभिताञुगमनावसरस्य,

(५, भूतवेतास्ब्रह्मराक्षसादिग्रदगणभूयिष्टवनसश्चारवेरायां ` वद्तनदेतव्यषानेजनानुसन्धौीयमान ताटकावधसय्रपजात- वारश्रीसमालिङ्गितविग्रहस्य, |

(६) ब्रह्मसमभायां सकरलोकयुरोः प्रसादं चिरं प्रतिमाठ्य- द्ध [जन्नासुमि शनीन्द्रैः तादसषमनोरथपूरणा्थं अनुचिन्त्यप- विश्वाभित्राध्वररक्षणावसरस्य,

(७) अतीतेषु बहुषु जन्पसु कृतानां अवश्यमेवानुभवित- व्यार्ना महतामनसां विनाश्चपुरस्सरं बह्मन्नानाधिगमकाहया महषिंगणेमानितयुनिवधृन्लापमिमोचनावसरस्य,

(८) निल्यश्रीनियमङ्गठकामेः पुरन्दरप्रभृतिभिः परतोऽ युक्षणभावग्यमानरसातापाणिग्रहपरस्वरूपस्थ,

(९) अजस्रं वियति विपानचारिभिगेन्धरवंवि्ाधरादिभि- मध्येपथे राक्षसदानववलाभिभवचकितेर्मनसा वचसा शिरसा सतताभिवन्धमान भागेवमङ्गस्फुरदिव्यतेजस्संपूर्णमूतिकस्य,

(१०) चिरकालत्नेनापि तपसा अनासादितभगवत्साक्षा- त्कारः तादश्चमनोरथसिद्धये तपोठोकानिवासिभिः स्मर्यमाण-

रामपडामिषेकिधिः १५

, सुमन्त्रानुग्रहपरसीतासवितावसरस्य

(११) स्वदोष्वशात्‌ मगवन्मायया विमोहितथिया षुभ

+

: निना तभ्निरसनार्थं चिन्तिततमसातीरगतपौरविमोहनावसरस्य,

(१२) श्रवणमननध्यानसमाधिपूजनवन्दनादिसाधन्हीनि-

| रपि गुरूपदेशवशतः पश्चा्तापतापितैः पत्नगन्दरैः परिणूयमान- गुहालिङ्गनावसरस्य,

(१२) प्रमेष्टिपद स्थिरताभिलाषिभिः परमदिभेः परिचे-

, न्त्यमानचित्रङूटग्रविष्टिताविग्रहस्य,

2

+ भः 3 1 १.५ 2 7 93 2 5 3 4९५ 1 (9 "~^ ५८. 4.4, 2.4. 3 नभ क," ॥... 3. 4441 -*

(१४) यत्किञ्चिदपि दत्वा ज्ञानकर्ममक्तिविहीमैरपि मनि-

{ गणविदिततत्वैः कथन दजुजैः नमस्यमानानघयाङ्गरागाङ्कित- | सीतासा्ित्यद्योतमानतरविग्रहस्य,

(१५) शापान्मदीङ्गतेः पुनरपि स्वगमारुरुकचुभिर्दस्सतता-

| च्यमानविराधवधजनितवीरलक्ष्मीविराजमानवि्रहस्य

(१६) यथावद्‌नुष्ितसन्न्यासाश्रमेः प्राप्त्हमपदैरपि परम-

` पदकिप्ससा परिचिन्तित शरभङ्गानुग्रदपरविग्रहस्य,

(१७) कदाचिदपि स्वावासे भगवत जावभाकवमाभटषाद्ध

कमटेराराघ्यमानङ्कम्भसम्भवसम्भाठ यमानमूतिंकस्य, .

(१८) चिरकाटसञ्िततपःपरितष्टपरमपुरुषप्रसादाधिगत्‌ -

परमपद्रपि गरुडविष्वक्सेनादिभिः तत्तादशसाधनहीनाना-

मष स्वारावक्छनां कटतस्तितताभरान्यमानजयायुर्मोक्ष- ग्रदनवस्षरस्य)

१६ भ्रीरामभक्तिकस्पलतायाम्‌

(१९) करिकलुषमानसतया यथावदाराधनापटभिरपि भ~ | पवत्पदाभलापिमेः क्पिलाश्वत्थामादिभि राराध्यमानस्षवर्म | यग्रहकरमूर्तेः, |

(२०) अग्रतिहतभगवदास्याथिरुचिभिरपि तदलाभाव्‌खि- चभानरमररमिपूज्यमान हनुमतपरथमसेवार्षणावसरस्य्‌,

(^ ^~

(२१) सकललोकामयार्षणवरभगवदमृतदस्तस्यक्षानिला- ` वह्दयः भरतग्रमुखमागवतरिरोमणिभिः भाव्यमानसग्रीवस- ख्यकरमू्सिकस्य, |

(२२) परमापराधिनाऽमि परमपदामिलापिणा पाताठतल- ` | नवासिना वाटेना बलिकमीक्रियमाणवाकिनिग्रहपरविग्रहस्य #

(२२, षदशास्रविदिताध्यना भगवदाराधनाराक्तैविगलि-

त्दरयशक्तिभिविषिनगतेवद्ैनरेनद्र मगवत्रसादाय भाव्यमान. ` लङ्का।नवरत्तहनुमत्समर्पिंतकरुणाकटाक्षकिग्रहस्य, (२४) खाण्डववनद्हनपारजातापहरणादि कालकृतयुद्धरू- पपरमापराधपशथात्त्ुपुरन्द्रपुरस्कियमाणकाकानुग्रहावसरस्य ¢ (२५) प्रपदनपररप्यप्राप्रमगवत्प्रसादैः पाश्चराधिकरैः प्ञ्य- मानवभविणा मयापंणावसरस्य,

(२६) संसारासारबु द्या वनगुपगते्वानमस्थव््तिभिः क्ष- ।तरयः तन्नच्रुत्तहेतुत्वेन महीयमानसेतुबन्धनावसरस्य,

(२७) सग्रामविजयपिभिस्सुरासुरेस्सतताभिपञ्यमान दन्ना

(व

ननावेजयसमयसञ्चतवीरश्रीसमालिङ्गितमूपिंकस्य,

~

4 रापपडाभिषेकविधिः | १७

(२८) तत्वजिङ्गासुभिरपि ताराथावगमविधुरेः तपोमात्रश्- रणे योगिभि राराध्यमानब्रह्मादिस्तुतिविषयीभूतविग्रहस्य,- ` | ` (२९) सकरुलोकस्वेच्छासश्चाराभिलाषिभिस्स॒तरादिनि - | वासिभिः सुतरामच्येमानपुष्पकस्थितमूर्तिकस्य,

(३०) अचश्लमहाप्रतिषठाकायेः रागद्रेषादिदोषप्रहाणपुर-

धि

| स्सरं पुरुहुतप्रयुसैः पुरश्वरणपातीक्रियमाण पड़ाभिषकमदोत्स-

` | वस्मयसगु्टसचिन्युद्राङ्कितविग्रहस्य,

| एवे सकलेष्वपि लोकेषु सकरेष्वपि करेषु सर्वास्विप्यव- ` [ स्थासु हिताभिरापिभिरदहितापनोदनकायैश्च . परजिततत्तदवस-

©

| रस्य तत्तद्वग्रशधराधकषेम्यस्तत्तत्कामप्रदाननिरतस्य, भगवतः

{ श्रीरघुनन्दनस्य दिव्यतरचित्रचरित्राभिवर्णनपरस्य श्रीरामा- ( यणाख्यस्य वेदस्य मया यथार्चक्ति कृतैः पठनश्रवणपूजन- | बन्दनस्तवनादिभिः मम पूर्वोक्त तत्तनभूर््याराधकरम्ाप्य तत्त- | नमनोरथसिष्यथं भ्रीरामायणस्थ श्रीरामचन्द्रपट्ाभिषेकसर्म-

[ पठनं प्रवचनपुरस्सर भीरामचन्द्रपङ्ाभिषकमहोत्सवं करिष्ये |

तदङ्गं [ श्रीरामग्रतिमायां मया प्रतिष्ठापितायां ] श्रीरामायणे | कृतसाजनिष्यस्य श्रीरामचन्द्रस्य यथाशक्ति यथासम्भवं पोडशोपचारपूजां करिष्ये-- ॥ि

इति सङ्करप्य- यथाशक्ति सम्भवन्त्या सामग्रचा पुरुषस्- | क्तविधानेन कल्पोक्तविधानेन वा श्रीरामायणकोे (श्रीराम- | अतिमायां च) पूजां विधाय सिरस्यञ्जरिमाधायेत्यादि वसवो-

१८ क, | |

वासवं यथेव्यन्त पटित्वा पुनः पायसापूपादिमक्ष्यमोज्यादि- निबेदनं कृत्वा पूजयेत्‌ ततस्सगशेषं पटित्वा पुनरपि पूज- ` यित्वा नीराजनमवच्यं कयात्‌ तथा रामरहस्ये-- "पठना- ` न्ते तु रामस्य श्रीरामायणपुस्तकं पूजानिवेदनं कुयात्‌ नी- राजनमवरश्यकम्‌ ।॥ नीराजने कृते रामो मन्तृन्नः क्षमते बहून्‌ पठने नियमश्र्च वणमात्रान्यथाकृतिम्र बुखीच्छिष्टादि सं- `

स्प चिततेन्द्रियमलादि इति

अथ पुनवेसुपारायणविषये प्रतिमायां षिष्णोनामसह सरेण श्रीराममभ्यच्य प्रतिमाया मगवन्तशुद्वासयेत्‌ ततस्स- ` ङुःट्पपुरस्सरं प्रतिमादानम्‌ तस्यायं मन्तः |

साङ्गोपाङ्ग रघूतच्तस राम रात्रेश्वरान्तक त्वन्मूतिंप्र- तिमां दास्ये कल्पोक्त देहि मे फरम्‌; ततो द्रव्याणां प्रथक्‌ | पृथक्‌ प्रदानम्‌ सत्यावश्यकत्वे द्रन्यदानानन्तरं नवग्रहद्र- | व्याणामपि तत्तद्भहप्रसादाभिकाष्षापुरस्सरं दानं क्यात्‌

अथ ब्राह्मणभाजनयक्तं रामरहस्य-- ` सगणा चिश्चति ` निलयं पठित्वाऽथ पुनव॑सौ पटाभिषेकं रामस्य कुर्यादाघा- दिभिस्सह ब्राह्मणान्‌ मोजयेन्मृष्े रकेमध्वाज्यसंयुतैः बा- | हणानां सप्तशतं तदधं वा तदद्धकम्‌ भोजयेन्रकदाचित्तु न्युनं स्यात्‌ सपतर्विशतेः ' अश्च्स्तु द्विजान्‌ यावच्छक्ति सप्तावरान्‌ वरान्‌ भोजयित्वा षदूसाव्ये नानेन सहदक्षिणम्‌ नित्यपारायणे काण्डमारभेतोत्तरं ततः अथ तस्मिन्‌ पल्यमा-

1:

राप्रर्ष्मणप्रतिमादानविधिः | १९

ने कतिचित्सरगशेषके बारकाण्डं समारभ्य श्रीरामजनि- | सगकम्‌ समाप चोत्तराख्यस्य काण्डस्यैकादेने पठेत्‌ पनवसुपारायणविषये तलेव- ततस्सायं यथापूर्वं स- ¦ गास्तु पठितान्‌ प्रगे प्रवाच्यमाक्ततो दद्यादसख्रालङ्रणादि- | कम्‌ वक्त्रे परित्रे कनकदौीनारां्च समर्पयेत्‌ प्रवर्तकेभ्यः ाद्भ्यस्ताक्षभ्योऽपि यथारुचि दत्वा व्चादिकं रामभ- ` | क्तानां विदुषामपि इयात्‌ संमाननं भक्त्या मत्वा रमाकृती- नञरूत्‌ एव कृतेतु सवाथसिद्धिस्स्याद्राषवग्रभोः अनुग्रहेण

सर्वेषां भूयान्निव्यं मङ्गफम्‌ इति श्रारामरहस्योक्तः श्रीरामषटाभिषेकक्ीधेः संपूर्णः ॥! श्रीः ` अथ वारादोक्तः | रामरुक्ष्मणपरतिमादान विधिः

(3. पा

पवत्रपाणः प्राणानायम्य देशकारो सङ्का स्य-- नक्षत्रे -

राश्चा-- लम्र जातस्य-- शर्मणः मम--. नक्षत्रे राश्ौ- खर जातायाः-- नाम्न्याः अस्या मम धमेपतन्याथ जन्मल- | .अचन्द्रलभ्राशिरग्रशप्र्‌ आदिलयादिनवग्रहाणां मध्येयेये दुः | स्थानाधपत्य दुष्टग्रहयागादेग्रयुक्तपापत्वदुष्टाः ये निसर्गतः

४. ~ [+ त्श | -५,44:(: - ; 349 - द.

२० ` श्रीरामभक्तिकस्परतायाम्‌

पापाः तेषां श्ुभफलग्रदातृत्वसिष्यथं आवयो्जन्मलग्नवशात्‌ स-

व्यच॑क्ररीत्या उड्दश्चाव्यवहारेण वतमान वरतिष्यमाणदशान्त-

देशान्तरघष्मादीनां पापग्रहकृतानामपि श्चमफरप्राप्त्य्थं मपर `

अथवा अस्या मम धभपटन्याः (अत्र स्वजन्मपरिकावन्तेन स्थितं पुत्रप्रतिबन्धदोषषुदाहरेत्‌ ,) ग्रहप्रीत्या आयुष्मत्‌ सुगुण-

ुत्रभ्राप्ल्यथं मया इह जन्मनि अ्तातिषु बहुषु जन्मसु बु्धि-

पूवेकमबुद्धिपूवेकं सकृदसङ्क्च विहितानां पापानां मध्ये

इदानीमेतजन्मनि प्रारग्धफलानां निर्वीयैतासिष्यर्थ प्रारप्स्य- -

मानफलानां मूलतो षिनाश्चाथं सदहशचयनसहभोजनादिभिः नित्यानुगतेन घोरतरकाननगमनावंस्थायां करुत्रादिसकलमो- मपरिहाणपुरस्सरं सकठविधपरिचयापरेण निखिठराक्षसवधम- हायङ्ञे युख्यतममेधनादवधकृताचवज्येन दुःखकाले समाश्रासन- परेण सुखकारे परमानन्दमम्रेन वहिश्वरप्राणतया अभ्युपगतेन

रक्ष्मणेनालुगतस्य , नित्यानपाथिवक्षःस्थलस्थितरक््मीकस्य,

सुग्रीववि भीषणाम्यां वितीणंदुलं मतरराज्यकस्य, कुधूमघरुनये स- युपदिष्टमायातरणोपायस्य , त्रिजटुनये दत्तवहुतरगोधनस्य, सप्तसु जन्मसु पुतरयुखदशैनसुखाथं इतदुष्करतरतपोभ्यामपि अब्राप्तमनोरथाम्यां अष्टमे जन्मनि नारदोपदेश्चात्‌ निकटस्थस्‌-

मन्दहसितकीसस्यासमासेवितदशरथाङ्क स्थित्यवसरक स्वमूति-

माराधयन्यां सुमतिसुशमनामधेयाम्यां विप्रदम्पतिभ्यां पिती- 0 (५

णविविधागमपारगयपुत्रद्रयस्य, निषादायापि कारत्रयकृतवन्द- नाय गुहाय सख्यकरणपुरस्सरं विश्राणितसंपूर्णमहासम्पद्‌ः,

(ऋ | (>! (4 . र्न्व

न्त ७9

@

रामरक्ष्मणप्रतिमादानविधिः | २१

: ्रीरामतापिन्यादि्व्युपवृह्मणरूप भरीरामायणाख्यवेदभ्रतिपा- यस्य पू्येजन्मकृतबहुतरतपस्सज्ञातदास्थाख्यभक्तिकाय हनु- - | मते गाढाणिङ्गनदानेन प्रकटीढृतमक्तवात्सल्यस्य, सङत्स्म- रणनमनकीतेनादिभिस्सवीर्थप्रदान निरतस्य , दीनदयापरमान- ` सस्य, आश्चितजनकस्पतरोः, श्रीरामचन्द्रस्य प्रसादेन आवोः निसिलबिधचिन्तिताचिन्तितविपत्प्रतीकारदारा सकल विधेहि. कायुष्पिकसुखग्राप्त्यथं तचरणनकिनियोः अचश्चलानवरतय- हुकतरभक्तिसिष्यरथं हेमाद्रयनदितवाराहपुराणम्रदरितग्रकारेण सम्भवता द्रव्येण सम्मवन्त्या दक्षिणया सम्मवद्धिरमीभिः

` | ऋत्विग्भिश्च आवयोरायुष्मरसुयुणपुत्रसम्मवद्वारा आचन्द्राईम-

स्मदसाभिद्ष्यथं श्रीरामलक्ष्मणप्रतिमादानाख्यं कर्मकरिष्ये

` [इति संकर्पः अथ पलमात्रसुवर्णेन निमितं म्रतिमाद्वयमपि ` [पञ्चगव्य मजयेत्‌ |

अथ तण्डुलोपरि गङ्गादिजलपूरितं इम्भं निधाय वस्‌-

णमावाह्च संूज्य-- इदानीं दानार्थं तदङ्गभुतपूजाथं मया | ्रतिष्ठाप्यमानरामलक्ष्मणग्रतिमयोरेतत्छुम्मस्थजलस्याभिपेक योग्यतासिध्यथं प्रतिमयो्भुधातुसम्बन्धवशात्‌ कारशेरपस- म्बन्धवशाच सज्ञाता्द्धिनिदृ्िद्रारा पूजायोग्यतासिष्व्थं ` एभिश्रतुदिक्चु स्थितेः बाह्मणः शुद्धिजपकमं करिष्ये इति स- ङरप्य, शुद्धिजपाथं ऋत्विजो वत्वा शुद्धिजपकर्म कुरुदरमिति (ब्राह्मणान्‌ प्राथयेत्‌ ब्राह्मणाश्च दधिक्राव्णः, हिरण्यवर्णाः वि [पवमानस्सुवजनः, हिरण्यभृङ्गं , यरुणसृक्तं, विष्णुसततं , पञ्च-

२२ ञः |

शान्तश्च जपेयुः जपान्ते वरुणथुद्यास्य तत्तीर्थोदकेन समां शुक्षीरमिश्रेण प्रतिमादयमभिषिश्वेत्‌ तत्काटे सृद्राध्यायः, चमक, पुरुषश्क्त, श्ीषक्तं, भूघक्तं च, जप्तव्यानि तत प्स्थमात्रधान्योपरि ताबन्मिततण्डुलान्‌ प्रसार्य तदुपारे अष्ठा- श॒पनेर्भितं (“भ ०००७ 6 (७49 ) कांस्यामतव्रं तण्डु- खेन वा पुत्रप्रतिबन्धकग्रहथान्येन वा पूरयित्वा तत्पात्रं पीत- पडवस्ेणाच्छाद तत्र नवावरणरामयन्श्र धिङिख्य तत्र प्रति- | माद्यं निधाय प्राणप्रतिष्ठा कृत्वा गुडान्ं निवे पुरषघक्तवि- धानेन कल्पोक्तवबिधानेन वा षोडशोपचारपूजां कुयात्‌ वि- प्णोनामसहसेण पदचस्तुरसीदैवा सरवर अन्यैर्वा इसमैः शेतेः यथालामं अचयेत्‌ तत्र पूजान्ते भार्थना-

राम राम पहाबाहय कोसल्यानन्दवर्धन पूजामि्मां | गृत्वा मे यथेष्टफल्दो भव सौपित्रे रोकसौभितरे सर्वपाप हराव्यय। छिन्धि मे सकट पापं पुत्रं देहि सुवर्चसम्‌ इति ।॥

ततः उद्वासनं छृत्वा दानं कुर्यात्‌

यजमानः पूवामिगरखः उत्तराभिग्रुखं पीपुत्रादिकुट- म्बिनं बेदवेदाङ्गपारगं श्रीरामभक्तं चन्दनपुष्यमारिकावस्रादि- भिरभ्यव्यं परन्या अन्वारग्धः वामेन पाणिना कांस्यपात्रं द- धिणेन पलीदत्ततीथेसदितदक्षिणाताम्बृलं धृत्वा (अमत्र सवेपाप्ं पत्रप्रदमपुत्रिणाम्‌ यथोक्तकांस्यसम्भूतं ददे शान्ति प्रयच्छमे ' इति दद्यात्‌ इति कांस्यपाघ्रदानम्‌

+ क.

रामरक्ष्मणग्रतिमादानविधिः | २३

अथ रामग्रतिमादानम्‌

जयल्यावपत वर्‌ भ्राराम करुणानधे पूवजन्मस- मत इह जन्मान चाद्धवम्‌ ।॥। पाय विख्य यातु त्वत्प्रसा-

(~ | दाज्ञगहरा। राम त्वामहमभ्यच्य सवपापापनुत्तये दास्यामि | विप्रव्याय सवेश्रयोभिन्रद्धे अनया पूजया स्वामिन्‌ प्रसन्नो भवमेसदा पुत्रं देहि यशो देहि श्रियं देहि जनार्दन ! - | अनेन दानवर्येण वेश्बद्धिकरो भव सर्वपापहरो यस्मादत- - | शान्त प्रयच्छ मे इति पूरवाक्तप्रकारेण रामप्रतिमां दद्यात्‌

अथं रक्ष्मणमप्रतिमादानम्‌ रामायुज जगद्भन्धो गृहीत्वेदं तवाचनम्‌ ¦ प्रसन्नो भव

| मे पापं हर पलं प्रयच्छमे दत्वा त्वन्मूतिं ममलां कोदण्ड- | शरमाण्डताम्‌ दयापरावलाकाञ विुक्तोऽस्मीट फिखििषात्‌ स्वेपापहरो यस्मा दतश्शान्ति प्रयच्छमे॥

त्रष्वप्यतबु दानु सुवणमव दाक्षणा निदध्यात्‌ बा-

| इणां सुवासिनीश्च दश्चावरान्‌ भोजयेत्‌

अथोपसंहारः अस्मिन्नेवं कृते कार्ये श्रीरामस्य प्रसादतः ससर्वदुार

| तान्ुक्तः पत्रमाोति सर्वथा दरिद्रो रभते वित्तं हचारी. | तु कन्यकाम्‌ सुवासिनी पुत्रकामा पूत्रमामोति सहुणम्‌ | मोक्षकामो रमेन्मोक्षं रोगी रोगात्‌ प्रमुच्यते आषादपूीमा- `

९४ भ्रीरामभक्तिकर्परततायाम्‌ | यान्त भयस्कामेमनीषिभिः यत्र हवा वा मासे माधः। = वश्चाखकाि "मे (^ = | ह| ` कातकं दवाद््यामथवा राजन्‌ कारयमेतदरतं स्मृतम्‌ | इति राहपुराणोक्तः रमलक्ष्मणग्रतिमादानविधिः |

==> ०<---- | श्रीरामो जयप्ति

उमासदहितायां रासायणपठनावसरेषु निपेदनकमः

न, "सु - क_ [प

रमायणस्य प्रारम्भे नारिकेरत्र्यं भम्‌ स्वयन्तु पतितं इक्षात्‌ सममारफोख चाप॑येत्‌ १॥ भरीरामजनने प्राप्ने रसखण्डांथ शकेराम्‌ खण्टीचृणेसितायुक्तं पयश्च विनिवेदयेत्‌ ॥२॥ ` सुब्‌।हमारीचवये षनीभूवध तु दुग्धकम्‌

वासितं चाभ्रिशेखतः प्रस्थमात्रं निवेदयेत्‌ ॥३॥ पायसस्य प्रदाने त॒ पायसं प्रिनिेदयेत्‌ वन्ध्या पुत्र ब्रघ्रयेत धुवं तत्पायसाशनात्‌ ॥४॥) सीतानिवाहे संप्राप भक्ष्यभोज्यादिषेकम्‌ | सवं घतेन चामभ्यज्य दिव्या्नानि निवेदयेत्‌ ५॥ चतुर्विरातिषिभरांथ यथालाभं सुवासिनीः | साताराघवदुध्यैव भोजयेत्‌ भक्तेपूवेकम्‌ ॥६॥

सुमन्त्रालुग्रहे प्रप नवनीतं नवोद्धृतम्‌

निवेदनक्रमः। ` २५

0

पथक्सितां शकंरांच मोदका नवेद्येत्‌ ॥७।॥ नानाविधफलं याबह्न्धं गुहसमागमे

चित्रङ्टं गते रामे दद्यािङचरसौदनम्‌ ॥८॥ रामेण चिब्रङूटे तु भरतस्य समागमे

मोदकान्‌ शतसंख्याका नर्षयेत्‌ घछतपाचितान्‌ ९॥

पाडुकाराज्यलाभे तु दाडिमीयनसादिकम्‌ कदच्यन्त फल दद्यात्‌ भोजयेच द्विजान्‌ दद १०॥ अनघ्यासहास्यायां कुसुमं गक्तचन्दनम्‌

अपयित्वा पायसं घृतमिश्रं निवेदयेत्‌ ११॥ सुबासिनीस्तोषयेच पञ्रगन्धादिदानतः , खरस्य निधने प्रत राकरासदितं शमम्‌ १२॥ नारिकेमान्नमम्यज्य धृतेन विनिवेदयेत्‌ जटायुमोश्षदाने ठु मधुद्राक्षाफरं दिशेत्‌ १३।। शबयाभमसंप्रा्नौ कन्दानि फलानि निवेदयेच्यथालार्भ विशेषान्मातुरङ्गकम्‌ १४॥ पपातीरे हनुमता राषवस्य समागमे | `

माषापूपान्‌ शते पक्रान्‌ चतुष्यष्टि निवेदयेत्‌ १५।। { भरति वारिवधे पुण्ये वासितं श्रे

सत शक॑रोदकम्‌ भक्तान्‌ सदरकृतान्‌ वाऽपि देवाय विनिवेदयेत्‌ १६॥

राज्याभिरिकते सुगरवि चणकांसतैरपाचितान्‌

नय ४. भथ - कः „नद, ~

` २६

भीरामभक्तिकल्पलतायामू निवेदयेद्विशेषेण रसारफलम्येत्‌ १७॥

हनूमतस्सयुद्रस्य तरणे सुथरुपस्थिते

दध्यन्नं व्यञ्जनयुतं नवनीत दापयेत्‌ १८॥ रनृमतस्तु जानक्या ददने सोयदंशषकम्‌ | अन्नमम्लरसोपेतं ताम्बूरं निवेदयेत्‌ ॥) १९ रामाङ्खरेयदानेतु गुडा युद्रसयुतम्‌ |: निवेदयेत्‌ श्तेनाक्तं मक्ष्याणि विविधानि २०॥| चूडामणिप्रदानेतु राघवाय हनूमता ` ¦ गोक्षीरं युद्रखण्डाद्ं पक्न्त॒ विनिवेदयेत्‌ ॥२१॥ विभीषणाय रामेणाभये दत्तेऽम्धुधेस्तटे | नारिकेकस्य शुष्कस्य कषोद श्रया युतम्‌ २२॥ 7दिभीषणस्याभिपत घतशष्छुलीः | नागास्रमोक्षणे कषीरं सदो दुग्धं निवेदयेत्‌ ॥२३॥| मह्यास्तवन्धनिमेकषि दुग्धे पक्रान्‌ सुवासिते , | यवगोधूमसक्तुथ फलानिच नियेदयेत्‌ २४॥ कुम्भकणेस्य निधने नारिकिकाम्बु निर्मलम्‌

निवेदयेद्राषवाय लाभे जम्बूफलानि ॥२५॥

` मेषनादस्य निधने लिग्धं चैव तिलोदनम्‌।

सलक्ष्मणाय रामाय दद्यादधि मण्डयुक्‌ ॥२६॥ नारे मूरबलस्यापे चित्रात्ानि निवेदयेत्‌ आदित्यहृदय पण्ये गुडान्न धृतसंयुतम्‌ २७॥ |

कामिपटनौय रामायणषडाः २७

४॥| कोमगान्नारिकेरांश सेश्वुदण्डान्निवेदयेत्‌। | | रावणस्य वधे सद्यः पक्ान्‌ वासितसर्पिषि. २८॥ | :॥| पञ्चाश्चदवरान्‌ दद्यात्‌ गुडापूषान्समोदकान्‌ | प्रविदयाधनि यदा सीता समुत्थाय गता पतिम्‌ ।॥ २९॥ ,॥| निवेदयेन्न श्ीरान्ं सं हेयङ्गवीनतः राज्याभिषिक्ते श्रीरामे सर्व पूर्वोदितं शुभम्‌ ॥३०॥ ॥| निवेदयेत्‌ पूजयित्वा वसखमाल्यादिभिः पृथक्‌ | | ` [ भोजयेच शतं विप्रान्‌ नारीशापि समर्वकाः ॥३१॥ ॥| तत्तत्षद्ेषु चोक्तेषु तत्तद्रव्येतवदर्मे | = ` निवेदयेयथारारभ वांरामे द्द्यत्फटम्‌ | ३२॥ - *॥ | एवं कृते रघुपतिस्सर्वथेव प्रसीदति | ददाति काङ्ितानर्थान्‌ अन्ते परमां गतिम्‌ ॥२३॥ इत्युमास्ताहताया रामायणघद्धीय निवेदनग्रकरणं समापनम्‌

=क्र >७ ध्‌) <= , | वि श्रीरामो जयति : अजथ कामनावद्धिः पारायणीय। ` रामायण धदरपरदर्शनम्‌

> ८.८ 4 0

॥§ इश्वर उवाच-

अथ वक्ष्यामि गिरिजे श्रयतामवधानतः भीमद्रामायणग्रन्थे कामनावद्धिराद्रात्‌ १॥

२८ भ्रीरामभक्तिकस्परतायाम्‌

घड़ानां पठनीयानां सद्हाध्यायमादरात्‌ | कामप्सवो द्विजाः प्रातः खात्वा दिव्यसरिजञटे -यताश्ञद्धभावाश्च कृतजप्या हुताग्नयः 4 प्दवस्स्याष्टम मागं परिहृत्य ततः प्रम्‌ ॥३॥ सप्ज्य विधिवत्‌ परेयुः स्वेष्टषटकम्‌ ¶८तु चदशक्तः स्यात्‌ भ्रणुयात्‌ मदादिमान्‌ ।! ४॥ चभतरस्तु श्रोतव्यं सवदेव द्विजाननात्‌ ! 1 [<क मानयद्न्ते मत्वा श्रीरामविग्रहम्‌ ५॥ धमकामस्तु (1) कासस्यारामरसवादमादरात्‌ | न्त पठत्‌ प्रातमध्यहवि वा स्मरन्‌ प्रथम्‌ ६। | अनभन्नवादं परेत्‌ प्रातमेध्याह्व एवं “न यस्य षडस्य सायं परिकीर्तितम्‌ ॥७॥ | पत्‌ प्रयतस्सन्ध्यामनुष्ठाय ध्रतवतः | -प्युाद्ध्दिवा प्रात्ना सायं खात्वा पटठेत्ततः ८॥ | कामः पठत्‌ सग (2) यात्रादानकथांश्कम्‌ | मस्यारण्यगमनसमये तु त्रिसन्ध्यकम्‌ | कन्याथी बटुः कन्याऽप्यनुरूपवराथिनी | (५) सीताविवाहसगं तु पठेत्‌ प्रातः ्रयलतः १०

1 वा

(1) अयोध्याकाण्डे 21 22 28 २५ 5 सर्गौ | 2) अयोध्याकाण्डे 8 सूर्म | (2) बालकाण्डे 73 सर्भ्‌ः

कामिपटनीय रामायणघड़ाः ! २९.

गभ्यं निवेदयेत्‌ क्षीरं सो दुग्थं ह॒चिस्थले मोक्षाथिभिस्तु पाल्या स्यात्‌ + जटायुर्मोक्षदानका रामस्य लक्ष्मणाश्वासादारम्य प्रयतैः कथा १११॥

अपस्पारश्वासखासङ्ष्ठादिगदश्चान्तये [र आच युद्धे दशास्यस्य (°) मौखिमङ्गं दिनेदिने | = पठेदिवारं नैवे्यमादौ मध्वन्ततः पयः १२॥

धूतवैतारपीडा चेत्‌ (४) लङ्काधिजयसर्गकम्‌ आदौ गुडा नैवेवं कृत्वा सायं पठेद्यतः ` १४। विमाग॑सर्वत्रेतिपदयस्यान्ते नीराजना्पणम्‌ ४२।

इत्वाञ्य ्रजमेद्‌ भमो आज्ञनेयं हृदा स्मरन्‌ ॥१५॥ उन्माददोषृशान्त्यथं (7 हनूमचिन्तनं पठेत्‌ | अशोकवनिकायानसमये समुपस्थितम्‌ ; भातमापचूणाननिमादतः ॥१६१ { दारिचध्वंसकामस्तु छङ्ायां तु हनूमता | $ (७) ेथिरीदूर्नं प्रा पठेत्‌ पापवियोचनम्‌ ॥१७३॥

& दुःख््वसनकामस्तु रावणस्य --- वनकामस्तु रावणस्य वधोषरपू _ ¢ (५) आरण्यकाण्डे 65 ५५ ८; ५; सर्गाः (8) युद्धकाण्डे सर्गः ` (^) सुन्दरकाण्डे 3 सर्भः ८7) सुन्दरकाण्डे 18 सर्मः (8) सुन्दरकाण्डे 15 सर्गः

|

३० भरीरामभक्तिकल्परतायाम्‌ (9) साताञ्जनेयसंबादसगं तु प्रयतः पठेत्‌ ॥१८३॥ ` अतङ्रितापदुद्धारकामशे (10) दभयार्षणम्‌ विभीषणाय रमिण पटेदर्थं विचिन्तयच्‌ आदावन्ते संस्फोटय नारिकेरं निषेदयेत्‌ ॥२०॥ | विश्लिष्टमन्धुसंयोगामना चेद्धनूमतः

(11) रामाङ्कीयापणं तु सीताथ सन्ध्ययोः पेत्‌ आदौ बाऽन्तेपि वा निलयं पनसाग्रफलापेणम्‌ ॥२१३॥ टुःस्वमदोषरशान्त्यथं (12) त्रिजटास्वमदर्शनम्‌ || परेक्त्यहं प्रातरेव शर्करां विनिवदयेत्‌ ॥२२३॥ ` पारदारिकतादोषञान्तये हहुमत्कृतम्‌ | निविकारमनाभूत्वा शुद्धान्ते रावणस्य (19) जानक्यन्वेषणकथासर्गपश्चक मादरात्‌ सडत्‌ पठेत्‌ प्रातरेवं निवेद्यापूपविंशतिम्‌ ॥२४३।। बुध्याञबुध्या रामविमो विंहितागःप्ररान्तये।

% काकायुग्रहबत्तान्तसगं नत्वा पटेत्‌ प्रथुम्‌ २५१ |

~~~.

1

(9) युद्धकाण्डे 116 सर्म;

(10) युद्धकाण्डे 17 ।8 सर्गौ

(11) सुन्दरकाण्डे 8 स्मः

12) सुन्दरकाण्डे 2 सर्गैः `

(18) सुन्दरकाण्डे 7 8 9 10 11 सगाः | (14) सुन्द्रकाण्डे 98 सर्म

कामिपठनौय रामायणषडाः | २१

| सव॑सौरू्यास्पदं मामि जन्म कादवदधिरादरात्‌

अयोध्यायां (15) रधृत्तसराज्यपडाभिषेचनम्‌

पठनीय मासमात्रं मुदरान्न विनिबेदयेत्‌ २७॥। | पुत्रकामस्तु (16) पुत्रीया मिष्ट दशरथस्य ताम्‌

: ` आगभ॑षारयं ्लीणां पायसेन परच्छचिः ॥२८॥

निवेदयेत्‌ प्रतिदिनं धृतमिभ्रं तु पायसम्‌ आरावयेचापि पीं सवां इस्यां विंशतिवासरान्‌ ॥२९॥ ( ंखप्रसवकामस्तु गभिणीनां तु तच्छे ! | , 7) अवतारकथासर्भ रामस्य प्रयतः पटेत्‌ यथारब्धं तु नैवेधं कार्य द्रन्येण चाल्पशः ॥३०२॥ | कारागरहमवेशस्स्यादिति यस्यास्ति पै मयम्‌ | 18) वि्मीषणेन सीताया नयनं रामसन्निधौ ` ( सपेन्मधुदरन्ै स्तोषमितवा रघूत्तमम्‌ ॥३२॥ सवाथंसिद्धिदं देबि रामायणमनुचमम्‌

परेत्सवंग्रयलेन कामिभिः पठितं पुरा

८15} अुद्धकाण्डे 13। सगौ

( (16) बालकाण्डे 15 16 सर्गौ {. ` (17) बालकाण्डे '5 सर्गः { (18) युद्धकाण्डे 117 स्मः

-

३२ भरीराममक्तिकस्यरुतायाम्‌ 19) विश्वामित्रस्य बाह्म्यकथया ब्रह्मवर्चसम्‌ `| गङ्गावतारकथयाऽप्यक्षय्यं पिततृतपणम्‌ ॥३४६॥ अ्यान्याकाण्डप्रारम्म श्रीरामयुणसन्ततेः | | (2) पटनात्‌ गुणवान्‌ पुत्रो निगुणोऽपि भवेद्वम्‌ | , जत्र नदिदकामास्तु यं स्युनानः"चववस्तत्ताः; | | 4 धा तः पाठ्य (2) भागवजयकथासगदरयं यतेः, ॥३६३॥ | पायसापूनेवेदयं पठनान्ते प्रकारयेत्‌ | अनिर्दिष्टं तु येषां तत्‌ घानां स्यात्‌ विशेषतः ॥२७३॥ | नवेद तत्र कर्यं स्यात्‌ कदीफरपञ्चकमू | इम शृण्वन्ति ये विप्रा अध्यार्य ये पठन्ति वा | सवान्‌ कामानवाप्यते श्रीरामस्य पदं गताः ३९॥ |

११५. + =. 9

इत्युमासाहितायां श्रीरामायणे कामनावद्धिः पारायणीयषटविचारः

--च=~~० कन्द

ताता [2

(1० बालकाण्डे भृति ® सर्गसमािपरथन्तं पश्चदशच |

सगाः | | | (20) बालकाण्डे « प्रभृति दश्च सर्गाः 1 (21) अयोध्याकाण्डे ' 2 सर्गौ (29) बालकाण्डे 75 7 सर्गो

| श्रीरामो जयति नवग्रहदशासुक्तिदोषपरिहारः

अथ उमारस्ाहताप्रोक्तः श्रीमद्रामायणस्थघड्पारायणा- ¦ नवग्रहदशायुक्तिपीडापरिहारमरकारः कथ्यत- | इधर उवाच-- |

अथ वक्ष्यामि दोषाणां दज्ञाशुक्तिषु पार्वति नवग्रह कारितानां परिहारं यथोदितम्‌ १॥ बह्मा तदात्मजाशापि शक्राद्याश्च सुरोत्तमाः रामायणस्थघड्ानां केषां चित्‌ पाटमात्रतः | = पाडां नवग्रहकृतायुतेरुः कृपया प्रभोः ॥२३॥ | अथ शयेदञ्ञादोषषरिदारः | दुष्टा श्चा चेत्‌ प्रयस्य नियमात्‌ पएूतमानसः (५) हरेण गङ्गाधरणस्गं नित्यं परटेद्विजः ।।२३॥ ख्यस्यैव दशायां तु सर्यथुक्तिस्त दोषदा (2) हरेण कालकूटस्य भक्षणं यत्र सर्गे पठेत्‌ म्रातरेकाग्रयात्‌ ध्यात्वा रुद्रं परात्परम्‌ ॥५॥ चन्द्रयुक्तियदा करूरा द्र्यस्यैव दशान्दरे |

[1

(1) बालकाण्डे 43 सगेः 2) बालकाण्डे 4; सगेः

0.

३४

भ्रीराममक्तिकट्परतायाम्‌

पठे (3) च्टूषणखाभङ्गसगे तिषवणं यतः ॥६॥ : कुजयुक्ति्दोषदा चेत्‌ श्यस्य दजलान्तरे (+) आदावयोध्याकाण्डस्य पटेत्‌ सर्गद्रयं व्रती ॥५७॥ ` धस्य यदिचेत्‌ शुक्तिः करा षयदश्ञान्तर (5) अधिकं मेनिरे चिग्युमिति सर्गं सदा पटेत्‌ ॥८॥ | गुरो ्क्तिदोषिदा चेत्‌ आदित्यस्य दश्चान्तरे (6) सरामो रथमास्थायेत्यादिसर्गं पटेन्शदा ॥९॥ | शकर ुक्तिकरौ्यदोषश्ान्तय्थं मास्करान्तरे | (7) सीतोक्तस्वविवाहदाख्यसगं सवात्पना पठत्‌ १०॥ | शनिशक्तिय॑दि कूरा दशायां भास्करस्य (8) इन्द्रजिद्रधसर्गन्तु पटेच शृणुयादपि ॥११॥ राहेथदोषदा युक्तिः दिनरस्मेदेश्षन्तरे | (9) देवेभ्यः पावेतीशापसमगेन्तु प्रयतः पठेत्‌ ।॥१२॥

केत॒थुक्तिस्तु दृष्टा चेदशायां तु रवेस्तदा

(8) (4)

५०,

(8)

कायाम

आरण्यकाण्डे 18 सगः अयोध्याकाण्डे वि सर्गौ बालकाण्डे 75 सगेः अयोध्याकाण्डे :7 सगेः अयोध्याकाण्डे 118 सेः युद्धकाण्डे 91 सगः

(9) बारकाण्डे 86 सगे!

दश्ञाभुक्तिदोषषरिहारः ३५

(1५) जटायुषे मोक्षदानसगं मक्तियुतः पटेत्‌ ॥१३॥

इति षूयदश्ञादोषपरिहारः

| =) ॥॥ | | अथ चन्द्रदज्ादोषपरिहारः

| सोमस्य चेदशा दष्टा तस्यारशान्त्यथेमादरात्‌

'॥ | (11) ““ततस्समष्यङ्गत'' मित्यश्रं सगं पठेन्निशि ॥१४॥ ` शद्खपक्षे + प्रदोषेच ततशन्द्र प्रपूजयेत्‌ „| अञ्चभा सोमथेक्तेशेत्‌ सोमस्यव दसान्तर

| (12) चगंस्य -चारित त्ख पटदुचरकाण्डगम्‌ }१ | सर्यशक्ति्यदाकरूरा प्राप्य सोमस्य वे ददश्‌ '

[ (09) हन्‌ द्रामसम्बन्धसंगं भक्त्या वाचयेत्‌ १६३ ¦ ?॥{ भौमस्य भुक्त्या दोषश्चेत्‌ निश्चाकरदशान्तरे ! ( (+ विश्वामित्रेण नयनं प्टेद्राधवयोयुदे ॥१७३॥ २॥ सोम्यशक्ति रसोम्या चेत्‌ सोमस्येव दशान्तरे

(15) सीताराघवसंवादसगांन्‌ मध्यन्दिने पठेत्‌।१८३॥ -| (0) आरण्यकाण्डे ०8 सगे; . 11) सुन्दरक्छाण्डि 5 सगः प्रदोषः -- घूर्यस्यास्तमयात्‌ परं घरिकाद्वयम्‌ ¦ (12) उन्तरश्रीरामायणे 58 2. सर्गो (18) किष्किन्धाकाण्डे 8 सगः ` (14) बालकाण्डे 19 20 21 22 सुगः ` (15) अयोध्याकाण्ड 26 27? 2६ 29 30 सुगा

३६.

श्रीरामभक्तिकस्पलतायाम्‌

चन्द्रस्येव दश्ायान्तु गुरुगक्तेर्यदाऽ्छवभा

(16) नारदोक्तं रामकथां पूतात्मा प्रयतः पटेत्‌ ॥१ शुक्रस्यान्तदंशा दुष्टा यदि सोमदश्ान्दरे

(17) उत्थानसगं बहवस्तु सीताया भक्तितः पठेत्‌

श॒नैशवरस्य दुष्टा चेत्‌ भुक्तिशन्द्रदशान्तरे

सायं प्रातः पठेत्‌ सभं नित्यं ५5) खरधातमकम्‌ ` राहुथक्तिदषिदा चेत्‌ चन्द्रस्य दशान्ते (19) अहल्याश्चापनिर्मोक्षिसगं मक्त्याऽत्र संपठेत्‌ महादश्ायां सोमस्य केतोरेत्‌ युक्तरक्षमा 20) रक्षोवधप्रयिन्नाख्यं पटेत्सरगं प्रयलतः ॥२३१। इति चन्द्रदशादोषपरिदारः -~--ॐ अथ कुजदशादोषपरिहारः

कुजस्य चेदा दुष्टा (21) कमारोत्पत्तिसगङौ

बदावकषदयवयदानणयाक धम

परेद शृणुयाद्वाऽपि सुब्रह्मण्यारपिताश्चयः 1

रि

6) बालकाण्डे प्रथमस्सर्मः ¦ 22) युद्धकाण्डे ।2। सर्म ¦ (18) आरण्यकाण्डे 30 सर्म; ।. , (19) बारकाण्डे 4 सैः (20) आरण्यकाण्डे 5 सगः (21; बाङकाण्डे 86 57 सर्गों |

दल्ाथुक्तिदोषपरिहारः) २७

पठनान्ते बष्टीशं पूजयेदालयेऽपि वा ॥२५॥

| महादज्ञायां भौमस्य तस्थैवान्तदंशाऽ्युभा

| (22) अगस्त्यपूजां रामाय पटेदुत्तरकाण्डगाम्‌ ।॥२६। मोमस्येव दशामागे स्यशुक्तिश्छभा नकचेत्‌। 23) कन्दपनाश्चनाख्यं तु पठेत्‌ सग॑मसुत्तमम्‌ ॥२७॥ महादज्ञायां भौमस्य सोमुक्तिनेचेच्छुभा ४५) वानरोत्पात्तेसगं तु भक्तेयुक्तस्तदा पठेद्‌ ॥२८॥। बुधशुक्तरदोषदा चेत्‌ ङजस्येव दशान्ते

(25) पायसस्य प्रदानाख्यं परेत्सगं प्रयतः ॥२९॥

गुरोश्वदोषदाख॒क्तिभोमस्य त॒ दश्ान्तरे

; २6) उपदेशं हनुमतो रावणाय तदा पठेत्‌ ॥३०॥ शुक्रथक्तेदषिदा चेत्‌ रोहिताङ्दश्चान्तरे। (27) सीतायाः प्रथनं बहिमुदिश्य दयुमत्कृते यतर तं सग॑माध्यायननाञ्जनेयं परेत्रमात्‌ ॥२१३॥

सोरेरन्तद शा कूरा यदि भोपदल्चान्तरे

(22) उत्तरश्रीरामायणे 76 सभः 28; बालकाण्डे 23 सगे (२५) बाङकाण्डे 7 सर्म { (23) बालकाण्डे 16 सग ( (26) सुन्दरकाण्डे 5 सैः ¢ (27) सुन्दरकाण्डे 5 समैः ¦

बथा 1

004८ 9 ८.1 जि

नै

३८ भरीरामभक्तिकल्पल तायाम्‌ |

(28) कबन्धबाहुटवनसगं ध्यायन्शनिं पठेत्‌ ॥३२३॥ ` अङ्गारकदशायां तु राहोरन्तदेश्चाष्डुमा ` | (9) पठेत्तु प्रथमे युद्धे रावणस्य पराभवम्‌ ॥३३२॥ केतुशक्ति्दोषदाचे दद्गारकद शान्दरे | सीताछरतां ८") राक्षसीनां रक्षां दलुमतः पटेत्‌ ॥२३४३॥

|! इति कृजदशादोषपरिटारः

~ वाकनव्---

अथ राहूदक्चादोषपरिहारः दशा चेत्तमसो दुष्टा कपिभिः कृतमादरात्‌ (4) रङ्कादहनसगं तु युद्धकाण्डगतं पठेन्‌ ॥२५३॥ | अन्ते तु ज्वालामारिन्ये पूजां कृत्वाऽथ यततः ` निवेदयेदपूांध मार्ध्वाकं निषेदयेत्‌ ३६३ तत्रैव राहुथक्तिॐेत्‌ दोषदा तत्परश्ान्तये ! | (82) नागाञ्बन्धनिो्षसगं भक्त्या युतः.पठेत्‌॥२७३॥ राहोदेशायां र्यस्य पीडाचेधक्तितो भयेत्‌ बालकाण्डगतं {39) घयर्वशाख्यानं यतः परेत्‌॥२८१॥

(2६) आरण्यकाण्डे सर्गः (29) युद्धकाण्डे 5 सगः (80) युद्धकाण्डे 115 सर्गः (81) युद्धकाण्डे 75 सर्गः ।. (82) युद्धकाण्डे 5 सर्गैः . (88) बारकाण्डे 70 सर्गः

दत्नाभकितिदोषपरिदहारः ३९

| चेन्द्रथुक्तेदोपिदा चेत्‌ राहोरेव दश्चान्तरे ॥॥ (, नमंदायां रावणस्य पूजास्गं यतः पठेत्‌ ॥३९३।। राहादश्ायां मामस्य भुक्त्या चेहुरितं भवेत्‌ (5) पठेत्‌ कैसासचलने रावणस्य रोदनम्‌ ॥४०३। बुधस्य युक्त्या दोषथेत्‌ तमसस्तु दशान्तरे। (86) पठेत्‌ ब्रहमकृतं स्तोतं रावणस्य वधात्परम्‌।४१३। राहाद शायां युक्त्या चेत्‌ सुरेज्यस्याद्युभं भवेत्‌ | : 0) सगं राज्यामिषेकाख्यं, सुग्रीवस्य सदा पटेत्‌ ` || - कवेथुक्तिरनथं चेद्राहोद्॑ते दशान्ते वि हनमता राघवाय चूडामण्यपणं पटेत्‌ ॥४३॥ ||| शनेश्वरस्य युक्त्या चेदोषो राहृदश्ञान्तरे। ` | 9 हनूमताऽक्षनाशाख्यसगपारायणं चरेत्‌ ॥४४३। ॥| केतोरन्तदशा दुष्टा राहोशरेत्स्यादशान्तरे 4८) रामण जामदम्रयस्य लोकानां नाशनं परेत्‌॥४५३॥ | | | इति रुद जादोषयरिहारः

(34) उत्तरश्ीरामायणे >' सर्म; :85) उत्तरृश्रीरामायणे 76 सगः (५6, युद्ध काण्डं '20 समैः |

(7) किष्किन्धाकाण्डे 26 सर्भः 38) सुन्दरकाण्डे 65 स्मः (89) सुन्दरकाण्डे 4? सर्भः (40) बालकाण्डे 76 सर्गः

-- "~

मान

भरीरामभक्तिकर्परतायाम्‌ अथ गुरुदश्ञादोषपरिहारः

गुरोदेजा चेदुग्रा स्यात्‌ तदा स॒न्दरकाण्डके

सग॑मेकं हनूमतः अन्तं सितया मिभ्रान्लाजान्‌ हनुमतेऽर्षयेत्‌ ॥४७।। | गुरो शषायां तस्यैव शुकतिश्वेदोषदा भवेत्‌ | 1८ ^“) शरभङ्गस्य मोक्षसगं द्िसन्ध्ययोः ॥४८॥ ` युरोदशायां ्यस्य.युक्तिशेदोषभाविनी 49) सुग्रीवोक्तं कनराणां पूर्वदिद्ागीमापटेत्‌ ॥४९॥ गुरादश्ाया चन्द्रस्य भुक्तियदि विपत्ति | | ('“› सपातिपक्षस्यात्यत्तिकथासगान्‌ पटेत्‌ सुघीः॥५०॥ ` | गुरामहादशायां त॒ कुजशथेक्तिर्यदाऽछ्यमा | (4) अयोध्यावणनं बारकाण्डस्थं सरममापरेत्‌ ॥५१। |

गुरोदेश्ायां सौम्यस्य भक्तिर्यदि विषस्रदा

(4५) देवानां प्राथनासरगो विष्ण परति यतः पठेत्‌ ॥५२॥

गुराद्ाया शक्रस्य शुक्तिश्वेदोषदा तदा (41) सुन्दरकाण्डे प्रथमस्सर्मः ¦

(42) आरण्यकाण्डे 5 सर्गः

(43) किष्किन्धाकाण्डे 4“ सर्म;

44) किष्किन्धाकाण्डे 60 61 62 68 सर्गाः | 43) बारुकृाण्डे 5 सर्म;

(46) बालकाण्डे 1; 16 सर्गो

6 दश्चाभ॒क्तिदोषपरिहारः। ७१

(47) बारकाण्डान्तिमं सगं पटेनद्धक्तिसमन्वितः ५३॥ ` शनिथुक्तिदोषिदा चेत्‌ सुरेज्यस्य दशान्तरे | (48) सुमन्तस्यायुग्रहाथ परेद्रामस्य ददनम्‌ ॥५४॥ `

| राहुञक्तिदोषिदा चेत्‌ गुरोरेव दशान्तरे | | ५५) शबर्ीमोक्षसर्गन्तु पटेद्धक्तिसमन्वितः ॥५५॥ ` | कैतुभुक्त्या भवेत्‌ पीडा गुरोर्थदि दशान्ते | | (90) पठेन्मधुबनध्वंसे सग॑द्भयमसुत्तमम्‌ ॥५६॥ ` | इति गुरुदज्ञादोषपरिहारः | अथ शनिदक्ञादोषपरिहारः | शनेशरस्य दुष्टा चेदशा राक्षसनारनम्‌ | | 6") विश्वामित्राच्वरे सर्गं पठेत्‌ पूर्व तु भोजनात्‌ | पाटकाले भवेन्मोनी शृणुयादपि तादः _ | | शरत्युज्ञयाय पाठान्ते तिरान्नं विनविदयेत्‌ ॥५८॥ ` | | शनेद्ञायां शक्तिथेत्‌ शनेरेवाहिता भवेत्‌ |

७२ ब्रह्माक्जबन्धयुक्त्याख्यं पेत्‌ सर्गं हनूमतः ॥५९॥ | (47) बालकाण्डे 7? सर्गः , (५8) अयोध्याकाण्डे 16 सर्गः (+9) आरण्यकाण्डे 74 सगः ` (६०) सुन्दरकाण्डे 61, 62 सर्गौ (51) बालकाण्डे 8) सर्गः। ` (5) सुन्दरकाण्डे 45 सर्गः `

४२ धः |

शनैथरदशायान्तु षर्ययक्तर्यदाऽ्छमा ` : (39) हयुमज्ञनने सग किष्किन्धाकाण्डगं पठेत्‌ ॥६०॥ | चन्द्रथृक्तिदोषदा चेत्‌ रनैशरदशान्तरे | (2⁄2 ताटकावधसर्भन्तु पटेदादोषनाशनम्‌ ६१॥ भौमस्य चुक्तिथेत्कूरा शने यद्‌! दक्षा | 9₹) स्वर्यप्रभाविलोत्तारसर्गपारायणं चरेत्‌ ॥६२॥ शनेदंशायां सौम्यस्य, ध॒क्तिशेछ्करदायिनी | 36) लङ्कादाहं हनुमता कृतं सगं सदा पठेत्‌ ।॥६३॥ | महादश्ञायां सौरस्य गुरुखक्तेस्तु दोषदा | (57) रामालिङ्गनसगंन्तु पठेदासहनूमतः ॥६४॥ | इनेदेश्चायां शुक्रस्य शक्तियंदि विषस्रदा | (39) चूडामणिग्रदानाख्यं पठेत्‌ सगं हनूमते ॥६५॥ राहोधेत्‌ ुक्तिरञ्चुभा सौरस्याथ दजश्ञान्तरे। (59) मायाखगवधाभिख्यं पठेत्‌ सर्गं प्रयतः ॥६६॥ ` (53 किष्किन्धाकाण्डे 66 सर्गः ` (54) बारकाण्डे 26 सर्म (55) किष्किन्धाकाण्डे 51, ५? सूर्गौ (56) सुन्दरकाण्डे 54 सगः (87) युद्धकाण्डे प्रथमस्सर्मः (58) सुन्दरकाण्डे स्मः (59. आरण्यकाण्डे «4 सर्ग;

द्श॒भुक्तिदोषपरिहारः | ७३

केतुक्तिरन्थं चदत्ते शनिदशान्तरे

(५५) सीताभरणजालानां सुग्रीवेणापणं पठेत्‌ ॥६७॥ इति शनिदश्चादोषपरिहारः

ययक

अथ बुधदश्ञादोषपरिहारः

दश्चा बुधस्य दुष्टा चेत्‌ सीताग्रे हलुमत्कृतम्‌

भणनदयनवमनषााष्नकषकननकक

(०0) किष्किन्धाकाण्डे 5 स्मः

(61) श्रीरामवणंनं सं पठेत्‌ संपूज्य राघवम्‌ पठनान्ते राघवस्य अद्ान्न विनिवेदयेत्‌ ६८३ बुधथक्तेस्तु तत्रै यदि दोषप्रदा भवेत्‌

(82) वामनीत्यत्तिचारितसगं प्रातः पटेचतुः* ।॥ ६९३ बुधस्य तु दशायां चेत्‌ स्यंभुक्तिस्तु दोषद्‌

(9:) तदा भूलबर्वंससगं त्रिषवणं पटेत्‌ ७०३ महादन्चायां सौम्यस्य चन्दरस्यान्तर्दशाऽछ्भा

(५4) संबादमत्रे रामेण सगन्तु प्रयतः पठेत्‌ ७१३

बुषस्य चेदशायां तु भौमञक्तिस्तु पीडयेद्‌ ¦

(61) सुन्दरकाण्डे 35 सर्गैः (62) बालकाण्डे 2 सगः

(*)

चतुः 4 10068.

(63) युद्धकाण्डे ०५ सर्गः। ` `

(64) अयोध्याकाण्डे 117 सगः |

४४ भरीरामभक्तिकस्परतायाम्‌

(65) सौताञ्युभनिमित्ताख्यसर्म्‌ पड्वारमापठेत्‌ जद्यभा गुरुञक्ति भेत्‌ बुधस्यैव दक्ञान्तरे | (6८, सगं पटेज्ञ सुरभे राख्यानं भरतोदितम्‌॥ ७३३ बृषस्येव दशायान्तु शुक्रथुक्तियंदाऽदहिता | (५7, सौताराषबसंवादं पटेद्‌ारण्यकाण्डगम्‌ ७४३ सनिचक्तिदोषद्‌ा चेत्‌ बुधस्य दशान्तरे | | स्मरय्‌ मनसि कोदण्डपाणिं राघवमाद्रात्‌ पटेत्‌ सगं मक्तियुतो (58) रावणस्य वधात्मकम्‌ ।|७६॥ ` महादशायां सौम्यस्य राहुथक्तिस्तु दोषदा (9) चारेण तु दक्षास्याय राघवस्य प्रदशनम्‌। ` सभमेकं पटेदयत्तः अन्ये संपूज्य राघवम्‌ ७७१ 1 केतुशक्तिदोषदा चेत्‌ इुषस्याथ दशान्ते ¦ 19) हनूमताऽ्लोकवने सीताऽन्वेषणमापेत्‌ ।। ७८३ \ ` इति बुधदश्ादोषपारेदारः चकन. (05) सुन्दरकाण्डे २9 संगः (06) अयोध्याकाण्डे 74 स्मः (67) आरण्यकाण्डे 9, 10 सर्गौ (५8) युद्धकाण्डे 11) सगः (69) युद्धकाण्डे 28 सर्गः ` (70) सुन्दरकाण्डे 14 सर्गः

(१ हः \).

१. - ~ , +) 1 45 व्ल ., (क. च, 9, 1. द) 11110 ५५ +, # 5 ध, <+ (0 3 (५ 1.11. २९५ ८५५. १५ (२ 253. + (3 $ 121 4.१.११५ 4. भे ४4... #

१.) १.४ 9 ४. 1 < ~ ६५ १. 3 --. 6

[१ ~ ९... ~ ~ 2 धि 9 ५3 (1 2 3 ५.4. ^ १. 1. ५१... (1) 1. 1. (+, र.

+ .

देशाभुक्तिदोषपरिहारः

अथ केतुदकञादोषपरिहारः केतोदशा दोषद्‌ा चेत्‌ 1; सर्ग गुहसमागमम्‌ राषृवस्य परेद्धक्त्या हृदि कृत्वा रघूत्तमम्‌ अन्ते निबेदयद्रस्यान्‌ माषरापूपान्‌ घृताचितान्‌ ॥८०॥ केतोदं शायां केतोेत्‌ यक्तिदोपिप्रिधायिनी (72) देव्रश॑सां रामस्य युखान्जान्निस्यृतां पठेत्‌ केतोदंशायां श्यस्य क्तिशेत्‌ ङेशकारिणी पठेदयोष्याकाण्डस्थं (73 घरयवंशायुकीर्वनम्‌ ८२॥ केतोद॑शायां सोमस्य दुषटातवन्तर्दश्ा यदि (74 बलातिबर्योद्‌ानं राघवाय पटे्यतः ८३ केतोदशायां भौमस्य यदि सक्त्याऽदितं भवेत्‌

(3) कच्चित्सगं परेत्सम्यक्‌ हृदि ध्यायन्‌ रघूत्तमम्‌

कैतोदेश्ायां क्तिस्त बुधस्य यदि दोषदः ! 0५ बेद्रामक्थां क्तं मरताय हनूमता ८५॥ गुरुषक्तिदषिदात्री केतोधेत्तु दश्ान्तरे ,

काननम

(72) अयोध्याकाण्डे 82 सर्गैः (78) अयोध्याकाण्डे 110 स्मः (7५ बालकाण्डे 22 सूर्मः। (75) अयोध्याकाण्डे 100 सर्म; (76) युद्धकाण्डे 1 सगः

2 1 0. 4 ) 2 44६. 14 मय शध { + “द 4: 4 + ~ 4.९ ^ % # ।;

४६ ` भ्रीरामभक्तेकस्यरताया्‌

”?) हनूमदुक्तं सीतायै रामस्य विजयं पठेत्‌ ८६ ॥\ |

यक्रशथुक्त्या तु दोषश्ेत्‌ केतोरेव दशान्तरं |

(75) हनूमदुक्तं रामाय सीताददीन माप्डेत्‌ ८७ ॥|

महाद शायां केतोधेत्‌ शनिशुक्तिरनर्थदा

'<त तरसन्ध्य प्रयतः (79) प्रहस्तवधसरगकमू ८८॥ 1

केतामहाद सायान्तु राहुशुकतिरनर्थदा

¢ इर्भकणस्य निधनं पठेत सग दिवानिशम्‌ ॥८९॥ |

इति केतुद शादोषपरिहारः

अथ शुक्रदञ्चादोषपरिहारः शुक्रस्य चेदा दुष्टा 18); सीतोदाहाख्यसषगकम्‌ जानक मनसा ध्यायन्‌ सवामरणभूषिताम्‌ ९० परत्‌ ङुङ्कमगन्धाचचैरमभ्यच्यं ग्रन्थसत्तमम्‌

सुवासिनीम्यः पाठान्ते मष्िकाजातिमारतीः | ९१॥

चैतपूष्पाणे चान्यानि चन्दनं इङ्कमं तथा

ताम्बूल यथाशक्ते दद्याद्रनतदक्षिणाम्‌ .॥ ९२ |

(27) युद्धकाण्डे 116 सर्गः (78) सुन्दरकाण्डे 55 सर्गः (79) युद्ध काण्डे 5 सर्गः (80) युद्धकाण्डे 67 सर्गः (81) बालकाण्डे 78 सर्गः

दश्षाभुक्तिदोषपरिहारः। ७५७

| तत्रैव शुक्रथुक्तेशवेत्‌ श्राणिनां दोषकारिणी | (82) अङ्कुकीयप्रदानस्य सर्गं सुन्द्रकाण्डमम्‌ | पेत्‌ त्रिषवणं भक्त्या पूजयित्वा महीसुताम्‌ ९३१ ( सा चेत्‌ शुक्तिर्दोषिदा स्यात्‌ द्धीणां ततैव काण्डके | (88; सीताया आ्चनेयेन संवादस्य तु सगेकम्‌ | श्रणुयुस्ता अथेतश्च शब्दतश् दविजाननात्‌ ९५॥ | भागेवस्य दशायां त॒ सर्ययुक्तर्यदाऽ्छमा ॥ि | ` पटे (७५) च्छिवधुर्भङ्गसर्ममत्यन्तमादतः ९६॥ ` महादशायां शुक्रस्य चन्द्रशुक्तिस्तु दोषदा पटेचन्द्रोदये शुङ्कपश्षे यर्यन्‌ सुधाकरम्‌ (85) इकापाख्यानसगास्तु ष्यात्वाऽभ्बां चन्द्रमण्डले ॥| क्वेदंशायां भौमस्य यदि शुक्तिः प्रपीडयेत्‌ | (९९ राज्याभिषकसर्ग तु पठेत्‌ पादुकयोः म्रमोः ` बुषथक्तिदपदा चेच्छुकस्यैव शान्ते | (87) माल्यवन्माङिविजयं पटेत्सगत्रयं यतः ९९२

"~ ---- नाय

82) सुन्दरकाण्डे 3 सगः : (89) सुन्दरकाण्डे 58 सर्गः (६५) बालकाण्ड 67 समैः |

` चयक) [4

(९5) उत्तरश्रीरामायणे 97, 88, 39, 9० सर्गः ` { (86) अयोध्याकाण्डे 115 सर्गः ` { (87) उत्तरश्रीरामायणे ?, 8 सर्गाः

^, 8

4.

73.

51 £ नि : ¢| {२.५ 4

धिः

1.

४६;

४८ भरीरामभक्तिकंल्पकतथापं

गुरुाक्तः पाडका चेत्‌ चक्रस्य तु दज्ञारतरे। _ ` (६9) पटेदुशषरथस्याश्वमेषसगं प्रयतः १००३ महाद््चाया शुक्रस्य मन्दस्यान्तदश्चाञ््भा | (89) ओषधिक्ष्माभृदायत्तरक्ष्मणोजीवनं प्ञेत | शक्रस्य चेदशायान्तु राहुभुक्तिस्तु दोषदा 1 (9०) चभर्षप विराधस्य सगमोदरतः पठेत्‌ १०२३। शक्रस्य तु दशायां तु केतुभक्तियंदाऽश्या | 91) (सन्धुतीरे राधवस्य शयनं दर्भसंस्तरे | परटेदासेतुबन्धान्तमन्ते नीराजयेत्‌ प्रथम्‌ १०४॥ ( इति ज्ुक्रदशादोषपरिदारः

ब. 4

1 ०: #. रः

अथोपसंहारः एवं नवग्रहाणां तु दशाश्ान्तदश्ाः भ्रिये | उदिद्य परिहारोऽयं कथितस्ते सुमध्यमे १०५॥ | ` न्रियं रेरि्चुखण्डं चन्द्रस्य तुं फंयः प्रियम्‌ | भामात्रय पायस स्यात्‌ बुधाद्राक्षाफलप्रियः १०६ | ; गुरोः प्रिया त॒ कदी रसखण्डं कवेः प्रियम्‌

(88) बालकाण्डे 14 स्मः | (89) युद्धकाण्डे 102 सर्मः (90, आरण्यकाण्डे 4 सर्गः (91) युद्धकाण्डे 20 स्मः

दशाभ्रक्तदषिपारहारः | ७९,

जम्बूफरुश्शनेप्रीतिः राहूुर्निदयं मधुग्रियः १०७॥ फेताः प्रिय नारिकेक मेतानि बिनिषेदयेत

दशाना द्‌ षिशान्त्यथे प्ये रामायणाशरके १०८ तत्तत्‌ ग्रहर््रीतिकरं पदां विनिवेदयेत्‌

रामाय पाठते भक्तिदोषप्रज्ञान्तये १०९॥ दशानाथाग्रय त्वादौ अक्रतिनाथस्य चान्ततः | नचदयात्प्रय चस्तु यलात्संपाद्य सादरम्‌ ११०॥ अलभ्य याद्‌ किंञ्चिर्स्यात्‌ अन्यद्यत्‌ किञ्चिदुत्तमम्‌ नवदयत्‌ भक्तयुतः तदमावे नवं एल १११ | नारकेक तथा द्राक्षा कदनग्याथ फलोत्तमय्‌ ! 1 ग्रहाणां परय स्यात्‌ अलाभे तन्निवेदयेत्‌ ११२॥ एवं दञ्चाभुक्तिजन्यदोषाणां परिश्चान्तये रामायणांशकाः प्रोक्ताः भ्रवणाद्धक्रितयुकरितिदाः दत्युमासाहताया नवग्रहदश्चाभक्तिदोषपरिदारकथनं

१, समाप्तम्‌ ॥{, ` श्रीरामो जयति असिमचन्द्रस्‌तिप्रतिष्ठाविषेः ।. (रामर्टलगतः) ब्रह्मोवाच ` सूतिं श्रीरामचन्द्रस्य हेमरूप्यादिभिः कृताम |: केखितां यन्त्रतो वाऽपि चित्ररूपामथापि वा |

५० भ्रीराममक्तिकल्पलतायाम्‌

यथा प्रत्ता इयात्‌ ठतः पूजां कारयेत्‌ वक्ष्य विधि यथान्यायं प्रणिपत्य रघूत्तमम्‌ त्तर सङ्कल्पः |

अनादवस्मिन्ननन्ते संसारे परिभ्रमवशात्‌ अततिषु | 1ढव जनमसु इह चे मया पनसा वचसा क्रियया बुद्धिपूर्व [ "द्वपत सकृदसकृख कृतानामत्यन्ताभ्यस्तानां निरन्त- | ^.रयस्ताना पापानां मध्ये इदानीं प्रारन्धफलानां वार्य्‌ | "वाता ्दारा आररम्स्यमानफलानां तेषां अन्ततोचिनाश्चाथं | #% रूपां मूतिं |

नरा सचन्द्रप्राल्यथं त्रीराप्रचन्द्रस्य

परष्ठावयितुकामः (खुद्धसत्वप्रथानमायोपाभिकपरमेशवरदेव- { ताकेन प्रणवेन सकरुलोकटुष्टिस्थितिर्यकारिबह्यविष्युमरेश्च- ~

(क्‌

रदवताक शीरामर्गीजेन, सर्वाहारिणाऽपि पापलेशकेपरहितिन `

(५ _ (0,

बद्विनाऽधिष्ितेरफेण, अभ्रितजनकल्पवहया सवार्थसिद्धिमदा- ` नर्तय [श्रयाजधष्टितेन्‌ मकारेण, सवपापविधूननपरवा- | ृव्वताकयकारण, सदस्सवतिधञ्युमफठवितरणपरसर्वज्ञस्प- `

[का 1 0 .4. ण्यै , .

चच्छाक्तस्वरूपाधिष्टितनमदशब्देन सङ्कटितस्य अष्टाच- छः

पवा्शदक्षरमालामन्त्रमूलभूतस्य वर्णलक्षजपेन उपासकानां ` वनगननाद्सिदप्रदानसमथस्य धमार्थ जपतां सकलविध- `

शि (न

प्षयमूलकबहुविधहिकामुष्पिकफलिद्िपरदस्य श्रीरामषड- | `,

शर मन््स्य उद्धारमहोद्धारपरमोद्धारादि बहुविध बिकल्पविला- ` ्वाण्डतस्वरूपस्य, अकारादिक्षकारान्तवर्णसङ्कटितावयव-

* अत्र मूतः प्रक्रातिभूत केनक, रजतः चित्रादिक, पूरणे

क,

श्रीरामप्रतिष्ठापिधिः ५१.

| स्य, यदा कृदाप सकृदपि स्मरणदशेनादिभिस्सकलेहितमि दर अ्रदस्यः भूतप्रेतपिशाचादिबाधादरणम्रवीणस्य, रहस्यदेवतात्म- . | भ्रीसीतारक्ष्पणहनुमत्संयुतश्रीरामविग्रहस्य, यन्त्ररूपस्य चि. | तरूपस्य हेमानिमिंतस्य (इत्यादि यथासम्भवं वाच्यम्‌ )#% श्रीराम- “+ | पटलोक्तविधानेन सम्भवता द्रव्येण सम्भवता प्रकारेण सम्मव- | न्त्या दक्षिणया वेदिकपूजाविधियोग्यताम्रदप्रतिष्ठाख्यं कर्म | करिष्ये इति सङ्करप्य अकांस्ययैत्तठे पात्रे जलं गङ्गादितो हतम्‌ प्रतिष्ठाप्य यथावच्च कुम्भपूजां विरच्य आवाह्य वरुणं तत्र पूजयेच्च थथापेधि

¢ ततः प्रतिषठाप्यमानां श्रीरामस्य मूर्तिं यन्तरं वा पश्चगव्ये + निक्षिपेत्‌ ( चित्रादिमूर्ति तु वल्रादशादिभिराच्छाच पश्चगव्य- { गन्धो यथाऽन्तः प्रविशेत्‌ तथा वच्राद्ुपरि प्वगव्यं निक्षि- {पेत्‌ ) ततः पुनस्सङ्ल्पः

| ग्रहस्य भूषतुसम्बन्धवसात्‌ कारुलिस्पादेदोषवशाच सञ्जनिताश्चुदधि-

| भब्यमर्छयाद्धजपक्म कार्ये श्ुद्धजपकमङरुष्व पिति त्राह्म- णान्‌ प्राथयेत्‌

4, प्रतष्ठाय (यां ८.0 जनाय ® {~ 0 2 ¦ ५9 + 0.

५२ भ्रीरामभक्तेकर्परतायाम्‌

तत्र जप्यानि {/ त्वटाहतयपुत्रः, 9) विष्णुसुखावि,. ^“ विष्णोःकरमोसि , (+) विश्वरूपोपै, (3, महीनां "ग्रास ; एतं अंचुवाकाः, दधिक्राव्णः, हिरण्यवर्णाः { ववमानस्छवजनः, पञ्चशान्तयः, श्रीरुद्राध्यायः . चभक, वरुणसुक्तं जपान्ते मूरमन्त्रेण दधिमध्वाज्यसयुतैः अनः प्रथक्‌ परथभ्विप्राः अष्टोत्तरश्ताहतीः घृतन परथक्कुयुः अभ्रौ चत्वार ऋत्विजः ` माकतेन तैः कुयादज्नेन द्रौ ऋचिजौ अष्टात्तरशतं होमं रामगायत्रियाऽऽदितः वगृ्योक्तन विधिना प्रतिष्ठाप्यो हताशनः हामाशक्ता दश्चगुणं मूलमन्त्रं जपेदवती तता विसृज्य वरुणं तेन कम्भजङेन | ` क्षारामन्रेण चान्ये द्रन्यरुन्धैर्यथासुखम्‌ यजमानो राममूर्तिं अमिषिशचेद्यथाक्रमम्‌

~~~ नण

(2)

का-५) प्र २, अनु- र, + ४, प्र२, अनु-१. त[- <). श्र +, अनु .... ... का-३, प्र-र२ अनु- ६.

(क के

नारामप्रतष्ाविाधः।

भूतिभेचित्ररेप्यादिनिमिता सः भवेद्यदि |

तामन्वारभ्य नक्षते इुश्र्चेऽभिषेचनम्‌ तदा जप्यो जपः

उदक्त , भक्त, भूष्क्तं, नीढाघ्कतं, उपनिषत्‌ , प्रभचेतुष्टयश्च

~

प्राणप्रतिष्टां कृत्वाऽथ गुडान्नं विनिवेदयेत्‌ ततः कर्पाक्तविधिना पुष्क्तविधिनाऽपि वा उपचारेष्पोडशाभिंः पूजां सङ्कस्यपूर्वकम्‌

कृत्वा नाश्नां सहसेण विष्णोः संपूजयेत्‌ प्रथम्‌

पञ्चा चपकैवांऽपि अथवा तुकसीदः ` पायसापूषसाहेतं भक्ष्यभोज्यसमन्वितम्‌

नवद्यत्‌ बाड़धानामन्नानां रा्िमादतः

` यजमानः स्वयं कुयात्‌ पूजां नाचायंरूपतः

पूजान्ते प्राथनां कयादित्थं रामस्य सन्निधौ ।शरस्य्ञारेमाधाय तिष्ठन्‌ ध्यायन्‌ रघूत्तमम्‌ त्वमकषराअसे भगवन्‌ व्यक्ताग्यक्तस्वरूपधरत्‌ था त्व रावणं हत्वा यङ्ञवि्नकरं खलम्‌

छोकाच्‌ र{क्षतवाच्‌ राम तथा मन्प्रानसराश्रयम्‌ | रजस्तमन्न नहूल्य त्वत्पूजाऽऽ्टस्यकारकम्‌

सत्वञुद्रेकय विभो त्वत्पूजाद्रसिद्धये भूति वधय गृहे पत्रपोत्राभिवरद्धषत्‌

“५९८

भरीरामभक्तेकल्पलतायाम्‌ कल्याणं कुरु मे नित्यं कैवस्यं दिश चान्ततः | विधितोऽविधितोवाऽपि था पूजा क्रियते मया ॥!

~

तां तख सन्तुष्टहृदयो यथावद्विहितामिव |

. स्वीकृत्य परमेशान माता भे सह सीतया

लक्ष्पणादिभिरप्यन्न प्रसादं करु मे सदा

ततव दादशान्यूनान्‌ विधिना भोजयेत्‌ [दजान्‌ द्ामध्वाज्यसंप्क्तं द्रेव्येरनेश्च पषपिः

ततः प्रातादेनं राम मभिषिच्य यथाविधि ।, विष्णोनामसहस्रेण पूजयित्वाऽम्बुजादिभेः पायसापूपसहितं दिव्यान्नं निवेदयेत्‌ अशक्ता पवेसु विभो रमिषेकादेकं चरेत्‌ पुनवेसादनेऽवकयमभिषकादि पूजनम्‌

पूवाक्तन प्रकारेण इयात्‌ ध्यायन्‌ रघूत्तमम्‌

एवे कृते लाकनाथो रामचन्द्रः प्रसदिति

।॥ इति रमत्रातमाप्रातष्टाविधानम्‌

कवय

श्रीरामो जयति अथ भ्रीस्कन्दोपपुराणोक्तम्‌

{रामायणमाहातम्यम्‌ |

[नि

अथ प्रथमोऽध्यायः | नारद उवाच- (पतामह लोकानां पिताऽसि मम प्रभो, ( त्वा प्च्छामे लोकेश लोकानां मम चाग्जज || { हताय करुणासिन्धो कृपयाऽऽख्याहि सादरम्‌ | [ उक्तं किल त्वया हान्‌ प्टनाच्छणादपि ॥२॥ 4 शरामायणकाव्यस्य चतुर्ग भवेदिति | कथ पाठाद्धेद्धमः कथं चार्थश्च सिध्यति ॥३) ` [ कथ कामो भवेसपुसां मोक्षो वाऽपि कथं भवेत्‌ ¢ षिभवं विस्तरं चैव नियमं सकल्पनम्‌ ॥४॥ { म्रत्रहि जगतां नाथ सर्वोऽपि मतो यम , ब्रह्मोवाच-- शृणु नारद दश्ष्यामि भारामायणवेमवम्‌ { यस्य स्मरणमात्रेण नरः पापात्प्रमुच्यते { ` त्वन्धुसेनाखिला साका उत्तरयु रषाणवात्‌ ६॥ ` भीमद्रामायणं पुण्यमितिहासं पुरातनम्‌ $ येऽर्चयन्ति त्तस स्मरन्तस्ते सुखा नराः ॥७। बहमकषा्रेयविर्दरेधतुर्व्गफलेप्सुभिः

२५

भीरामभक्तिकेल्यलतायाम्‌ 4

तिज्य नयमानिव्य श्रीरामायणमाद्रात्‌ ॥८॥

पठन्‌ प्रवचनं ब्राह्मणाधीनमेष

+ मद्रामायणास्यस्य कल्यवृक्षस्य नारद्‌ ९॥ |

सप्रकण्डाह्वयाःशाखास्सप्रस्पफलम्रदाः पटनाच्छ्वण पण्यमरधकं संप्रयच्छति || १० || अयत्रवचन्‌ तस्मान्पहापुण्यततमं स्तम्‌ | | | पत्रपत्रादसपत्ति सवेरोगानिषारणम्‌ ११॥ |

पलापुलादकरहनाशन क्षेमवद्नम्‌ | | शत बालकाण्डस्य परनश्रवणादिकम्‌ १२॥ अभटकायप्रत्यूहनाश्न धमवधनम्‌ ` 1 पतापुत्रादचात्सल्य रामदास्येऽधिकां रुचिम्‌ १३॥ | अयाध्याकाण्डपरनं करोति रुचिरं चृणाम्‌ | < वतन्युतन्हव पतिमरकिति योषिताम्‌ १४॥ '

धर्माविरुद्रं कामानामवाप्तिं साधुषु स्पृहाम्‌

भतं वनक्राण्डस्य परनश्रवणान्नरः | ^| | ्‌

अयावा विपुलां मितरलाभगुणानपि | सत्साहास्य सुखप्राप्नि स्वामिमिति नमलम्‌ ` कष्कन्धाकाण्डसगाणां पठनात्‌ प्राप्नुयान्नरः यद्यत्सकार्पत चित्ते सुकरं वाऽपि दुष्करम्‌ १७॥

शतुहस्ताद्वेयुक्ति कारागाराद्वेमोक्षणम्‌ | ` रुभत सुन्द्राख्यस्य काण्डस्य पठनान्नरः | १८ `

श्रीरामायणमाहारम्य प्रथमोऽध्यायः

दिनेदिने सक्त सगी्‌ तस्य काण्डस्य यो नरः। पटेद्धक्त्यातु काङतस्थं हृदि कृत्वा नमस्य ॥१९॥ तस्य जन्मान्तरतैस्सञ्ितस्यापि पाप्मनः ` नाशं इयात्‌ सुप्रसन्नो रामो. विष्णुस्सनातनः २०॥ किपुनिन्तितार्थपनिं चिन्तयामः पुन पुनः द्रकाण्डस्य पटनात्‌ श्रवणा भवाचनात्‌ ॥२१॥ स्शबुक्षयो भूयात्‌ असाध्य साध्यतामियात्‌

(मदुत्तरकाण्डस्य पठनात्‌ भक्तितो नरः २२ | जीवन्यक्तस्स विङ्गेयो राघवस्य प्रसादतः ुनस्सतु जायेत कर्मं मोक्तुं स्वयं कृतम्‌ २३।

उप्त्वा तु वैङष्ठे कार्यब्रह्मसमीपतः।

बहाज्ञानं प्रपन्नोऽथ विष्णोस्सायुज्यमाप्लुयात्‌ २४

यषां गृहेषु तिष्ठेत श्रीरामायणुस्तकम्‌ यक्षरक्षःपिञाचादया भिया धावन्ति तदग्रहात्‌ ॥२५॥

भररामायणकोशस्य येः पूजा क्रियतऽ ऽ्दरात्‌

तस्य देवास्तु निखिलाः प्रसीदन्ति स्व्यं सुत ॥२ ६॥

येरनित्यं पठ्यते भक्त्या दिनविच्छित्तिशून्यकम्‌ | गच्छन्तमनुगच्छेत्तं श्रीरामः करुणावशः 1 २७

पाठः काम्यश्च नित्यश्च मोक्षार्थभेति त्रिधा

सङ्करप्यानिष्टनाशं वा इष्टावापनिं मनोरथे ` २८

भारामायणपाटस्तु काम्यस्स परिकीितः |

वस्नेराभरणधितरैः स्तुतिभिशापि पुष्कलैः समानयत्‌ प्रवक्तार मादावन्ते मध्यतः ५८॥

भरीरामभक्तिकल्परतायाम्‌

श्रीमदुत्तरकाण्डस्य समाप्नौ तु द्विजोत्तम ¦ | महोत्सवे प्रङवीत रामर्य परमात्मनः ५० नित्यपाठे पाठे अगुक्षुणां यथाक्रमम्‌ रण्ड स्तप्तापि पाल्यारस्यु रन्यथा निष्फठं भवेत्‌ | काम्यपाट तु प्रर्काण्डमितं रामायणं पतेत्‌ | तत्रात्तरकाण्डश्च पटने श्रेयसां क्षतिः ॥५२॥

रामायणस्य प्रन यद्‌ाऽऽरभ्येत हि कचित्‌ तव्म्नन्थस्य पुरस्तात्त कोऽपि नासीत सर्वथा ५३

श्रणातते तत्र द्यास्तानो हदुमाच्‌ राधवीं कथाम्‌ स्वस्थानं यस्समासनस्त रपेत्‌ तु कोपतः ॥५४॥ | सवशालार्थपारज्ञो भक्तियुक्तो रघूत्तम बरार्मीरकिहृदयाभिज्ञश्छन्दसाराथसारवित्‌ ५५ प्रवक्तत्वेऽधिक्रियेत ह्यन्यथा हनुमान्‌ दापेत्‌

चतमेव प्रवक्ता तु पूजनीयः प्रयत्नतः ५६

मत्वा रधूत्तसं आताः शृणुयुः कथाम्‌ द्ग्वन मधुनाऽऽज्येन भोजयेत्त दिनेदिने ५७

[

एतदुदञ्चतः प्राक्त नसमायणवमवमर्‌ ५' प्टच्दछरणुयाद्राञपि मक्त्याऽध्यायमिं म्रः;

श्रीरामायणमाहात्म्ये दितीयोऽध्यायः ६१

श्रीरामस्य प्रसादस्य पात्रं भवति श्ुवम्‌ ५९१ इति श्रीस्कन्दोपपुराणे पुराणवैभवखण्डे ब्रह्मनारदसंवादे

रामायणयटठनश्रवणविधिनिसूपणं नाम त्रयोर्विञ्चोऽध्यायः

(।। इयि प्रथमोऽध्यायः | )

श्रीरामो जयति अथ दितीयोऽध्यायः

युविष्ठिर उवाच-- ` भगवस्‌ सवेधर्भज्ञ अपारकरूणानिये ¦ रामायण तहासस्य काम्यपारुक्रम वद ॥१॥ क्थ वा कारिनः पासं कं वा नियममाभितैः। एतदाख्याय मा सदः पावय त्व महामुने ॥२॥ दारस्य उवाच-- सम्यक्ृष्ट महाराज रामदिव्यकथामृतम्‌ पन य्वा मा चेताच्‌ रामायणमहानदी ।॥३॥ चतुरानननक्तरान्जात्‌ भ्रीरामायणवेभवम्‌ त्वा जाद्‌ धमात्मन्‌ नारदो भगवानृषिः ४॥ नारद उवाच- रामस्य चरेतं प्राक्त मया वाल्मीकये पुरा शृत्वा मत्तस्तु निखिरं शनिः काव्यं चकार हि ५॥

भ्रीरामभक्तिकल्पलतायाम्‌ ` प्रोच्यते तस्य काव्यस्य महारम्यं कथमीदशम्‌ ` अन्ये नयः केचिद्रामस्य चरितं शुभम्‌ ६॥ निवभ्रन्ति स्वकेवक्यैनेतेऽत्र कथमादरः | भमाजंयेनं सन्देहं चरणान्नं नतोऽस्मि ते ॥७॥ ब्रह्मोवाच-- ` | नेऽ संशयः कार्यः वत्स सर्वात्मना सने | सुबहूनि नित्रश्नन्ति काव्यानि बहवो यवि ॥८॥ | भौराषवकथाऽऽद्यानि युक्तियुक्तानि चैव दि। { मे तत्रादरं चेतः करोति मधुरेष्वपि ॥९ | बाल्मीकिरुपदेश्ं तु गृहीत्वा तव बुद्धिमान्‌ ' | मक्तियुक्तो रघृत्ंसे टुताचक्तोऽमवत्तदा १० राघवः परमात्माऽ्य रहस्याहूय मां प्रभुः | आदिदेश्च स्वचरितं प्रकटीकर्ुुद्यतः ११॥ | भरीराम उवाच-- चतुरास्य तवेदानीं कार्यं किमपि गोपितम्‌ | तत्ते कतन्यमचिरान्मम प्रियचिकीर्षया ` १२ संसारसिन्धुतरणं जनाः कर्ठुमनीश्वराः मत्कथासंक्ञितां नावं प्राप्य नन्दन्तु निवृताः १३॥ ` इति मे बुद्धिरुत्पन्‌। तदर्थं चाहुतो भवान्‌ | अवतारक्रिया पूणां रावणो निहतो रिपुः १४॥ मोक्ष्ये त्वच्छापमियेव भृगवेऽ्दं बरं यदाम्‌। `

|

¢+ तायो

भरीरामायणमाहास्म्ये हितीयोऽध्यायः ६३ तदथं यतमास्थास्ये इति कार्यदवयं मतम्‌ १५

` शङ्गारविरटं दुःखञ्ोकायासनिरन्तरम्‌ ¦

मचरितं यथावज्ञ कस्समर्थो निबन्धितुम्‌ १६

बाल्मीक्चर्नारदयुने राक चरितं मम

द्रवचित्तोऽभवत्सचः कौमु चन्द्रकान्तवत्‌ १७॥ मन्येऽहं मचरित्रस्य ग्रथने तस्य योग्यताम्‌ |

` खरादिनिधनाद्धीतः शङ्कुकर्णो निश्षाचरः ` १८ दण्डकारण्यगो भूत्वा कौशरूपसमाश्रयः |

बाधतेऽ्च भनीस्तस्मात्तस्य कार्यो वधो मया १९ मन्मायामोहितस्सोऽथ दुष्टो वास्पीकिसन्निध ऋ।डिप्यति समं वध्वा स्पे तदयुरुपया ॥॥२०॥

तदा निषादसूपोऽहं वधिष्यामि निशाचरम्‌

साणामवभ्यता यस्मात्स्पाततां परिवर्जये ` २१। चास्मीक्षस्तु स्वया बुध्या इुतेदरय दशेनात्‌'

शप्स्यते मां स्लीवियोगी भवेति रुषितः किङ २२॥ इष्ट मे कायमेतत्स्यात्तस्य दातुं हि गोरवम्‌ अतस्सरस्वतीं त्वं तु प्रेरयास्याऽऽननं प्रति २३२॥ मरिवरं तबदेश्चा दथ।सौ प्रथयिष्यति

तच्च श्रोष्यामि काठेन स्वयमेव बृतोऽखिलैः २४५ मचरित्रपरक्षायां साधुवाऽपाधुवेति हि

अवक्तुं कोऽर्हति पुमान्‌ मां विना प्रतिपादितम्‌ ॥२५॥

^ (1 (= द्र पच्य ~ दयः शः (3 1 = 2 4: 4 > +

८) > =. ए: शि, १.) 5.0 4.4 4.4 क. 31 ९. ^ 1 (ज 4 ~

4. = ~ 4 =

श्रीरामभक्तिकस्परूतायाम्‌ प्रायेण चरितं मे हि षनेषु चरितं त्वभूत्‌ तद्च्छ प्रेरय भिरं देवीमस्याननं प्रति | २६ | इति प्रतिसमादिष्टो बाणीं सं्ररयं ततः | [ वास्मीकिनियमायाथ तमसामगमनर्दाम्‌ २७॥ | तस्मिन्‌ प्यति ततैव वृक्षे इुत्रापि दंपती | क्रौञ्चो चिक्रीडतुदैषात्‌ कामबाणवज्ञालुगौ २८ | तयोः पुमांसं वेगेन व्याधो विव्याध बाणतः | | तदुद्धीक्ष्य महाप्राज्ञो बाल्मीकिस्मुमहातपाः २९ | रुवन्त्यां करणं तत्र करोञयां निर्भिण्णमानसः। | सुरतासक्तयोघातो धर्म्यं इति जज्ञिवान्‌ ३० | शक्ञाप सथुनिस्तत्र व्याधमाङ्रष्टकार्युकम्‌ ““ मानिषाद प्रतिष्ठां त्वमगमश्ाश्चतीस्समाः | ३१ | यतरौश्चमिथुनदेकमवधीः काममोहितम्‌" |

शपन्निति जनिः कोधादुत्तरक्षणं एव हि ३२॥ |

नाप्त निषादं तं तां कोची तं ब्रक्षकम्‌ , चिन्तयामास यनिमायेयं कस्य चिद्भवेत्‌ ३३ | अन्यथा हि कथं सवं दृष्टनष्टं भवेदिदम्‌ इति चिन्ताऽऽङलः स्नात्वा समाप्य नियमांश्च सः

स्वाश्रमं पुनरायातः परिष्धिष्टेन चेतसा ¦ | ततोऽहमगम तत्र स्परन्नाज्ञां रघुप्रभोः ३५॥

साविञ्या सरस्वत्या हंसयुक्तरथे स्थितः

^ भ्रारामायणमाहास्म्ये द्वितीयोऽध्यायः ६५

वक्य वल्प।कजन्परानमव्रव रचदाञ्जलि म्‌ अद्यव्राच--

छता माया भगवता परीक्षाथं हृदस्तव्‌ परदुःखासहष्णुत्वात्‌ इतचित्तोऽसि सात्रतम ३८ मयेव प्रेरिता तुभ्यमिर्यं देवी सरस्वती

इदशरव सरसैः प्यैरन्येश्च भूरि

रु रामकथां पुण्यां यथा ते नारदाच्छतम }| रामत्वेनावतीर्णस्य हरेरद्धतकर्मणः `

जन्मारभ्य स्वधामापिपयन्तां सरसां कथाम्‌ ४१॥ पुण्या सुककिताथोश् अतीतानागताश्रयाम

आश्ित्य सुमहत्काव्यं सर्गबन्धोजलं कुरु ४२॥ वाल्माकरुवाच- | चतुरानन लोकेच सवधर्मप्रवर्त

| निमग्नोऽस्मि सुधासारे श्रीरामचरिताह्ये ¢ ३। |; जाने पुरुषमीशानं रामं रघुकुखद्धवम्‌

| आचायोदुपदिष्टाया विचाया वीर्यशन्यताम्‌ ४५ ।) || विज्ञाय नारदयुनेः प्राप्ठ रामकथामृतम्‌

| याद्‌ शक्ताऽस्मि रामस्य चरितं पुण्यवत्तमम्‌ ४९५

भशि ह,

[^

अभ्याचतथ तेनाथ ससम्भममहं तदा ॥३६॥

बन्‌ वरमाकसम्भूत माभूषिन्तासमाङलः ३७

` स्वय युखान्नगेता ते ज्ञातस्ते वचसो रसः २९ [|

रक

` तवाचुन्रह्ता भूयाद्‌ कल्यं नानृत क्रचत्‌।

पठनश्रवणाभ्यां मे कान्यस्य सढृदप्यहो

म्रह्मयकच--

वटमाकर्वाच-

श्रीरामभक्तिकल्पकतायाम्‌

कलव्यात्मना सग्राचयठु याद्‌ चानुग्रहस्तव। वल्यतम्‌ रदघुनायख कथा कास्यात्पना शुभाम्‌ ।४६॥

नच पिध्याप्रपितं ब्र्रूयुमां बधा यवि ४७ श्छोकानामखिलानां ताष्ठयं सुमहद्भवेत्‌ | रसाः भृङ्गारकारुष्यहास्यवीरादयोऽखिलाः ४८ तत्र तत्र भयोदिष्टा भूयास यथोचितम्‌

कश्िदपशन्दो मे किचिदृथा पदम्‌ ४९ ॥¶ भ्रादक्चारत भूयान्पम क्रव्य प्रमाणम्‌ | | नान्यक्किञित्तथः भूयान्मत्काव्यस्याचैनीयता ॥५०॥

पुरुषार्था सर्वेऽपि भूयासुषि सर्वतः ५१

र्मीकजन्मन्‌ सुमने रामनामप्रभावतः शापाच्वं नीचदृततिस्थोऽभ्येव जातो युनीशवरः ॥५२॥ |

नासन एव प्रभावशद्रामस्य परमात्मनः कमु तच्रारताम्भाधिष़ावनादषनाशने ॥५३॥ |

ज्ञायते कृथ ब्रह्मन्‌ रामनामगप्रभावतः एवं मुनिरहं जातशशापश्च मम कौदशः ॥५४॥ | `

न्रारामायणपाहास्म्ये देतायोऽध्यायः ९६७

ब्रह्मोवाच

बणने त्वचरितस्य कालोऽयं तथाऽ प्यहम्‌

तवात्सुक्यनिवृत्यथं संक्षेपात्‌ प्रत्रवीमिते ५५ वरुणस्य सुतः पूवं त्वमभूरैरिताभिधः ¦ | कदा चित्तव गेहे तु वरुणेन समाहताः ५६॥

` उनयस्सनकाचास्तु सङ्कता बह्मवादिनः नज्ञजद्पुमथस्तत्र श्चतिस्म्रत्याश्रयाः कथाः ५७॥

अरसज्ञन रामस्य हरेरवतरिष्यतः |

वधाय दशकण्ठस्य कथां ते चक्रिरे तथा ।॥ ५८ क्राडापरवशस्त्वं तु तदाऽभ रगृहबर्हिणा | तत्क्काभश्च ते हासः कथावि्नो बभुव ॥५९॥

सनत्डुमारः कपतश्शशाप त्वां तदा किर

यस्पराह्ाक्ातच्रकथाविन्नाय फिट दपेतः || ६० ||

वक्षणा क्रडइक्तं तस्माद्याधत्व तु गमिष्यसि इत्युक्तं वचन तन सम्भ्रान्ता युनयोऽखिलाः २९

स्व ठु बचश्रतना जातो वरुणो खताऽभवत्‌ ्र्ादयामासर भान पिता ते शापश्चान्तये || ६२ |

तत, प्रसनस्स यनः पृनस्त्वां वाक्यमत्रवं त्‌ तव जातुश्रेमावेश्चे प्रचता नाम वे मुनिः ।। ६२ ॥}

आस्तेऽद्य दण्डकारण्ये तपः दुर्वन्‌ सुदु रम्‌

भवता सुतस्तस्य वेदवेदाङ्गपारगः 1९४ ||

८१9

(७

` परेणीय भिष्टानां कन्यां कामपि संयतः

भीरामभक्तिकल्पलतायाम्‌ काठेन व्याधवृत्तिथ भवितासि गिरा मम | | सप्तपीणां प्रसादेन रामनामप्रभावतः ६५ | पूतो भूत्वा तपः कृत्वा ृनिबथत्वमेष्यसि रत्युक्त्वा युनयातेस्त्व प्राचेतसोऽम्‌वः | ६६॥ [ पेदषेद्‌ ङ्गनिष्णातो ह्यभूस्त्वं वास्य एव ! | सामल्कुशादौनाहतुं जातु त्वं वनमध्यगः ॥६७॥ ` वद्रूनानायतो बद्धान्‌ बध्यानां वै मृगान्‌ ) पञश्यस्त्वं रममाणोऽभूव्याधेन मुनिक्रापतः ६८ | आदहूतोऽपे पिता त्वं नाष्यगच्छः स्वमाश्रमम्‌ ¦ ` पाद्या वत्तमानस्त्वं इत्या हिंसन्‌ म्रगान्‌ खगान्‌

पुतराचुत्पादयंस्तस्यां मरंस्तांध मृगैः खैः ७० छुडम्बभरणात्‌ खिन्नः बहवर्षसहस्तः | जातु त्व वनमध्यस्थ स्तरुस्थं वधीः खगम्‌ ७१॥ | पलायितस्सच खगस्सच बाणोऽपतत्‌ त्वयि | तन विद्धसदेन्स्त्वं रुदितो वेदनावद्चात्‌ ॥७२॥ ` तदा सप्रषयो मागागतास्त्वां वीक्ष्य कपिताः दन्यरारि त्वामथोचु देययाऽभिपरिष्ठुताः ७३ ` अहा मूसखत्वमेततते विप्रोभूत्वा कुलोडषः | इटा व्रत्तिमापन्नोऽस्यरे निष्कृतिवजिताम्‌ ७४॥

यथा त्वं खिद्यसे मूढ बाणेनानेन विध्यता

श्रीरापायणमाहात्म्ये दितीयोऽध्यायः | ६९

तथा मृगविहङ्गानां व्यथा किं नेति ते मतिः ॥७५॥ | स्वमास परमासन यः पुष्णाति नराधमः | रुरवो भक्षयिभ्यन्ति तस्य मांसं यमालये ७६ | स्वं निविच्से मूढ अपीमां वेदनां गतः। [| . इत्युक्तं वचने तेस्तु करूणाद्वितमानसेः || ७७ || | कालयागात् नि्निण्णस्सञ्ञातस्त्वं मृगालययात्‌ [| तानत्रवीः प्राञ्टिस्तवं तेभ्यो नत्वाऽ्थ दूरगः ॥७८॥ { अहये अधन्यता मेऽ यदहं विप्रवंश्चजः | | | भत्वाऽपे इृत्तिमापन्नौ सृगमांसेः स्वयं हूतैः ७९॥ | पश्वात्तपनोऽस्म्यह ब्रष्ठाः प्रायधित्तं वदन्तु मे। | सप्षय उचुः-- { तष्टा बयं खद्धिनया दिच्छामस्तवत्समुदधतिम्‌ ८० किन्तु तवं पतितो जातः प्रायचित्तं ते भरतम्‌ | | वक्ष्यामोऽथापि कृपया त्वं कुरुष्व यथोदितम्‌ ८१॥ { पात्रापा्विचारो रामनान्नां परकीरषने। { श्रवणे चोपदेशे तस्मात्तत्तेऽ्य तु क्षमम्‌ ८२॥ रामनाम सथुच्ायं यस्मात्‌ पापान्न मुच्यते ॥§ त्रिरोक्यामास्त तन्नैव सत्यमेतत्‌ प्रकीर्तितम्‌ ८३॥ { जातोऽयैषे रघोर्वकचे रामनाम वहन्‌ हरिः { ` त्वं तदान्नाय भक्त्याऽ्य मोक्ष्यसे सर्वपातकैः ८४॥

र, (न

§. उपाविरयाश्चत्थमूरे कामक्रोध विसृज्य

9०

कवन |

` जनाजुबराहं दाब नीरडच्ितमूर्॑नम्‌ ८५

ण्ह वामहस्तेन चापं सव्येन सायकम्‌ `

आदुषण्यषयाव 1हस्वच्छकान्तमनोहरम्‌ | | | | 1 काभरणविस्ताणवकषसं वनमारिनम्‌ उनसन्नयुखाम्भाज सुगष्टमाणिङकण्डलब््‌ |! ८७ |

प्वन्तयन्‌ राषव बुध्या रामनाम जपाऽऽरतः 6 `. छलयत कृपया निषृत्तस्ते स्वकं पदम्‌ ८८ | त्वे ततः पुत्रदारादि चिन्तासुत्सज्य दूरतः | रम रामातं रामोति जपन्‌ निश्चलतां गतः ८९॥ | कारनाल्पेन ते देहं वल्मीकः प्राबरृणोन्महान्‌ | तात्‌ वत्सर कारं त्वस्थिमात्रावन्चोषितम्‌ ९०॥ ` | जनन्त रामरामाति बरमीकाच्छादिताङ्गकम्‌ ^'तनामजपान्युक्तपातकं त्वां विचिन्तयन्‌ ॥९१॥ अह कमण्डलुजलेरभ्युक्ष्य त्वां न्यबोधयम्‌ | काय पूववत्‌ एता तपसे त्वां समरयम्‌ ९२॥ स्वव्रात्तमयुचिन्त्य त्वं यतः सिगोऽभवः पुरा अतताना विस्मरणं ततोऽहमददां तव | ९३ ॥। ततच्खुद्धात्मतां प्राप्य युनिश्रष्ठत्वमागतः

यत्व बर्माकतो जातो वास्मीकिरिति वाच्‌ ।॥९४॥ इदमव नव जन्म तव कृत्वाऽहम ह्यम्‌

स्वापकाराति तेन त्वं ख्यातो नाञ्नाऽमुनैव ते ॥९५।॥ +

श्रीरामायणमाहास्म्ये दितीयोऽध्यायः | ७१

ख्यातो लोके सर्वलोकैः रामनाञ्नाऽसि संमतः तस्मात्वं रु रामस्य चरितं काव्यरूपतः | ९६ || वागनृता काव्ये काचिदतर भविष्यति |

पद्रा्टमावेपुष्टः छोकानां ते भविष्यति ९७ नचापन्ञब्दा भविता चार्थगुणविच्युतिः

अमाण रामचारेते काव्यं तव भरवष्यातं | ९८ ॥|

रदस्य अकारश्च रामस्य चरितं महत्‌

तत्रव विदितं भूयात्‌ नान्यो ज्ञास्यति तत्वतः ९९ इत्युक्तं मया तत्र वाक्यमूये सरस्वती

सरस्वत्युवाच-

भा तं भूत्‌ काव्यकरणे भ्य यन्द्ायततश्रय॒म्‌ || १००॥।

यथा यथा कषमि मां शब्दतार्थतोऽपि वा |

तथा तथाऽजुयास्ये त्वां प्वदाशयवश्चाजुगा १०१

तव यज्ञं विनंवाऽह रसं भावं पाक्य | प्वन्मूठतः कताथां स्यक्त्वा रापकथां अन ॥९१०२॥

'नन्मागारम्बनाये वे कवयो राघवीं कथाम्‌ | ववक्षन्ताह्‌ तेषां भविष्यामि वशानुगा ॥१०३॥

पथात्‌ कवानामाधारं काव्मं तव भविष्यति

रज्ञायष्यान्त लोकास्तु कवयस्त्वत्यथाुगा; १०४ ईत्युक्तवत्यां वाण्देव्यां सावित्री वाक्यमतरवीत्‌

«-- «~ < ^< < ~ ~ ~ -- ~ `

8

७२

` -ओराममक्तिकल्परतायाम्‌ |

साविन्युवाच--. `

रु रामकथा पण्यां काव्यरूपं मनोरमाम्‌ १०५॥

अवट स्याञ्च ते काव्ये बतछकरसहस्षकम्‌ |

विमक्तावयवा भूत्वा चतुर्विशतिधा म्‌ १०६ |

कान्यचिन्तेकमनसा त्वया चेदयुषस्थिता | | कुप्याप बद्ध प्रस्ताद्‌ ते दद्‌ास्यहम्‌ ।। १०७ 1

प्वन्पागटठस्बता स्यु रापरस्य चरितश्च भम्‌

काव्मात्मनोद्ताः कतु यशसे वा धनाय वा १०८॥ प्रसीदामि तेभ्योऽपि तेन मे स्यात्‌ कृतार्थता

मह्लवाच--

रत्यवरमनुगृह्यन निब्र्ताः स्यो बयं मुने १०९ || अथाय ज्ञानतो वीक्ष्य कृत्स्नां रामस्म सत्कथाम्‌ ` राघवस्य प्रसादेन अस्माकं.च विरोषतः ११० `

रमायण परहाकनव्य चकार चरितव्रतः `

चतुर्विंशतिसाहसं शछोकानाधरक्तवानषिः १११॥ | गायत्रयाद्याक्षर त्वादौ पिन्यस्यारन्धरवांस्ततः | | परतिछोकसहखस्य समाप्तावेकमक्षरम्‌ ११२॥ | वानयुज्ञश् गापत्या न्यबरधाद्राषघवीं कथाप |

| त्रिवगेमात्रशषरणशरण्यां ग्रथम मनः ११३ |

श्रोरामस्म मदीग्राप्निपयन्तां निर्भमे कथाय्‌ ततश्तुवेगेपरैस्सेवनीयां प्रयतत: ` ११४।

10 भीरामायणमाहात्म्ये तृतीयोऽध्यायः ५७३

स्वधामभरापिपयन्तां राषतरस्याकरोत्कथाम्‌ ! \ || | तस्मादुक्तं नित्यपदे बरुक्षूणां पाटे | ।११५॥ सपापि काण्डाः पावयास्सयुष्वदकाण्डाः फल काम्यया) `

| तस्मान्नारद बार्मीकिगोक्ता रामस्य सत्कथा ११६॥ ` प्रशस्ता सर्वलोकेषु तत्करणान्युनिः |

उपदेष्त्वाच्च तस्याः कथायास्ते यज्ञकृते ११७॥ | आये सर्गे बणितस्त्वं शा्यस्त्वं तेन भावितः। `

॥| एषं त्वया कृताः प्रशनास्सम्यगुत्तरिता मया ।, ११८॥। | ` यने रामायणं त्स चर गायन्नितःपरम्‌ ॥११८३॥

इति श्रीस्कन्दोपपुराणे पुराणयैमवखण्ड ब्रह्मनारदसंवदि

11|| शमायणप्रणयनकथनं नाम | , चतुर्विशोऽध्यायः ` „१ ॥| (॥ इति दितीयोऽध्यायः ॥) ` | श्रीरामो जयति ` | जथ तृतीयोऽध्यायः | ¢ | | 2.0 ८.अ _ ॥ि

| नारद उवाच-

तात प्रीतोऽस्मि सञ्जातो रामायणकथाश्रवात्‌ इतःपरं तां गास्यामि वीणाहस्तशवरन्‌ य॒हुः १॥ | मन्ये पूज्यतमं लोके वारमीिः मुनिपुङ्गवम्‌ 9 भरीरामायणवेदस्य काम्यपाठः कर्थविध; २॥ |

७४ भ्रीरामभक्तिकल्पलतायाम्‌

ठ।कनाथ पम ब्रहि श्युश्रषोः प्रणतस्य | बरह्मोवाच-- | . धन्योऽसि नारद मुने वक्ष्यामि शृणु ते हितम्‌ ३॥ | भरीरामायणवेदस्य काम्यपाटबिधिक्रमम्‌ चतुषिधः काम्यपाटस्तत्तत्कारोचिरः स्मृतः ४॥ | भरीमत्सुन्द्रकाण्डस्य सप्नसर्गप्रपाटनम्‌ | | सचा भा्टप्रदं प्रोक्तममराणामर्प हितम्‌ ५॥ | शमे दिवसनकषतरे सङ्करप्य विधिपूर्वकम्‌ | | यथाशक्ति सुवर्णेन रजतेनाथ तात्रतः £ रामस्य लक्ष्मणस्यापि बेदेद्या्च हनूमतः | वधाय प्रतिमास्ताश्च प्रतिष्ठाप्य यथाविधि ॥४७॥ | पूजयेदभंपुञ्चे वा त्वरा चेद्रधुनन्दनम्‌ ` सहस्रनाममिविष्णोरभ्यचेश् दिनेदिने ॥८॥' परत्सुन्दरकाण्डस्य सप्रस्मी विधानतः यदा तु सप्तमस्सगेः काण्डस्यान्तिमसर्गकः भविष्यति तदन्तं तु सप्र सर्गान्‌ पटेद्रती | अथ श्रीरामचन्द्रस्य सगे राज्याभिष्चने ॥१०॥ पटित्वा पूजयित्वा पाठनं तु समापयेत्‌ | | समात्रादवस इयात्‌ बहुबाह्मणभाजनम्‌ ।॥१९॥ यद्यद्विचिन्तितं चित्ते तत्सवं तु समरलुते

श्रीरामायणमाहात्म्ये तृतीयोऽध्यायः

अथ पुनवेखुपारायणविधिः ` रामायणस्यास्य पाठं व्ये पुनर्वसौ ॥१२॥ शक्तिक्तिफलं परते पाठस्तस्य पुनरसौ निमाय मण्डपं दिव्यं नानालङ्कारशोभितम्‌ ॥१३॥ रतेर्वा मौक्तिकैर्बाऽपि धातुभिवा वििषितैः। ` कृत्वा चित्रा रङ्गवहीस्तत्र वेदि विधाय ॥१४॥

अधोव्रीदीन्‌ प्रस्थमात्रान्‌ तुषहीनान्‌ प्रसार्य

तावन्मात्राच्‌ चनदरश्भ्राय्‌ तदुपर्यपि तण्डुलान्‌ ॥१५॥

(तचणकखण्डवि निस्तुषान्‌ प्रस्थमातरकाच्‌

(९

ततास्तलान्‌ प्रस्थमात्रान्‌ ततो माषास्तथापिधान्‌

तदुपयपि गोधूमः युदा हरितैृतम्‌

४.4

` < सस्थाप्य तच्छङ्गे नारिकेकफलोपरि ॥१७॥

` सुवणम्रतिमां सीतारामरक्ष्मणशचोभिनीम्‌

निधाय प्रतिष्ठाप्य सर्वोपकरणै्युतः | १८॥ पूजां पुरुषश्क्तेन विधाय यथाविधि

अनुज्ञाप्य द्विजानग्रचान्‌ नान्दीश्राद्धं विधाय च| १९॥

दिरप्येनेव पूर्णेन तोषकेण दिजन्मनाम्‌ | श्रीरामायणकोरोऽथ रामपूजां बिधायच २०॥ पनवुदिने द्धे काठे सङ्गवनामके ` आञ्जनेयस्वरूपांध भोतन्‌ भक्तान्‌ रपृत्तमे ॥२१। श्वा यथासंमवश्च कृत्वा वित्तं रधूत्तम

1 सन 42 3

भीरामभक्तिकट्परुताथाय्‌ |

नारदेनोपदिष्टाथंसर्गमारभ्य भक्तितः ॥२२। |

उचेःस्वरं रागयुक्तं पठत्‌ समास्तु वि्चतिम्‌

स्वयमेव पटेच्छक्तो यदि स्गनविद्धबम्‌ ॥२३॥ | चादप्रुखनेव परेत्तत्स्यात्त मध्यमय्‌ ¦ | | पठत यच्च भुक्तेन य॒च्च व्यग्रेण वा पुनः ॥२४।

यचचास्पष्टपदं भूयात तत्सवं निष्फल स्मृतम्‌ मध्याह्वे तु समायाते पाठं कृत्वा समाप्य ॥२५॥ ` पच्चापचारस्सपूज्य गुडान्नाहदिनिवेदनैः नर्मणा माजयत्पश्चात्‌ दधिमध्वाज्यर्सयुतम्‌ ।२६॥ | भजनानन्तर सवेस्सह विश्रम्य किश्चन ` ¶दत्वाञर्व ताम्बुलमनामाप्य पुर्कदैः ॥२७॥ 1 चक्तार्‌ जाह्मणश्रष्ठ सवेश्ाख्ाथेपारगम्‌

चक्याथचलुर दान्तमटुन्धं सत्यवादिनम्‌ ॥२८॥

नानपिचारस्सपूज्य कोषयित्वा तं धनैः |

पूवं उत्वापवश्यनमुचेरासनमण्डठे || २९||

उपावर्यं ततोऽधस्तात्‌ रमे चित्तं निधाय च्‌ पूाहे पठितान्‌ सगोन्‌ प्राथेयेद्राचयति च॒ ॥३ ०॥ तदुक्ताथाशथ बृणुयान्मङ रशिास्नान्तक्रम्‌

पतस्ताय वष कत्वा विष्णोनामसहस्रतः २९१॥

<उनाथ सपभ्यच्य्‌ तता भुक्त्वा स्वपत्‌ क्रमात्‌

दनादन्‌. कुबन्युपचारेरुक्रमात्‌ ॥३२॥

भ्रीरामायणमाहात्म्ये तृतीयोऽ ध्यायः | 9७

` परित्वा विंशतिं सर्गान्‌ पाचयेच यथाक्रमम्‌ |

भतयकदिवसे इर्यादन्यान्यस्संमवे समैः ॥२३॥ पदस्लनामाभः पूजां श्रीरामस्य पदान्जयोः , सीतापाणिग्रहो यत्र यत्र सग्रीवसख्यक्म्‌ ।॥२४॥ अङ्खन्ेयकदानश्च रावणस्य वधस्तथा `

तत्र तत्र दिने इुर्यानतर्यलास्यपुरस्सरम्‌ ।॥२५॥ अभ्यचा रघुनाथस्य वक्तारं प्रपूजयेत्‌

यरित्वेवं =

त्ववं कमेणेव सपविंशपिषासरान्‌ ॥२६।।

पनः धनर्बसौ प्रपि रामस्य विदितात्मनः

पदधाभिषकसभ॑न्तु पठेन्म्गमपूकम्‌ ` ॥३५७॥ पनः पृनवसपापनिस्तारादृद्िक्षयादिमिः |

सविशे दिने चेत्स्यात्‌ तदा ततैव वासरे ॥२५॥

रिष्टाच्‌ स्याच्‌ वाचयेतत यावद्रामाभिषेचनम्‌

वृद्धया तु सा चेत्स्यादेकोनध्रंशवासरे ॥३९।, अष्टाविंशदिनं पाडशचल्यं कत्वाऽ्चयेद्धिम्‌ एकोनत्रिंशदिवसे पटेत्‌ पडाभिषेचनम्‌ ॥४०॥

` अष्टावेशे कमेणेव सा चेत्‌ त्र तु वासरे ¦ [जक पड्ाभिषकाख्यसरी ~ |

येत्‌

यसगमात्रं कृतोत्सवः १॥

पूर्वः पाठसमये तं सर्म मवरोषयेत्‌

अतःकाठेऽद्ि यताक्िव्यािर्टा पुनवंसोः ॥४२॥ आरभेत ततैव ततैव समापयेत्‌

_

श्रीरामभक्तिकल्परतायाम्‌ 4 दिनद्वये समा चेत्सा रौद्रबिदधां परित्यजेत्‌ ॥४३॥ सपर्विञ्ावरान्‌ विप्रार्‌ दधिमध्वाज्यपायसैः भाजयत्‌ प्रया भक्त्या ध्यात्वा राधवविग्रहान्‌ ।॥४४॥ | वक्तार पठितारश्च यथाशक्ति प्रपूजयेत्‌ 1

एवमाराधिते रमे सर्वलाकलरण्यङे ॥४५॥ |

ध्या नारी प्रघयेत पुत्रं सर्वगुणान्विम्‌ ` आपन्नो भ्ुच्यते कृच्छादपम्रत्युं व्यपोहां ॥४६॥ अतिक्रान्तचिक्वित्साच रोगादुह्ाघतां व्रजेत्‌ 4 भाक्त रघुनाथस्य पादयोविन्दते द्दाम्‌ ॥४७॥ | अन्ते ज्ञानेन क्तस्स्यादान्तं स्याहःखवसितः एष तशतः प्रोक्तो मया ते फरविस्तरः ॥४८॥ |

नाहं पटुः प्रवक्तुं स्यां संपूर्णफलविस्तरम्‌, | यय कापरयत क्राम स्र हस्ते भविष्यति ॥४९॥ अखक्षोरपि कायं स्यादेतत्पारायणं षि

एवं कुमक्तश्ेदधित्तरोभं बिना द्विजः = .॥५०॥ ` यथाश्ञक्त्यचैयित्वा तु राम सवांथसिद्धिदम्‌ शूवाक्तरोत्या सगाणां केवर विशति पठेत्‌ ॥५१॥ ` तस्याऽ्पि फरसामण्न्यं दचाद्धि रघुनन्दनः |

अथ नवरात्रपारायणविधिः | | अतःपरं प्रवक्ष्यामि नवरात्रे तु पाठनम्‌ ॥५२॥

ओीरामायणमाहारम्ये तीयोऽध्यायः ७९

` चैत्रे वाऽ्धथुजे मासि प्रथमायां शभे दिने

आरभ्य नव्रम्यन्तं पठेत्‌ प्रातरपि कमात्‌ ॥५२॥

दशम्यां रावणवधं परित्वा तत्र वै दिने रामपड्ाभिषेकस्य परच्‌ सर्ग समापयेत्‌ ॥५४॥

एव क्त वेषिमातिष्धेत्‌ अत्रापि नियतो दिजः जअगक्तः केवर पाठमाचरेत्‌ भक्तिसंयुतः ।५५॥

सवसिद्धिस्ततो भूयाद्‌ आधिन्याधी विनश्यतः रघुनाथः प्रसन्नात्मा तस्व स्यादसुगस्सदा ।।५६॥ पृतमिचकर्प्रेषु हानिं द्रश्यते कचित्‌ ¦

अथष, =#कपारायणाकवाधः

अथ रामायणस्यास्य वक्ष्ये मुनिवरोत्तम ।॥५७।

पारायणं त्वेच्छिकं यत्‌ कारपिक्षा तत्र हि बहान्याधसयुदुता विशेषे बन्धूजाययो ८} रारदक्लाम दुभिक्षे भूपाला भयाममे

वस्वा कस्या तारायां जन्पर्ध विङ्ेषतः ।५९॥

शरामायणकाव्यस्य पारायणमथाचरेत्‌

सगेसंख्यानियमो षरस्थापनादिकम्‌ ॥६०।। चाप दिनसख्याऽ्च पारायणस्मापने

मन्द्रस्वर पठेत्‌ सगाच्‌ यथासौकर्यमेव च॒ ॥६९। क्त्वातु परटेत्‌ किञ्चित्‌ अवचनं चरत्‌

©

श्रीरामभक्तिकलपरतायाम्‌ ,

पष्पेखन्धेश्च तुकसीदरैर्बिलवदङरैरपिं ॥६२॥

विष्णोनांमसहसरेण प्रयतः पूजयेत्‌ प्रम्‌

सवेसङ्क ल्पासाद्धः स्यादतावन्मा्रके कृते ॥६२॥ ` जन्मलग्रवद्याद्ाऽपि चन्द्रखग्रबश्चादपि | | ग्रहाणां क्रूरता यस्पिन्कारे भवति दुःखदा ॥६४॥ विशेषेणाकपुत्स्य चन्द्रपुत्रस्य बा गुरोः | दशा चान्तदशचा यत्र काठे भवति दुःखदा ॥६५॥ आत्पमपाडा दारपुत्रपांडा चापि धनक्षयः ॥: तदा रामायणं भक्त्या काम्यपाटक्रमात्यटेत्‌ ॥६६॥ ` परसङ्गादेष कथितः पाटो रामायणस्य तु

जथ पुनवेखुच्यापेक्षपारायणविधिः एाच्छकं तुयंपाटन्तु काम्य वक्ष्यामि नारद्‌ ॥६७॥ पुनवसो समारभ्य तृतीयेऽथ पुनर्वसौ समापयेत्‌ प्रतिदिनं पटेच दशसर्गकान्‌ ॥६८॥ गताया एकमद्धयायमपि भक्त्याऽऽहतः पेत्‌ |

शह दवाय वापे रामचन्द्रस्य सन्निधो ||६९ || पूजायत्वा चपकेवा पद्मवा तुरुसीदकैः वेष्णानामसहसेण पायसापूपमिभ्चितम्‌ |७०॥ ` नचद्ायत्वा दिव्यान्नं आरभेत ततः परम्‌ || रुज्ञाप्य जान्‌ स्वर्णे; सङ्ल्प्य यथाविधि

11

भरीरामायणमाहास्म्ये ततीयोऽध्यायः ८१ पुण्याहवाचनं कत्वा कृत्वा शुद्धं यण्टयम्‌ भातारमक वत्वा पेदे दस सगकान्‌ ॥७२॥

सायमथप्रवचनं नावश्यकमिदेरितम्‌ वर" नचाञ्ना सहस्षण रामनाघ्चा रतेन वा ।\७२३॥

(की

अभ्यच्यं रात्रौ भरीराम तप्तक्षीरं निवेदयेत्‌ पाठस्य बहुकालेन साद्धचत्वारैवयोगतः ||५४॥ आश्ञोचेनाथवा रोगे राजोपुवनादिभिः !

यजमानस्य विश्चधत्‌ स्वस्थनेऽन्यं प्रकरपयेत्‌ ।७५॥

यजमानः पृदद्धक्त्या पाटनं दनददने | ` शक्तयत्तु शृणुयात्‌ पारक परिकल्प्य 1७६ `

चतुपञ्वाशता्होमिदंश्सगक्रमण तु स्व पारायण कृत्वा तृतीये तु पुनव ॥७७।

प्वक्तन कमणव श्रापतो राधवप्रभोः हात्सवं प्रङ्वीत सगे राज्याभिषेचनम्‌ ||७८॥।

परत्वा पूजयत्वा पाटतत्र समापयेत्‌

कम्यपादस्त्वय वत्स करणीयः सुखेन ||७९।|

खल भस्स्याद्रद्राणापमाप सपाथसिद्धिदः

अवश्यकाच्चेवगेस्य मत्यानां कामनावताम्‌ ॥८०। पुनबेसुमहापाट उत्तमोत्तम ईरः

अन्य पार्रात्तमास्स्युः यस्मान्नैवगिका हिते ।८१। इत्युक्त! गुणवस्तारस्सम्रहान्नारदाद् ते,

त-स दः शि 433 3 ^. (4.1 .‰

८२ भीरामभक्तिकल्पलतायाम्‌ `

भ्रीरामायणवेदस्य काम्यफाठक्रमस्य तु ॥८२॥ वेस्तरादक्तुमाश्स्स्यात्‌ एव रघुनन्दन [ ` गच्छ काम चरन्‌ पुत्र गायन्‌ राप्रायणं सदा ।८३॥ दारभ्य उवाच-- _ | त्वा रामायणस्येत्थं माहात्म्यं नारदो मुनिः | नत्वा चतुषंखं स्यो बात्मीकिमभिगम्य च॒ ॥८४॥ तं नमस्कृत्य बहुशः प्र्ञस्य पुनःपुनः | गात्‌ इशखवास्यां श्रुत्वा रामायणं ततः ॥८५॥ राम नन्तुमथागच्छ दयोद्धयां मुनिमिस्सह 1. अत्रान्तरे मृतं पूत्रमादायागान्तृपान्तिकम्‌ ॥८६॥ षेग्रः काऽपि श॒षन्‌ रामं तदेनं नारदोऽ्रवीत्‌ प्रभो राघव धमज्ञ सवभूतहिते रत ॥८७। ।केञ्चरज्ञ इव भासीह द्विजात्मजमृतिं प्रति शद्रः करोति तपो दण्डकायां वने क्रचित्‌ ॥८८॥ हत्वा जीवय. सुतं ब्राह्मणस्य कृपावशात्‌ ¦ इति श्रुत्वा रघुवरः पुष्पकेण सहायुध ॥८९॥ बूकाख्य दण्डकायां श्र हत्वा तपस्विनम्‌ जावायेत्वा द्विजसुतं मगस्त्यमभिवाद्य च॒ ॥९०॥ गतः पुनरयोद्धयां वाजिमेधेन चेजिवाच्‌

अथ नारदक्रत पृनवेसखपारायणवचद्ः , नमाय पणज्ञाटा तु नारदो अनभिस्सह ९९||

# 4 ¦

२॥

भ्रीरामायणमाहासम्ये तीयोऽध्यायः | ८३

गङ्गाद्वारे महापुण्ये रामपूजनतत्परः

युनव॑सा समारस्य भीरामायणमादतः ९२} सगाणां विंशतिं नित्यं पटित्वा विधिपूर्वकम्‌ वक्तारं कर्पयित्वाऽत्र वाल्मीकिं शनिपुङ्गवम्‌ ॥९२॥ त्रत समापयामास पुनः प्रप्र पूनवंसो

अथ दश्यत्वमापन्न स्साक्षात्तत्रोरजाङ्गणे ।९४॥ सिग्धेन्दीषरपत्रामः प्मरक्तान्तलोचनः

युक्तः किरीटकटककेगूराङ्कण्भिषिणैः ॥९१५॥

माङयुतारस्कः पएणचन्द्रनिभाननः | मन्दस्मितप्रभारूढविबोष्टविलसन्युख ।९६॥। वामहस्तेन कोदण्ड दक्षिणेन सायकम्‌

(= चरै)

बि्रत्ृणो संपूर्णो निशितैस्सायकोत्तयैः ॥।९७] पाश्चस्थया सर्वाङ्गभूषणोज्वलया पुनः सपञ्करया देव्या सेव्यमान सीतया ॥९८॥ अग्रे ्ताञ्जलि प्रह हनुमन्तं कृपाद्यया दष्याञ्लुगरह्न्‌ तमपि ्रसन्नवदनेश्षणम्‌ ।२९॥ सेव्यमानो सक्ष्मणेन पार्थ प्राञ्ञलिना दा नारदस्तु तमालोक्य प्रणिपत्य सहखश्चः ॥१००॥ `

स्तुत्वा बहुविधैः स्तोतरर्ेदिकैलौफिकैरपि

पाहि पाहीति ततोऽब्रवीत्‌ त्रमाश्रुरोचनः १०१।

4 ददी पः 1 < "द 4 वः ~ ~ 74 "4 ` ^ ^ 4 >2-4- नः 42 - 0 = {ड 0 धः ^ 9 (+ `. .* 44. > ५, = ४. चः (4 71 पः "न ~ पः 1 ॥, 301१-4 2. 10473 99.55": ५, 2 15 2 0.) दरो कि 5 ^ = { - : ०": (ध ~~ 7 ४६ 4 2 0 , ~ :

~ * ५८१ १६ +: 5

८४ श्रीराममक्तेकर्परुतायाम्‌ श्रीराम उवाच-- वत्स नारद तुष्टोऽस्मि त्वद्रामायणपाठतः पारायणात्पुनवेखां विश्ेषायुग्रहो मम ।१०२॥ यथाञ्नेनास्मि तुष्टोऽद् तथा तपस्ता तव ` || रामायणं यत्र यत्र भक्तितोऽभक्तितोऽपि ।॥१०२॥ पठ्यते तत्र सान्निद्धय दं ङँ यथेह तु | यो वांछति प्रसाद मे खत रामायणं पठेत्‌ ॥१०४॥ | श्रीपद्ास्मी किवचसां माधुयं मां प्रकषति अहं चाकर्णयिष्यामि त्वया त्वादशैस्सह ॥१०५॥ | स॒ कलो भवेच्छीधं त्वमत्यागच्छ यत्ततः | तरेयतामद्य वरो यथेष्ट प्रददामिते ॥१०६॥ | नारद उवाच-- ` किमिदाद्य वरैः कायं निस्सङ्गस्य ममेते; | अयं वरो पे परमो यदेवं त्वां विलोकये ॥१०७॥ | दृष्टा मया जह्चक्रगदापौतांबिरान्विता कोस्तुमाभरणग्रीवा रक्ष्मीयुक्तोरसाऽन्विता ॥१०८॥ तव सा क्षीरपाथोधौ मूतिनोरायणाह्या वेकुण्टस्थानगा मूर्िंथेजाष्टकविभूषिता = ॥१०९॥ सुनन्दनन्दप्रयुखेस्सेषिता निव्यहरिभेः दृष्टा तपःप्रमावेन कृपया दरिता त्वया ॥११०॥. |

नरनारायणाभिख्ये लोकरक्षाथमादते

भरीरामायणमाहात्म्ये त्रतीथोऽध्यायः | ८९५

तपस्विषेषे ते मूतीं दृष्टे बदरिकाश्रमे ११९१ सववतारवीजात्मा वैराजी साऽपि ते तनुः नानाविश्वपया दृष्टा चतद्रपे मया पुरा १२॥

तथां हेमगप यथाञ्च तव्‌ दशनात्‌ चणकेदिण्डवपाणेश्च जानक्या सेवितस्यच | ११३

दिव्यतेजोनिपेस्तेऽद्य ६२नाज्रेणाम्यहम्‌ | भना मद्‌ततऽल्यथं मन्ये पूवेन चेदश्चः ॥११४॥ तदहं प्राथयं त्वाञ्च वरं सवेवरोत्तमम्‌

पद्‌ यदाह बछामि द्रक्ष्यामि त्वां तदा तदा |

म,

बागधनुष्पा्ण सीतारुल्मणसतोषितम्‌

जचचछला तद्भक्तः स्याम्र कशरुण्यतस्तव ११

कि चवं काम्यपाटेन भरीरामायणमादरात्‌ ` भृननसा समारभ्य यः पटेद्धिधिपूषेकम्‌ ॥११७। भक्तेतो दभतोवाऽपि तस्य त्वं प्रीतमानसः |

भभायकाभमाक्ञाख्यं चुवगं दिश प्रभो ॥११८॥ पृलान्‌ परत्रान्‌ संपद ज्ञानमन्ते सोऽख्ुताम्‌

भनसिम उवाच--

लत्ययुक्त त्वया ब्रह्मन्‌ पद्धक्ा मामकीं तजुम्‌।।११९ दण्डपाण सद्र समीहन्ते चान्यथा |

श्ट्शाम तनुः पूवे स्वतेजःपुञ्चसंघरता ।| १२०१ कोटिष्यंसमाभासा रक्तचन्दनसेविता

८६

श्रीरामभक्तिकस्परतायाम्‌ |

सीतया सेविता पार वालव्यजनहस्तया ॥१२१॥ ` माया दद्यनमात्रेण निहन्त्री मेद धीप्रदाम्‌ | चरमाल्ासमानाय मत्प्रसादाभिकांक्षया ॥१२२॥ ` सनत्छुमारादिज्ञाय ममाविभावमजसा

सारभ्यान्मन्तङृत्याच इृश्ष्वाकुकुरुसेषिने ॥१२२॥ पताभूत्‌ सुमन्ताय प्रस्थास्येऽहं थदा वनम्‌ ¦ सचय शरमङ्गाय बाटेने युमूषेषे | १२४।।

शताऽभूददानि त्व दृष्टवान्‌ मत्कथावखात्‌ नल्व रामायण वा पटेयुः कायतोऽपि वा ॥१२५॥ क्त्य वाऽप ते सवे एवस्पतु मां ने।

अन्त दृष्ट प्राप्युयुमां नात्र कायो विचारणा ॥१२६॥ वा पृनवेसुदेने समारस्य यथाविधि भरीमद्रामायणं भक्त्या पटेयुः पुत्रकाम्यया ॥१२७ || चनाप्त्य वा विषदां तारणायाथवा शुने | जन्त तषा सुप्रसन्नः पारस्यास्य यथन्सतम््‌ ॥१:८॥

सवान्‌ कामान्‌ ददाम्येवे ते शोचन्ति भूतटे | अ्रारन्वमाप दुःख स्यात्‌ तेषां निवीयमजसा ॥१२९॥

नाह स्वाध्यायतोवाऽपि वाद्याभ्यन्तरपूजनात्‌ तपसा त्यागता वाऽपि प्रसीदामि तथा मुन ॥१३०। यया रमायणकथापरनश्रवणादिभिः

<ययत्याम ते सूतिमेवसूपां मनोरमाम्‌ ॥१३१॥

भौरामायणमाहात्म्ये तीयोऽध्यायः ८७ दा यदा वाञ्छसि त्वं यतर कापि मुनीश्वर

मत्प्रसादाहक्ञ्चापो त्वामस्यमवन्युनें ।९३२। |

अत (स्थतं मासमात्रं क्षणमात्रमतःपरम्‌ नत्र स्थयमितस्तस्मात्‌ गच्छ लोकान्‌ यथासखम्‌ तव गव्यञ्चरन्‌ गायेः श्रीरामायणमादतः

क्सय क्रथामत्तां लोकानां सुखासद्भय ९१२४ वालट्माके त्व शिष्याभ्यां गयद्धया मत्कथां सदा |

आनन्दमाप्लुहि परं नान्यलम्यं कृथश्चन ॥१३९५॥

आहिररष्याम्यश्वपेषं स्वणसतातासमन्वतः जगच्छ सह शिष्याभ्यां सत्पुत्रास्या महां न्वर्‌

तदा कमोन्तरे काव्यं तत्छरतं मत्कथाश्चयम्‌ | अष्यापि बड्भस्ताद्र सभायां राजभिस्सह ॥१३७

'-वमधकथाषडु युनिभिश भवादश्चैः

आन्त ततश्च श्रोष्यामि त्वं यशोभागभविष्यसि [३

पुत्रा स्वाकरिष्यामि सर्वलोकस्य सन्निधौ रदस्य प्राक्त ते त्वया भक्तं काव्यके ॥१३९।

(नचत्स्यास मोक मत्समो बहुकलपकम्‌

भामवत्यत्ि चान्ते त्वं स्यं प्रतिष्यृणोमि ते ||१४०॥ दारभ्य उवाच-

रकत्वाऽन्तहितो रामस्सीताचैरयुगैस्सह वाप गायति युनिश्वरन्‌ रामायणं सदा ॥१४ १॥

| क, ="

८८ श्रीरामभक्तिकस्परतायाम्‌ |

एनमथं प्रावोचह््यासायामिततेजसे उपादिशत्‌ स्वपुलाय सोऽपि राजन्‌ छ्काय च॥१४२॥ | मे कथितवान्‌ पूं प्रसङ्गाद्धक्तसंसदि | मया तवोपदिष्टं भ्रीरामायणवैमवम्‌ ॥१४३॥ | स्वं चादित्ये समायाते मदुक्त विधिपूर्वकम्‌ | 1 पटन्‌ रामायणं भक्त्या वक्तारं परिक्सप्य ॥१४४॥ | भ्रातुश्च परमोदारान्‌ तरिष्यसि महापदम्‌ |

युधिष्टिर उवाच-- श्रामन्धुानेगणश्रष्ठ दारभ्य सवज्ञसंमत ॥१४५॥ | धन्योऽस्म्यनुगृहीतोऽस्मि विपदं तारितोऽस्मिच। अह रामायण मक्ल्या पार्या पुनवेसाो ।॥१४६॥ वक्ता भव महाभाग नान्योऽस्ति मम संमतः

शरीघ्रत उवाच-- इत्युक्त्वा पाण्डुतनयस्सम्भारान्‌ प्रातेभिंदा ॥१४७॥ ` संपाद्य ततो वृत्वा श्रोतृन्‌ भक्तान्‌ रधूत्तमे | दारभ्य वक्तारमाधाय दारका प्रप्य चानुजान्‌।॥१४८॥ ` गाेन्द समानाय प्रोक्तवान्‌ स्वमनीषितम्‌ चेनमव्रवीद्राजन्‌ तुष्टोऽस्मि तव कार्यतः ॥१४९।}

. अस्मिन्नप्यवतारेऽदहं ममं पूवावतारके ! रामात्मके यच्चालेतं तद्योवणयते यदा १५०॥ तदा परवशो राजन्‌ भवामि प्रीतमानसः

12 श्रीरामायणमाहाल्म्ये तृतीयोऽध्यायः | ८९

किमुताऽच महीपाल श्रीरामायणफाठतः ॥१५ १।। चरत्वय विधिस्सवेः श्रोष्यामि सह्‌ द्विजः | भ्रीष्त तता बुषष्टिरो राजा संकल्प्य विधिपूर्वकम्‌ ॥१५२।। द्रौपद्या सह धमांत्मा पुनर्वसमहादिने | . रामायण यथान्यायं समारभ्य पटन्‌ स्वयम्‌ ॥१५३। समापयच्च विधिना इत्वा कृष्णं समेश्वरम्‌ , यदा सभां पूजयितुगुत्थितो धमनन्दनः १५४ ;, ददश तदा कृष्णं तत्स्थानेऽन्यं ददश | सन्य पाणा कोदण्डं दक्षिणे चापि सायकम्‌ सातालक्ष्मणसंसेव्यं पादान्ते हनूमता ओरसिम पृष्पवषेण कोयमाणे नमस्सदाम्‌ १५६ छयकोटिसमाभासं प्रसन्नवद नाम्बुजम्‌ ¦ द्रा परवशा भूत्वा हर्षेण कुरुनन्दनः १५७] सखछृत्वः प्राणंसीत्‌ तष्टाव पुनः पुनः ¦ पाचाध्याचमनीयेन सम्यगाराधयन्छुदा १५८ भगवानपे सवात्मा राजानमिद मन्रवौत्‌ श्रीमगवाञुवाच- तुष्टाऽस्म्यननं विधिना भ्रीरामायणपाटतः १५९ अवाप्स्यस्यासलान्‌ कामानन्ते सायुज्यमेष्यसि | यथन हानष्यस्याखलान्‌ प्रतिज्ञान्ते तृपोत्तम ॥१६०।

9 9 #

<~ < <=

| [शः

९० श्रीरामभक्तिकस्परुतायाम्‌

राज्यं प्राप्स्यसि भूयोऽपि भ्रातृभिः परिवारितः। त्युक्वाऽऽसात्‌ पुनः कृष्णस्सवालङ्ारशेभतः।\१६१॥ | सदस्या विस्मयाम्भोधो यश्नाः श्रीरामदद्चेनात्‌। ` तष्बद्रारकानार्थं तन्माहात्म्यवशषीकृताः \ १६२ राजाऽपि कमे तत्‌ सम्यक्समाप्य विधिपूषकम्‌ | अन्नेश्च षडसापतेः सूयपात्रविनिमतः १६३ | द्मणान्‌ भोजयामास सहस्राधिकरसख्यया |

(भिका वि

यन्तारं पूजयामास कृष्णदततेधनादिमिः १६४॥ | ततो व्यतीते बनवासदुःखे जित्वा रिपून्‌ भीष्मञ्ुखान्‌ महात्मा | सहोदरेस्येवितपादपद्या परहा प्रपद्‌ महती मुद्‌ च. ९६५॥ 1 श्रीद्त उवाच-- यो रामायणमाहार्म्य मिदघुक्तं युनीशधराः पटेद्धा शृणुयाद्वाऽपि रमे भक्तिमान्‌ भवेत्‌ ॥१६६॥ श्रीरामस्य प्रसादेन सर्वान्‌ कामानवाप्नुयात्‌ १६६३॥ उति श्रीस्कन्दोपपुराणे पुराणवे मवखण्डे ब्रह्मनारदसंवादे रामायणमाहास्म्ये काम्यपाटनिरूपणन्नाम पञ्चविंशोऽध्यायः | इति तृतीयोऽध्यायः | इति श्रीरयमायणमाहात्म्य संपूणम्‌ 1

नन ्-् कु ‰&~>° स्क

श्रीरामो जयति अथ मारसंहितोक्तः | श्रीरामायण नवाहपारायणविधिः |;

` 1-1-०८

पाण्डरकणिरुवाच-- डम्भसम्भव धमज विष्णुभक्तं नमोस्तुते: रामायणस्य यत्प्रोक्तं नवाहपटठनं त्वया १।;

विस्तराच्छरोतमिच्छामि तदद्य मुनिषङ्व पूजां पारायणं दानं जपहोमाचेनादिक्म्‌ ।२॥. ` कथं कायं कदा वाऽपि त्र वा वद्‌ विस्तरात्‌ अगस्त्य उवाच-- यूने वक्ष्यामिते पर भूयतामवधानतः २।। तष्टोऽस्म्यनेन प्रश्नेन राषं स्मारितीऽस्म्यदहम्‌ धर्मकामनयावाऽपि अथकामनयाऽपि ॥४}) मोक्षकामोऽथ बा रामप्रातिमात्राभिलाषुकः | अपस्पारादिरोगेच दुधिकित्सैः पपीडितः ३॥ नबग्रहाणां दौस्थ्येन पीडितो वाऽपि चेकद विश्चिष्टबन्धुसंयोगकायुको वा सुताथिकः ॥६॥ भीमद्रामायणाख्यस्य इतिहासोत्तमस्य ` नवाहपटनं कृत्वा सवं सौख्यमवाप्लुयात्‌ ७) ग्रहे देवालये बाऽपि महाभोगाङ्णाचििते

9५ [1

९४ भ्रीरायभक्तेकल्परतायाम्‌ |

स्यां शतानां कणदेशे भगवता भवेन भवपाञ्चनिवृत्तये उपदि- | दयमानतारकनाश्नः, वालिपारीचमार्यवन्मयादिभि्हापातकि- ~ (= . ¢ [9 (भ कर

भिरपि स्तूयमानधमपरस्वमहिममहितस्य सकृदपि नमतां आः |

देहान्तं समस्तानपि भोगान्‌ अतःपरं बन्धमोक्षं चार्पधिरतं वा-|

माङ्स्यतया सव्या द्‌ क्षणक कपलद्भासन्या वचन्शदरय विरक्तस्य मगवत्‌ः श्ररघुनन्द्नस्य वारेत्रप्रातिपादनन म्र |

टनचतमस्य, ज्ररामायणाख्यमहातहासस्य, इुमारसहि ताक्तप्र- |

कारेण अगस्त्येन माण्टूकणये महये उपदिष्टां सीतिमनसलय |

पम (आवयोः, सीतारामप्रसादन सकटविधारिषटिनिव्रतिदारा |

घवाभीष्टसिन्यथं -- सिध्यथं नवाहश्रवणपटनाख्यं कमं |

करिष्ये ।। इति सङ्रप्य

परितारौ इश्लवस्वसूपो ब्रणुयात्ततः वक्तारमपि वार्पीकिरूपमेकं वृणीत च॒ २१॥ ~ श्रोतारमेक हलुमत्ध्वसूपं वृणुयात्ततः उपश्रोतुन्‌ ततस्ीथ बृणुयाद्रघवभ्रियाच्‌ २२॥ पटने वा प्रवचने श्रवणे वा. यदा स्वयम्‌

पटुभवेचदा इयात्तथा सङ्कट्पमेव ।॥ २३॥ | ततः पठेन्नारदोपदिष्टमारमभ्यसगेकम्‌ | - ~ आवालकाण्डरसंपूर्तेः पठेन्न प्रथमे दिने || २४

हिताय वे दररथग्राणयात्रान्तमेव च| \ तताय तु दिने पाल्य अयोध्याकाण्डल्ेषकम्‌ २५ |)

भौरामायण नवाह पारायणविधिः | ९५

चतुथं तु पठेत्‌ गृध्राजमोक्षावधि कमात्‌ - | “^ धलम्रवञचात्‌ पवन्त पञ्चमे विरमेत्‌ पुनः २६॥ ` | * हनूमतो निच्च्यन्तं षष्टे लङ्कापुरात्‌ पठेत्‌ ` . नागपाञ्चानद्त्यन्त सप्तमे दिवसे पठेत्‌ || २७॥ पचणस्य बधान्द दिवसे चाष्टमे पठेत्‌। . | तवम [दवस पाठ्य यावद्रामाभिषेचनम्‌ ॥२८॥, | “पटनान्ते राघवस्य विष्णोनीमसहस्तः

` छृत्वाऽथ पायसापूषभक््यमोज्यादि संयुतम्‌

प्रथम द्वस विप्राः भोज्या दादशसंख्यकाः | इतामचछा कताय तु विशतिश्च चतुथके ॥३१॥।

दञ्च वप्राः पञ्चमे तु मोज्याः पञ्चदश द्विजाः|

कु द्वाद्शवः स्युः सप्रमे तूनविस्तिः || २२॥ अष्टम दश्च विप्रान सख्या नवमेस्मृता। मध्वाज्यफलसंमिश्र भोजनं सर्वदा दिशेत्‌ ३३ ॥। दक्षिणामपि विप्राणां दद्याद्‌ युक्तवतां वती

साय यामे पूरे रातेः प्रतिदिन ततः ॥३४॥

वक्तुैलाच शरणुयात्‌ पूर्वाहपरितस्य भक्ल्याऽ्थान्‌ पूजयेत्तं चाप्यभीषटः प्रतवास्रम्‌ २३५ “^ वक्ता श्रोता पठिता यजमानस्तथैव च्‌ |

वस्यन्ने वनका नाद्यमाच्‌ भाजयंत्ततः ।३० ||

पष्टिकवच्पकरचां पर्वा दुम्सीदरेः || २९ || वि

` ` ९६ श्रीरामभक्तिकस्यलतायाम्‌ «८ बरह्मचर्यवतपरा भवेयु नैव वासरान्‌ ३६॥

` \“सूरमन्वरण जुहुयात्‌ स्वयं वाऽऽचायमूरतः

~ 0 1 “नकम कनन 6 ~> + ~ग ~न = 3. {7 0 र, शू" + 4 349 + (ह +~ 411. 9 # "0 ¢ 3 } (९ १० 01 0 1. शि 48 3 (व * (४. [ ~,

एवं कृत्वा प्रतिदिनं अरति तु नवमे दिन्‌ ¦ | पठनान्ते तु सङ्कल्पं कृत्वा कल्पोक्तमागतः २७ कृत्वा पूजां यथाशक्ति पुष्पादिद्धवयुचवु्ताम्‌ `

५“ ल्यात्‌ -फंडाभिषेकाख्यपहोत्सवमथादरात्‌ ३८ # „^ स्वगृद्योक्तैन विधिना प्रतिष्ठाप्य हुताश्चनम्‌ ¦ ~ क्षीरानेन^्व पाराश्यसमिद्धिश्च घृतेन च॒ ३९॥| ~ रिज्ञकैराममायच्या जहयाद्राघव स्मरन्‌। | „“ गुडाक्रेन्‌ दृ्वाभिश्तेन चतुश्छतम्‌ ४०

` ९,

धर्मत्वेतिःच -कखेण धघृताक्तानेन सर्पिषा ४१॥ |

॥४२॥

टोमाज्ञक्तौ ¦ यन्त्रान्‌ होमत्रिगुणसंख्यया ४२॥ आवतंयेद्रधुपरति. बूर्चेष्वावाद्य चोचकः व्रतिमामप्यथोह्वास्यं दद्याद्विप्राय योगिने ॥४४॥ खपये्यजमानं चाचायः ङम्भजरेन | वक्ते परित शरोत्रच वल्ालङ्करणादिभिः ४५॥ |

दीनरिरपि संमानं ततः कुयाद्यथोचितम्‌ „इदः व्रते श्रुककपश्चे चैत्रेवाऽऽश्वयुजेऽपि का ४६

भरीरामायण नवाह पारायणविधिः | ९९ ˆ प्रथमायां समारभ्य नवम्यां समापयेत्‌

(ताचह्ृन्यातु नवमां यदि स्यादृश्चमे दिने ४७॥ तदाञ<रमाद्रतांयाया नवाहं स्यान्महोत्सभ ॥वाचक्तच्रण सा चत्‌ स्यादष्टमे दिवसे भवेत्‌ ॥४८॥ अमायातु व्रतमिदं प्रारभ्य नव वासरान्‌ मध्याहव्यापिनी ग्राह्या नवमी रामपूजने ४९ |; इर्यद्धक्त्या तुवा श्रद्धया; समन्वितः भरस॒दयन्तु पूवाक्तं युरूयपक्षसमर्धिभेत्‌ ५० अन्येष्वपि मासेषु श्क्लपष्े यथाराच ङयात्‌ वतमिदं यत्तः सर्वसंपत्समरद्धयै ` १।) एवं कृते जगत्स्वामी राममद्रःःभरियःपतिः ` तुष्टो भवति माक्षान्तान्‌ स्वाक्रमान्‌ ददाति ।; अपुत्रा लभते पुत्रं अपमृत्युं तरत अञ्ञीत सवान्‌ भोगां मो थुवि ॥५२३॥ आचन्द्राकं वशचब्रद्धिः यजमानस्य £ भवेत्‌ भ्।यन्ते पितरस्तस्य आर्विशतिङलं ततः ` ५४ नरकादुत्तरन्त्येते राम्रमाहात्म्यतोऽखिलाः आयुः कतिश वर्धेत सवं इःखं प्रणश्यति ५५ || र्दयुक्तं महाभाग माण्डक्णे महाय्युने रामातिक्रमदोषाच्च सत्रियभरूणनाशनात्‌ ५६॥ इदं यथादितं चक्रे जामद्नयः पुरा व्रतम्‌

६} * ` क्यु | "ॐ ^ मः भ~ ^ (१ 1 1 1 5 = 4, ~क = =, 20 1 4 0 . 7 1 0 4 (^. ~ + 4 = = = ~ ~ ~ ~ ~~ * श" ~ + ~ = ˆ ~ :

९८ शरीरामभक्तिकल्यरतांथाम्‌

| प्रतयक्षाभूय रामश्वाप्यञुजग्राह ततः | ५७ | | : बहुभिश्च ततो भूपैः मुनिभिश्च दिजोत्तमः अनुष्ठितं बतमिंदं तत्तत्कामनयाऽन्वितैः ५८ . अनायासेन ते प्राप्ता अभीं रपुसत्तमात्‌ | ष्व्‌ कतुपश्चक्तश्चेत्‌ वित्तसोभ विना ह्िजः || | यावच्छक्ति वतमिदं इ्याद्धक्तिसमन्वितः | स्वाशक्तौ नेवदिनं थथोक्तकमतः पठेत्‌ ६० | पूजयेच रधृततंसं तेन रामः प्रसीदति ६०, 1 इति अरीढुमारसंहितायां अगस्त्यमाण्डूकर्थिसंवादे ` श्रीरामायणनवाहपारायणविधिकथनय्‌ ` समापम्‌

< +| «^ 4 4 ~~ ^

<{ 44 ~= <

श्रीरामो जयति अथ नीरामदशावरणप्रूजा प्रारभ्यते _

„_ आदो सङ्कर्य करशपूजां शङ्खपूजां कृत्वा आदौ , 'रसद्यन््राजं रघुनन्दनविग्रहम्‌ सौवर्णे राजते ताम्र पीठे त, भूजः थवा वि विना यन्तेणचेत्‌ पूजा देवता प्रसीदति। ` भ्रारामः पूजितो यन्त्रे सीतया सह यन्वितः यदिष्टं ंत्करो ` | त्येव नात्रकायां विचारणा तदित्थमू- मध्ये पदुकरोणम्‌

~; 2) ~ 4, 4 भ्म 23 # 1

श्रीराम दज्ञावरणपूजाविधिः ९९

| | अष्टद रम्‌ पुनरष्टदन्रम्‌ | दाद शदक्म्‌ षोडशदठम्‌ द्वातरि- रदम्‌ भूगृहत्रयम्‌ एवं लिखित्वा पीटपूजां कुर्यात्‌ स्ववाममागे शु गुरुभ्यो नमः, प॑ परमगुरुभ्यो नमः, पं पर मष्ठिगुरुम्यो नमः, प॑ प्रात्परगुरुम्यो नमः इत्यभ्य्च्य दक्षिणभागे गं गणपतये नमः, सं सरस्वसै नप: , दुं दुगौये नमः, क्ष क्षेत्रपालाय नमः गृहमध्ये वास्तुपुरुषाय नमः, | मण्डूकाय नमः, कालाभरिरद्राय नमः, आधारशक्तये नमः | इमाय ममः, अनन्ताय नमः पृथिव्ये नमः, क्षीरसागराय | नमः, श्ेतद्रीपाय नमः, रत्मण्टपाय नमः कल्पद्क्षाय नमः, | रलवेदिकाये नमः, रत्तसिङ्वासनाय नमः इत्यभ्यच्यं ¦ पीठ- [दिषु ध्य नमः, ज्ञानाय नमः, वेराग्याय नमः, रेश्ययि | नमः पाटगात्रेषु, अधर्माय नमः, अज्ञानाय नमः अयेरा- |म्याय नमः, अनैश्वयाय नमः कर्णिकायां आनन्दकन्दाय |नमः, संपन्नाखाय नमः, सर्वतत्वसरोरहाय नमः , श्रकृतिपतरे- [म्यो नमः, बिकारकेसरेभ्यो नमः ; पश्ाशद्रणद्यकणिकामै

नमः, रं बह्विमण्डलाय शकरात्मने नमः, अं अकमण्डलाय ` दादशककात्मने नमः, सों सोममण्डलाय पोडशकरात्मने नमः ,

सत्वाय प्रबोधात्मने नमः, रजसे अरृत्यात्मने नमः, तमसे

नयातत्वाय नमः, परतत्वाय नमः कणिकायाः पूर्वायष्टप- तेषु, विमलायै नमः, उत्कर्षिण्यै नमः, ज्ञानायै नमः क्रियाये

मोहात्मने नमः आत्मने नमः, अन्तरात्मने नमः, परमात्परे # तमः+ ज्ञानात्मने नमः, मायातत्वाय नमः, कलातत्वाय नमः, `

४.

जलो पादुकायुद्रयाऽऽनीय मूता संयोज्ययलतः। आवाहन्या- | दकास्दशच युदराः प्रदशयत्‌ ॥। सालग्रामे स्थावरे नावाहन- |

` अज्ञो पुष्पाणि गृहीत्वा दशकृखः मूरमन्वधार्य दादा- |

९०० श्रीरामभक्तिकरपलतायाम्‌ |

नमः, योगाय नमः, प्रहमयै नमः, सत्याय नमः, ईशाय नमः, | मध्ये अनुग्रहायै नमः, कणिकायां (षटकोणमध्ये) नमो मगः | पते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मकाय थोगपीटाय नमः पूष्पाञ्जरिं दद्यात्‌ इति पौटपूजा (श) तेतन्यविग्र | राम स्थितं हृदयपङ्कजे धासमार्गेणासुगतं चिन्तयेत्‌ कुसुमा- |

=

9 ~ # ८4 पी 1 कध &४ ६५१ ह, £

विसजने साटग्रामशिलायां त॒ निं सनिहितो हरिः |

९.

~

रथाय विद्महे सीतावह्भाय धीमहि तन्नो रामः श्र चोदयात्‌ ` भरीरामाय सायुधाय सपरिवाराय सवाहनाय पुष्पाञ्जलिं कस्प- - यामि नमः इति स्वहदयस्थितं चैतन्यिग्रहं रामं शवासमार्गि- पुष्पाज्जलावागतें विभाव्य यन्त्रमध्ये यन्त्रमध्यप्रतिष्ठापित- मूतौं सालग्रामे वा संयोजयन्‌ पुष्पाजलिं दद्यात्‌ ततः | बाहितो मव, स्थापितो भव, सनिहितो भव, सन्निरुद्धो भव, | ममाभिगखो भव, इत्यावाहनी स्थापिनी सन्निधिकरणी, स- | ननिरोधिनी, संगुखाकरणी, सङ्कलीकरणी, महायुद्रशङ्खचक्रग- | दापद्मधलुकोस्तुमगरुडश्रीवत्सवनमालायोनियुदरास्सक्तदश्च अ. |> अयत्‌. ततः पुरुषष्क्तेन प्रतयुपचारं मूलमन्त्ुचार्य साङ्गाय | ठि सवरण.य सपरिवाराय श्रीरामाय नमः इति कौतेयन्‌ पूजयेत्‌ [ (शो, प्रथानपूजां निरषरत्य प्रपने पूजाविधौ ततः. दशारणपूजां | सं र्खयाद्विधिचोदिताम्‌॥ साचेत्थमू्‌- तस्मादश्वा अजायन्त-

=

११। ५! 4 -

भ्रीराप दशावरणपूजाधिधिः | १०१

| चादचा रामाय जषटुष्पाञ्जलीनर्पथित्वा सहस्नामादिभिस्चत्‌ [अथ रामस्य वाममाग सीतामन्त्रेण ( अश्वपूवामित्यादिवास्य- | दयेन ) सतां पूजयेत्‌ दक्षिणभागे लक्ष्मणमन्त्रेण लक्ष्मण | पूजयेत्‌ (अथ वामपार्चे) शां शाङ्गीय नमः (दक्िणपार् | ररेभ्यो नमः (ृष्टमागे) तृ तृणीराभ्यां नमः इत्यभ्यर्च्थं | ` [(-छो) रामचन्द्र महेष्वास युक्तेयक्ति्रदायक त्वदावरणपू | जये दत्वाऽनुज्ञां कृपां रु (इत्यनुज्ञां रुञ्ध्वा पय्कोणे रां ह्दयाय नमः, र। शिरसेस्वाहा, शिखयिवषट्‌ , कवचा- यमू , रीं नेतव्रयाय बौषर्‌ , रः अद्धायफर्‌ इति ुष्पाक्षता- न्नक्षप्य शङ्कोदकेन पुष्पसदहितेन दृस्तौ प्क्षाच्य, (द्याने राहि संसारसर्पन्मां शरणागतम्‌ भक्त्या समर्पये देव प्रथ- मावरणाचनम्‌ * इति पुष्पाञ्जलि दत्वा, शङ्खयुद्रं प्रदर््य, प्रथमाष्टदकमूलषु, आं आत्मने नमः, नि निघत्तये नयः ; रः नमः, प्र प्रतिष्ठायै नमः, पं परात्मने नमः, वि [विद्याथं नमः, कषां शषान्त्यै नमः, ज्ञा ज्ञानात्मने नमः, इत्य- यच्यं (१) पूववत्‌ पुष्पसातेन सुङ्खोदकेन हस्तौ प्र्षारय : दया- ` थे आहि संसारसरपान्मां चरणागतम्‌ भक्त्या समर्ये देव देतीयावरणाचनम्‌ ' इति पुष्पाजरिं विकीर्य चक्रमुदरां प्रद- यं प्रथमाष्टदकमध्ये, वां वासुदवाय नमः , श्रीं भिये नमः, सङ्कपणाय नमः, शां शान्तये नमः, प्र ्रदुञ्नायं नमः, रंरच्य मः, अनिरुद्धाय नमः, ग्री प्रीत्यै नमः, इत्यभ्यर्च्य | ( २)

१०२ भरीरामभक्तिकरपलतायाम्‌ पूजवत्‌ हस्तग्रक्षारनं कृत्वा दथान्ये त्राहि संसारसर्पा

न्मा शरणागतम्‌ भक्त्या समर्पये देव तृतीयावरणार्मनम्‌ ।'|

. इति प्राभ्य, गदायुदरं प्रदरं प्रथमा्टदखा्रेषु , हलुमते नमः, सुं सुग्रीवाय नमः, भं भरताय नमः, विं विभीषणाय | वि ननः, र््मणायनमः, अं अङ्गदाय नमः, श्चञ्रघाय |

नमः; जा जाम्बवते नमः, इत्यम्च्यं (२)

| स्तिवत्‌ हस्ता प्रक्नाख्य, 'दयान्धे त्राहि संसारस्पन्पिां | शरणागतम्‌ भक्त्या समपये देव चतु्थावरणार्चनम्‌ ।: इति | पजा दत्वा पमां प्रदस्य, दितीयाष्टदरेषु, धरं धृष्टये | पय, जयन्ताय नमः; विं विजयाय नमः, सुं सुराय

मः) रावद्धनाय नमः, अं अशोकाय नमः, धं धर्मपालाय | नमः; सु सुमन्त्रायं नमः, इत्यचयित्वा | () पूववत्‌ हस्ता अक्षार्य, 'दयान्धे त्राहि संसारसर्पान्मां श्र ` 18

भागतम्‌। भक्त्या समपये देव पञ्मावरणार्चनम्‌ ।' इति पुष्पा "ख दत्वा नुदा प्रद्श्ये द्वादश्चदेषु, वं वसिष्ठाय नमः वां वामदेवाय नमः, जां जाबाटये नमः, गौ मौतमाय नमः + भरद्वाजाय नमः, को कौशिकाय नमः, वां वाल्मीकये नमः ना नारदाय नमः, सनकाय नमः, सं सनन्दनाय नमः, स॑ तनत्सुजाताय नमः, सं सनत्कुमाराय नमः, इत्यभ्यर्च्य (५) पूववत्‌ हस्ती प्रक्षाख्य ' ' दयाग्ये राहि संसारसर्पान्मां शरणागतम्‌ भक्त्या समपये देव षष्ठमावरणार्चनम्‌ ' इति पष्पाज्जरि दत्वा केस्तुभयुद्रं प्रदरं षोडस्चदरेषु न॑

४. 4 $ 0 9 1 9) नथ कद्ध

त्‌

गतप

श्रीरोम दक्ञावरणपूजाविधिः १०३

काय नमः, नीं नीलाय नमः, गं गवयाय नमः, गवाक्षा- नमः, गन्धमादनाय नमः, शं शरमाय नमः, भे मेन्दा- प्रनमः, द्िदिविदायनमः, फं किरीटाय नमः, ङु ऊुण्डल- याय नम, श्रीं श्रीवत्साय नमः, कैस्तुभाय नमः, शं

वह्ाय नमः, चं चक्राय नमः, गं गदायै नमः, पं पद्माय

मर. , इत्यभ्यच्यं (६)

पूववत्‌ हस्तौ म्रक्षाखच (दयाश्ये वाहि संसारसर्यान्मां रणागतमर्‌ भक्त्या समपयं देक सप्रमावरणाचनम्‌ ' इति ष्पाञ्जरि दत्वा त्वा गरुडयद्रा प्रददथे | द्वाविशदरेषु वाय मः) धं धेमोयनम-, सा रोमायनमः, अंअच्यो नमः, अनिलाय नमः, अनलाय नमः, प्र प्रत्युषाय नमः, प्र भास्राय नम , बीं बीरभद्रायनमः, शं शम्भवेनमः. रीक्षाय नमः, अं अजेकपद्‌ नमः, अं अहयेबुध्न्याय नमः,

{ पिनाकीश्चाय नमः, अं मुवनाधीश्वराय नमः, कं कपालिने

प्रः, दि दिक्पतये नमः, स्थां स्थाणवै नमः, मं मगीय पृः, अरुणाय नमः, सूयय नयः, वे वेदाङ्गाय नम [ भानवे नमः, इन्द्राय नमः, रं रवये नमः, मगमस्तये पः, यमाय नमः, ईह हिरण्यरेतसे नमः, दि दिवाकराय प:; मिपित्राय नमः, तिं विष्णवे नमः, धां धात्रे नम परभ्यच्यं | (७)

पूववत्‌ हस्तौ प्रश्षाख्य ' दयाग्धे त्राहि संसारसपन्मां णागतम्‌ भक्त्या समपये देव अष्टमावरणाचनम्‌ ` इति

श्ट श्रीरामभक्तिकल्यरतायाम्‌

पृष्पाजिं दत्वा श्रीवत्सयुदर प्रद्य। प्रथमभुगृरे, इन्द्राय `

चक्रः) र्‌ अश्रयनमः, यमायनमः, निं भिरतये नम ¦!

वर्णाय नमः, वा वायवे नमः , कु कुरेराय नमः, इइ नायं | षमः) ब्रह्मण नमः, विष्णवे नमः, इत्यभ्यच्ये (८)|

प्लवत्‌ हस्ता प्रक्ाख्य ' दयान्धे त्राहि संसारसपान्मां | शरणागतम्‌ भक्त्या समपये देव नवमावरणाचेनम्‌ इति | प्ष्पाञ्चके दत्वा वनमारप्रद्रां प्रदस्य दवितीयभूयुहे ¦ | वं वजाय नयः, रं शक्तये नम , द॑दण्डाय नम कु न्ता |

गवः; पा पाज्ञाय नमः, च्वजायनप , गं गदाये नम

तरै त्रश्लाय नमरः, अन्जाय नम , चं चक्रां नमः, |

इत्यस्यच्यं | (९)

पूर्ववत्‌ हस्तप्रक्षारन कृत्वा ' दयान्धे त्राहि संसारस- | परान्मा शरणागतम्‌ भक्त्या समये देव दश्चमावरणार्चनम्‌ ।' | इते पुष्पाज्ञाठं दत्वा योनिमुद्रां प्रदस्य ततीयभूगृहे राम- पाषदृम्यो नमः, बहिनोगेभ्यो नमः, इत्यभ्यच्यै (१०) ` |

प्ष्पाञ्जिं दत्वा ओं प्रणवस्वरूपाय चिच्छक्तिरूप | सीतासमलक्छृतोत्सङ्गाय , अहङ्कारस्पकोदण्डधारिण , बुद्धि- | तत्वरूपशचरपाणये स्िदानन्दात्मकचिन्धुद्राङ्किताय साङ्गाय | सायुधाय सवाहनाय सपरिवाराय सपारष॑दांय सावरणाय श्री |र' रामाय परब्रह्मणे नमः, इत्यञ्चकिसंमितानि पुष्पाणि समर्प्यं | वः अनेन दशावरणपूजनेन भगवान्‌ सर्वात्मकः श्रीरामनन्द्रस्सुप्री- | तस्सुग्रसन्नो वरदो भवतु ततः पुनः परुषधक्तस्य ' यत्पुरुषं {

9

- ~# -& 3; (व ~ | .

९. द्‌. # & & &. ‰. ५.

| 14 श्रीराम दंशावरणपूजाविधिः। १०५ न्सदधु' रित्यादिभिः ऋम्मिर्पदीपाच्र पचारान्‌ विधाय (श्लो) ~

नमा बह्मण्यदेवायं रामायाङृष्ठमेधसे उत्तमण्टोकधुर्याय न्य- स्तदण्डाचितांघये इन्दौोवरद करयामो रामो राजीवलोचनः,

भानत्त वतते यस्यास्तां सीतां प्रणमाम्यहम्‌ ।। इति प्रणभ्य छ-

[लचामरादिराजोपचारान्‌ कत्वा, प्रार्थयेद्राथवं भक्त्या कपि-

धदां प्रदशेयम्‌ (तर्जन्य्रेऽङगषठमूलं कृत्व त्वाऽन्याङ्कखियोजनम्‌ तत्सपुटितयोः पाण्योः मुद्रा बानरसं्ञकषा ` ` इत्युक्तप्रकारेण कपिमुदराग्रदशेनपूवं अज्ञानादथवा ज्ञानादन्ुमं यन्मया क. 1 शन्तुमहसि त्स्व दास्येनैव गृहाण माम्‌ साधर बऽ धु वा कमं यद्यदाचरितं मया ¦ तत्स मगवन्विष्णो गृहा- णाराधुं तव ' इति प्राथ्यै 'त्वमेवाह महै त्वं सचचिन्मा- ्रवपुधरः। आवयोरन्तरभ्रान्ति मर्यत्वाज्ञाबलानव | इत्या- माणं क्त्वा। ' त्वयोपयुक्तसग्गन्धवासोऽलङ्ारचचिताः |

उच्छिष्टभोजिनो दासास्तव मायां जयेमहि।॥ ' इति निमाल्यग्र-

णं कृत्वा। ' न्वहं कियार्दीनं भक्तिहीनं राधव। यत्पू- जत मया देव परिपूर्णं तदस्तु मे ' इति पुष्पाञ्जछि धृत्वा हृत्याचरणाच्‌ हरौ * भक्त्या संशोधितं स्वान्तं विच विश्राम

तवे हत्यञ्मकणिकामध्ये सीतया ` सह राघव नियसत्व॑.

घुशरष्ठ सर्वेरावरणैस्सह ॥' इति निमाव्यपुष्पाञ्ञालिद्धारा भग- न्तं श्वासमार्गेणान्तः प्रवेश्य "देवदेव जगन्नाथ राङ्कचक्रग- धर देहि देव ममानुज्ञां ुष्यत्तर्थनिषेवणे ।॥› इति तीर्थं शय सिरसि धृत्वा (श्लोया दष्टा निखिराषसङ्कल्मनी

१०६ श्रीरामभक्तिकल्परुतायाम्‌

स्पृष्टा वपुःपावनी रोगन्नी द्यभिवन्दिताऽमर्जलासिक्ताऽन्तक- |

वासिनां प्रलयासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता विष्णुपदे विगयुक्तिफरदा. तस्यै तुरस्य नमः इवि | तुखसाग्रहण कृत्वा उत्थाय आचम्य श्रीरामस्वरूषान्‌ ब्राह्मणान्‌ सीतास्वरूपिणीस्सुवासिनीश् . पश्चाङ्गरागानुरेषनङुसुममारा- | भः परिताष्य मधुक्षाराज्यसंभितं भोजयेत्‌ एषं इते व्सरमात्रग भग्वान्‌ श्रीरघुनाथः स्वमन प्रथममाज्ञनेयं प्रेष्य | अदरसतवप्रवाननित्ततां परिज्ञाय कमेण स्वयमपि प्रसन्नो भूल |

` सवसिद्धीयच्छेदिति श्भम्‌ इति श्रीरामाचेनचन्द्रिकाभरोक्ता ` श्रारामदञ्चावरणपूजा समाप्ता

~“ ->० $ += , श्रीरामो जयति अथ स्रोरामतापिन्युपनिषद्रतम्‌ रा्मस्तात्रम्‌

¬)

भद्र कर्णीभिरिति शान्तिः

अथ हैन भारद्वाजो यान्ञवल्क्ययुव्राच अथ कैर्मन्त्रैः | स्तुतः भरीरामचन्दरः प्रीतो भवति, स्वात्मानं दर्बयति , तान्नो | वराह भगवानाते सहोवाच याज्ञवरक्यः पूर्वं सत्यलोके | भारामचनद्रेणव शिक्षित बह्मा पुनरेतया गाथया नमस्करोति- |

०4 ~

=

| -- - 4 4 4 <, 4 ल. 1 <,

भ्रीरामस्तोत्रम्‌ १०७

, तश्वरूपधर विष्णुं नारायणमनामयम्‌ | पूर्णानन्दैकवि- क्ञान परत्रह्मरवरूपेणम्‌ मनसा संस्मरन्‌ बक्मा तुष्टाव परम- [धरम्‌ योहवे भ्रीरामचन्दरस्सभगवाच्‌ अदवैतपरमानन्द आत्मा यत्‌ परं ब्रह्म भूश्ैषस्सुबस्तस्मे वे नमो नमः १॥ या हव श्ररामचन्द्रस्संभगवा नद्वेतपरमानन्द आत्मां 4 बलण्डकरसात्मा भूशवस्सुवस्तस्म वे नमो नमः ।॥२॥ हव 1 आत्मा स्र ब्रह्मानन्दागृतं भूशुवस्तुवस्तस्मै यै नमा मः।॥२॥ या हवे ~+ श्रात्मा यत्तारकं जह्य भूथुवस्सुवस्त- वै नमो नमः॥४॥ यो हयै + आत्मा यो ब्रह्मा विष्णु- श्वरो यस्पवेदेवात्मा भूशुवस्सुवस्तस्मै प्रे नमो नमः 71.हव + आत्मा सवं वेदास्ताङ्गास्पशाखास्सेतिहासपुराणा रयुवस्सुवस्तस्मै वै नमो नमः ६॥ यो हवै + आत्मा यो 7 वान्तरात्मा भूशरुवस्सुवस्तस्मेवे नमो नमः॥७॥ योदय री 1 आत्मा यस्सवेभूतानामन्तरात्मा भूर्ुवस्सुवस्तसते पा नमः॥<॥ या हतं + अत्मा यें देवासुरपनुष्यादिभा- 7; भूखुवस्सुषस्तस्म वै नमो नमः॥९॥ यो हवै + आत्मा मत्स्यद्ूपाद्यवतारा भूव + नमः ॥१०॥ योह + (त्मा चाजन्त.करणचतुष्टयात्मा भूयुव + नमः| ११॥ यो वै + आत्मा यथ प्राणो भूव + नमः ॥१२॥ योदय - आत्मा यश्च यमो भूशेव.+ नमः १३॥ योदय +

वश्ष्यमाणपु स्ेष्वपि मन्त्रेषु आन्तौ प्रथममन्रवत्‌ मध्य विशेषो दशयते "

€>

१०८ श्रीरामभक्तिकल्यलतायाम्‌

आत्मा यच्वान्तको भूर्थुव + नमः १४॥ यो हवै + आत्मा (.

यो हवै + आत्मा यानिच नक्षताणि भूव + नम ॥२९॥

यो हवै + आत्मा येचाष्टौ वसवो युव + नमः ३२॥

५.९

यचयत्यु भूव 1 नमः १५॥ यो हमै + आत्मा यच्ामृतैः |,

£

भूद्व 1 नमः १६॥ यो हवै + आत्मा यानिच पश्च म~ | हाभूतानि भूव 1 नमः ॥१७॥ यो हयै + आत्मा यः. ` स्थावरजङ्गमात्मा भूर्यैव + नमः १८॥ यो हतै + आल्या | ये पच्व्नयो भूर्धैव + नमः १९॥ यो है + आत्मा | यास्तपत महान्याहृतय। भूर्य + नमः ॥२०॥ यो है + |

आत्मा या विद्या भूर्ुव + नमः ॥२१॥ योहवे+आ-

स्माया सरस्वती भूव + नमः॥२२॥ यो द्वै + आसा |

या रक्ष्मी भूर्थुव + नमः ॥२२॥ यो हवै + आत्मा या

गौरी भूशचैव + नमः ॥२४॥ यो हमै + आत्मा या जानकी . भूव + नमः ॥२५॥ यो हयै + आत्मा यच त्रैलोक्यं भूरयुव

+ नमः ॥२६॥ यो हतै + अत्मा यस्घर्यो भूथैव + नमः ॥२७॥ यो हवै + आत्मा यस्सोमो भूर्युव + नमः २८॥

4

> \ (प \ 1 0 ५६ णीयो = ।; @

4

4. 4. - ~; 4 =

भरीरामस्तोत्रमू १०९

नमः ॥३६॥ योहयै + आत्मा यो हिरण्यगर्भो भूथुव नमः २७ या हवे + आत्मा या प्रकृतिभूयैव + नमः | २८ यां हये + आत्मा यश्वोङ्ारो भुव + नमः २९॥। 1 हव + अत्मा याथतसोऽद्धमात्रा भूयुव + नमः ४०॥

पराहत + अत्मा यः परमपुरुषो भयव + नमः| ४१॥

7 हवं + आत्मा यश्च प्रहेश्वरो भृयुव + नमः ॥४२॥ यो

+ आत्मा यश्च महादेवो भुव + नमः ४३॥ योद अत्मा नमो भगवते वासुदेवाय भर्थव + नमः ॥४४।!

हवे + अत्मा योमहाविष्णुभेयुवे + नमः ॥४५॥ यो

वे + आत्मा यः परमात्मा भूथुव + नमः ४६॥ यो

` आत्मा यो विज्ञानात्मा यथव + नमः ॥४७॥ यो हयै भी-

मचन्द्रस्सभगवा नदेतपरमानन्द आत्मा यस्सचिदानन्दादै-

कचिदात्मा भूथुषस्सुवस्तस्मे वे नमो नमः ।॥ ४८ इति

य्‌ ब्रह्माऽ्रवीत्‌ (अष्ट ) सप्रचत्वारिशन्मन्त्रर्निदयं देवं स्त॒ ध्वम्‌ ततो देवः प्रीतो भवति स्वात्मानं दीयति | स्मा एतेमन्त्रोर्नतयं देवं स्तौति देरव प्यति सोऽमृतत्वं गच्छतीति महोपनिषत्‌ भद्र कर्णोभिरिति शान्तिः \। ओम्‌ इति रामोत्तरतापिन्यां श्रीरामस्तुतिस्समा्ता

श्रीरामचन्द्रो बिजयते ` | = अः हदमल्छृतश्रारमस्तात्रम्‌ | शराद्यकः-- रकिपुरुषे वषं भगवन्तमादिपुरुषं लक्ष्मणा- | ्रजं सताभरामं राम तच्वरणसन्निकषाभिरतः परमभागवतो

| . इमाय सह िषुरमैरविरतभक्तिरुपास्ते `

आष्षणेन सह मन्धर्वैरु्गीयमानां परमकल्याणीं म~ | ठेमगवत्कथां सदुषभ्रणोति स्वयं चेदं गायति नमा मतवते उत्तमश्छोकाय, नम आयलक्षणश्षील- ¦ वताय, नम्‌ उपाशक्षतात्यने, नम उपासितलोकाय, नमस्सा-- | धुवादनिकषंणाय, नमो ब्रह्मण्यदेवाय, महापुरुषाय महाराजाय | नमः -इति यत्तदिञ्यद्रानुभवेकमातं ` स्वतेजसा ध्वस्तयुणन्यवस्थम्‌ म्रत्यक्प्रश्चान्तं सुधियोपलम्भनं . लनामरूप ननरहप्रप्य ॥१॥ मत्यावतारस्त्विह मत्यीति्षणं ( रक्षोवधायेव केवलं विभो डताऽन्यथा स्याद्रमतः स्व आत्मन्‌ | सीताकृतानि व्यसनानीश्वरस्य ॥२॥ चै आत्माऽऽत्मवतां सुहृत्तमः सक्तच्रिलांक्यां भगवान्‌ वासुदेवः

1 # # 3

भ्रीरामथुजङ्कसतोत्र्‌ १११

श्लीकृत करमरमरनुवीत

रक्ष्मणं चापि विहातुमर्हति ` ३॥ जन्म नूनं महतो सौभगं

वाङ्न बुद्ध नादरतिस्तोषहेतः | तेयद्विदष्टानपि नो वनौकसः

चकार सख्ये बत लक्ष्मणाग्रजः | सुराऽसुरो वाऽपि नरोऽथ वानरः

सबत्मना यस्सुकृतज्ञयुत्तमम्‌ भजत राम भनुजाक्ृति हरिं

उत्तराननयत्कसषषखाव्‌ ष्वम्‌ इप्तं

` इति श्रीमद्भागवते पञ्चमस्कन्ये एकाोनविंञ्च तितमेऽध्याये

श्रीहयुमत्कृतं रामस्तोधर सपूणम्‌

श्रीरामो जयति || अथ नायमभुजङ्गस्तान् प्रा

2-39-५ ~ -----

कल्याणदम्भवत्तत्‌ करुणादूयारवीक्षणं कामम्‌ करुश।पयाधतनयाकटाक्षपुनरुक्तकाणिम महो नः दशनती दुःखहरं दश्ास्यभयथुपनदिविषद भयकरम्‌ दशरथसुकृताघफर्‌ दयतां नो दमशमादिरसंपत्यै २। पमाख्यया प्रसिद्धां नामान्नायेन निखिल सिद्धिकरम्‌

मू स(मानह करणाया भूमावगतिदभ्रये शरणम्‌

(= 1.

4

(६

4

#

1

११२

न्या खालनेत्र भितं ता्यपततं धुनिस्तोतरपात्रं युहूरश््यसत्रय्‌

महीजाकसरत्रं मनोन्ञाभ्जवक्तं

मजे विश्वजेत्रं विशुम्मितगोत्रम्‌ दयावाद्यषाङ्गं पयोदोज्वलाङ्ख सताच्चित्तरङ्गं सरन्तं विसङ्गम्‌ रमास्यान्जभृङ्कं श्रये रापलिङख

स्वमासाऽप्यनङ्गं नयन्तश्च भङ्गम्‌

भवारण्यतान्ते भयान्मामवन्तं

भवन्त्‌ विना राम कान्तं रमायाः

अनन्त शमन्त पदं ते गन्तु फमन्यन्तु सन्तो हृदन्ते भजन्त पयादाभदह्‌ परारण्यदाहं रमाचारुगेहं रसादिष्टदोहम्‌ विद्च्याद्य मोह विशेषेण सोऽहं भज भव्यवाहं भवाद्धक्तगूहम्‌ रधूत्तस रक्षोऽपकारिन्‌ रणोग्र- प्रताप प्रचण्डारिनाश्चेकनिष्टु। रमानाथ रामेति ते नामपुजं रटच्‌ गोधरस्स्यां रयात्ते कपायाः

शिवाख्यातनामा शिवावाहिभूमा

स्वभक्तोघकामावहापाङ्दामा |

॥४॥'

|

तः 22 6 २. [ए ¢ ४: वि "0 ५९ 0 = ४:

=,

रिपूणां विरामादता नित्यधामा पदा पातु रामाभिधा अुक्तिसीमा ९॥) पताम माता तितार्भीषटदाता रामा धराजाअभेरामोऽपमरा्च्थः | चान्या वचारो चारुः प्रचार रक्षन्मम क्षेमपष्चे विषिक्षेत ।॥ १० | परन्तु 1हे मन्तोने जन्तुस्समर्थो हन्तु तमार हयहन्तु त्दाख्याम्‌ वुवाणा नवागास्तवाद्ध निवास द्वामा कथामा ठया तव व्यथि 2९ जङ्त्राात्तमहासताय नमतां पड्लय्ये दह्यते छङ्रण वनाजतारेततयऽहङ्ारिणास्दरतः ¦ <ङयावशलाततेः युनिमनोऽलङ्कारताज्ञण्ुष $ङ् याप गातेत्रदाय रचये लङ्कारवेऽहं नती; ॥१२। रत श्रासुन्रह्मप्यकविमणिप्रणीतम्‌ ` भ्ररामभुजङ्गस्तोलम्‌ संपूर्णम्‌

।॥ श्रासीतारामो विजयते अथ अगस्त्यसदितोक्त श्रारामपटामिषेकविपिः

नजा ८_

मञ्लणरभ्यनुज्ञातः परल्या तह सङ्करप्य -- न्तरे --

¬

या जातस्य ज्मणः पप- नल्त--- राशा जातायाः

भ्रीरामथुजङ्गस्तोत्रम्‌ ११

११४ श्रीरामभक्तिकल्परतायाम्‌

1 नास्नचाः अस्याः मम धर्षपल्याथ जन्मान्तरसहसकृतसकल- |

| विधागामिसश्चितपापपरिहारद्रारा आवयोः अयुष्पत्‌पुतरपौ- | तरादिसमृध्यथं सकठविधक्षेमसिष्यथं श्रीसीतारामचन्द्रसादेन | | अदेहान्तं अरोगद्दगात्रतासिध्यथं देहपातानन्तरं श्रीरापच- | न्दरपदग्राप्त्यथं ( विशिष्य --# सिध्यर्थं ) अगस्त्यसौहतोक्त- | | प्रकारेण श्रीसीतारामचन्द्रपडाभिषेकमहोत्सवाख्यं कमं करिष्ये | = इति सङ्करप्य वि्नेशमम्यच्य पुण्याहवाचनं कृत्वा तदुदकेन | | मण्टपपूजाद्रव्यादीनि प्रोक्ष्य ऋत्विग्वरण ङयोत्‌ | अस्मिन्‌ मया सङ्कल्पित श्रीसीतारामचन्द्रषडवाभिषेककमेणि आचाय वसिष्ठं | त्वा वृणे (छा) यथाऽऽ्चार्यो बसिष्ोऽभूदिक्ष्वाकूणां पुरे पुरा | पडाभिपकेस्मन्‌ अचार्या भव सुव्रतं इति वत्वा अस्मिन्‌ कमणि ब्रह्माणं वामदेवं वृत्वा (श्लो) वामदेवो यथा |

क, क, [क

ऋचतिग््रह्माऽयोध्यापुरेऽभवत्‌ तथा पङ्काभिेकेऽस्मिन्‌ बह्म |

भव बुधोत्तम अथ जाबा, काश्यपं, कात्यायन, गौतम, सुयज्ग, विजर्थ, चेत्यष्टौ ऋतिजः उपद्रषटारं चैकं वृणुयात्‌ अथ तान्‌ प्रति प्राना (शलो सव खकमङशला स्रव श्रीरामरूपिणः खखकमं विनिषेत्यं ङुरु्वं मां कृताथंकम्‌ इति ते कम॑च्छिद्रपिधाना्थं # भ्रीरामतारक विष्णुसदस्र- नामः, नामत्रय, महामन्त्रार्‌ जपेयुः ˆ # अत्र स्वाभीष्टं वक्तव्यम्‌ राषतारकः- मूरमन्त्रः नामत्रय -अच्युतायनमः अनन्तायनपः गोषिन्दायनमः इति

जा भाय मय तसमि ममन

ह) ५. 14 ~, , - ५४९१८४४ 0 = 1 "ष 4

८41, ~~

< ~) <

श्म ~ 2 -व

2 31. -2 त्य „प

= @ +न

&‡ | . |

पः; + ~ /2४~ 5

श्रीरामपड़ामिषेकधिधिः ९१८५

अथ गामयोपलिप्तायां रङ्गवह्टयटंकृतायां भूमा सुवण- | प्रागपवग रखा्रयं विलि- सत्‌ ब्रह्मजज्नञानमिति मन्त्रेण मध्ये यमायप्षाममिति दक्षि णतः आप्यायखेतयुत्तरतः अथ धुषयुदगपवगुरेखात्रय ['खखत्‌ यारुद्रो अग्नाविति मध्ये अप उपस्प्ररय | इद्‌ विष्णु चचक्रम इते पश्चात्‌। इन्द्रं विश्वौ अवाब्रधन्‌ इति पूथेतः | इति रखा ।ठाखत्वा अद्धिरवोक्ष्य श्लाकारैश्चान्यां निरस्य | 'वयतित्रस्थपरिमेतान्‌ व्रीहीन्‌ तदुपरि ताबन्मानांथ तण्ड च्‌ रसाय, तदुपरि सुवणस््रसदितं पडयसखमनाहतं प्रसाय, तत्र प्रागाचष्टदिद्ध अष्टदठषन्रेष अष्टौ अकास्यपत्तदान्‌ कृल- च्‌ अरतिकलश्च ब्रह्मजज्ञानमिति मन्त्रेण प्रतिष्ठाप्य तेष्वष्टदि- दनद चखान जपता इदं, शनोदेवीरभिष्टय इति प्रतिकलं न्त्रडत्या प्राक्षप्य, मध्ये पूवादिक्रमेण चतरः कलश च्‌ ग्रति- शत्व, तान्‌ चतुस्सयुद्रजलेः पूर्योक्तमन्तेण पूरयिता अं भूय (स्वरा पत्यक्षतान्‌ निक्षिप्य चन्दन मङ्सुममाटादि{मिर- "कृत्य तषु कलशेषु काण्डात्काण्डादिति बग्राणे, पुष्पा- (तारत पृष्याणे, याःफलिनीरिति फलानि, अश्वत्येव इति चपवान्‌ , सहिरलानीति रतानि, हिरण्यसूप इति हिर- थम्‌ , गन्धद्वारामितिं चन्दनगाराचनाभरिकप्ुस्ताङ मक- र्द्धायत्रयुखाने सुगन्धिवस्तूनि निक्षिप्य, पूवेदिक्प्रव- नदताथान्वूवाहयामीत्यादिरैत्या तत्तत्कलशेष तत्तलिकि- वहनदातीथान्यावाह्, इममे गङ्ग इत्यभिमन्त्य, मध्ये पूयेस

[ि

११६ ्रराममक्तिकस्यरतायाम्‌ |

अद्रमावाहयामीत्यादिरीत्याऽभवाह्य) ` समुद्राय वयुनायेत्यमि-| मन्न्य; तेषु द्रादशस्वपिकरशेष तत्वांयामीति वरुणमावाद्य; | आवाहिततेम्यस्तीर्थम्योनमः' इति षोडशोपचररस्यच्यं पूजान्ते |

` इमान्‌ मन्त्रान्‌ जापयेत्‌

सनन कयन

तदा जप्तित्या सन्त्राः।

(१) दधिक्राव्णः, (२) हिरण्यवणाः, (३) पवमानस्सु-' व्जनः, (४) हिरण्यशृङ्ग, रुद्राध्यायः चमर्क, (५) प्रत्युष्ट.रकष ९) एतद्रा अपां, (७) पूणोपश्राद्‌ , (८) पिष्णुयुखा वै दैवाः,

(९, जृष्टनरोब्रह्मणावः, (१०) प्रतिपूहषमेककपारान्‌ इमे अ-

नुवाकाः, (११) आददेग्रावासीतिप्रश्नः, (१२) ब्रह्मणे बाह्मण मिति प्रन्नः, (१३) (ओ) नमः ग्राच्येदिशे, (१४) भूः प्रपये | ईमावनुवाका, (१५) विष्णुसक्तम्‌ , (१६) पुरुषक्तम्‌ , (१७) रद्रघक्तम्‌, (१८, देवाघक्तम्‌ , ( १९) दुगाघक्तम्‌ , (२०) |

पश्च श्चान्तयः॥ ५,

अथ सीतारामचन्दर्रतिमां सौवर्णी अग्नयुत्तारणादिभि- स्सस्करत्य पञ्चगव्य निक्षिप्य प्राणप्रतिष्ठा कृत्वा पद्वाभिषेक- भण्टपान्तस्थित(दन्यसिह्मासंन प्रतिष्ठाप्य गुडान्नापूपादिनि- | वदनपुरस्सर षोडशचोपचारः कल्पोक्तविधिना कशशह्पूजा- | पुरस्सरमभ्यच्य पुष्पाक्षतलाजवच्राङ् सीयकच्छत्रचामरकिरीरा- | देपट्ामिषैकद्रव्याणि शङ्खजरपरोकषणेन मूलमन्त्रामिमन्त पेन |

रुच कृत्य "शिरस्यञ्जलिमाधाय ति पड़ाभिषेकसर्गं परित्वा,

[11 1

न्नी

ननु 41 # (१ (4

०1 ^ ~!

६४ रु ६¶

[कतिजोऽष्टौ कलशानादाय देबभ्ये

ताभिरद्धिरभिषिश्वामि स्वाम

भ्रीरामपङाभिषेकविधिः ११७

` | यजमानच्रतुस्सद्रकरकैर्धसस्त्ेति पूयदिशि रद्रास्तवेति दक्षि.

णतः विश्वेत्वादेवा इति उत्तरतः चहस्पतिस्त्वेति पथा स्थि- त्वा तत्तत्समुद्रकलरोरभिषिश्वेत्‌ तदा मङ्गकख्वा्ानि स्तुतीः | कनकवरषाणि पुष्वषीणि चोज्जम्भयेत्‌ ततः आचा्यादय ति मन्तेण इन्द्रियं वा | एतदस्मिन्‌ कके यदह्‌धि यद्राऽभिषिश्चति इन्द्रियमेवा- समर्तद्धाति। रसो वा एष ओषयिवनस्प तेषु यन्मधु यन्म- | ध्वा पिश्वति। रसमेवास्मिस्तदधाति तेजोवा एतत्पश्चूनाम्‌ | यद्षतम्‌ यद्घ्रतेनाभिरश्वति तेज एवारसिमस्तदधाति | असरत वा एतदस्मिन्‌ रोके यदापः यदद्धिरमिषिश्चिति। [अग्रतमेवा्मस्तदथाति इमा आपदावतमाः इमास्सर्बस्य भेषजीः इमा राष्टस्य वर्ईूनीः इमार्टभरतोऽम्रताः या- मिरिदरमभ्यषिञ्त्‌ प्रजापतिः सोयं राजानं वरुण यमं मनुम्‌ ` मदम्‌ राज्ञां त्वमाधिराजोमवेह महान्त त्वामहीनाम्‌ ¦ सम्राजं चषणीनाग्‌ ¦ देवीजनित्चजी- जनत्‌ भद्राजनित्यजीजनत्‌ देवस्यत्वास् + हस्ताभ्यां अ- भस्तजसा सर्यस्य वर्चसा इन्द्रस्येन्द्रियेणामिषिश्वामि | वृ-

खाय भिये यषसेऽन्राघाय ¦ भूवस्सुवरोम्‌ इल्यैतरेयसण्डि-

कया तीथान्यवरेषीकृत्याभिपिशवेयुः। अवशिषटजलैः अनति-

` कृन्तदश्चमवषाः अन्युनपश्चवर्षा्च कन्याः मन्तियोधादयथा-

भषिश्वेषुः इति रामग्रतिमां भ्रीरामायणपुस्तकं चाभिषिच्य, त्तन्मन्तेधखाङ्गरागपुष्पमालिकाऽ यकच्छतचामरकिरीटा-

^^ 6८८66८८

(

€.

¦ &

&

११८

दिभिरलंकृत्य, धूपदीपभध्यमोज्यादिनिवेदर्नैधाराध्य, कन्या-

श्रीराममक्तिकस्परुतायाम्‌

(4 (क

भिनीराज्य, पुष्पाक्षतैरारिषोवाचयित्वा द्ादशकृत्वः प्रदधिणः

नमस्कारान्‌ इयात्‌ अनन्तरं आचाय सपलाकं सातारामरूपत्वेन ध्यात्वा, पीठे महोनते तौ | स्थापयित्वा, सङ्कल्पपुरस्सरं पादग्रसषारनवद्धधूपदीपादिभिर | भ्यच्य, अचायानीं हरिद्राङ्ङकमचन्दनादिभिः पलन्याङेपयित्वा |

माङ्गखचदत्रपादाङ्गुसया भरणादिकं दापयेत्‌ चतुविंशति- |

सहस्रान्‌ चतुरविशतिशतान्‌ चतुर्धिश्षतिदशकान्‌ चतुर्विशतिः | सहस्रान्‌ चतुर्वेशतिखतान्‌ चतुर्विंशतिदशकान्‌ चतुर्विशति |

{के

{घोष श्रीरामायणाथेश्रावयितारं |

वा दीनारान्‌ मोभूश्रीरामायणपुस्तकभ्रीरामपादुकासाहितान्‌ |

५यत्‌ गृहप्करणाने द्चात्‌। अथ कऋत्वजां वरणक्रमेण

. वण्डवच प्रणत्रत्‌ अथाभषेककर््रास्यः कन्याभ्यः ग्रथममङ्ञः

चल्पाथ हरद्रापङ्क दद्यात्‌ ताश्च प्रथमं भुखं अथ कष्टं अथ बाहर अथ पाद चति क्रमेण तेन. पङ्केन स्वाङ्गानि हिपेयुः | हरिद्रारेपनं इयुयखे त॒ प्रथमं सियः अन्यथा तास्तु कुवा- णौ विन्दन्ते भतेवेशसम्‌ मखे केण्ै कण्टसत्रे बाह्लोधरण- यार च्या हारद्रां लिपयः लानकारे तथा शुभे इति सौभाग्यरलाकरोक्तेः | अथ ताः ऊङ्कुमचन्द्‌ नपुष्पवचङकर्पा- सकप्रत्दानन ताषयत्‌ अथ त्तुर्विशचतिसहस्रं तदशांश्ान्‌ तदशशाच्‌ चतुवेश्चतिं वा ब्राह्मणान्‌ सुवासिनीश्च दधिपध्वाः ज्यग्रचुरं यरष्टानभाजयेत्‌ रात्रौ पट्ाभिषेकसर्मप्रवचनानन्तरं

«९ < \ \

श्रीरामपड्‌(मिषेकविधिः। ` ११९

~ समाप्रणग्रन्थ ज्ञेविकाय्यारेप्याष्टादकश्चवाद्य- पुरस्सर्‌ वाधिभ्रमणं कारयित्वा गृहं प्रविशेत्‌ एवं ठते भारामचन्दरस्सीतासहितः गृहे नित्यसन्निहितो भृत्वा युक्ति

(कक)

धक्त। प्रयच्छतीति शिवम्‌

अथ होमः ।!

अयञ्च हामः आमषकारम्भात्पूवमेव कृतेव्यः होमा- णा मद्रन्य ब्राह्मणेम्यो दक्षिणासहितं दत्वा होममन्ान्‌ व्रगुणपराघतेयेत्‌

अथाचाय यजमानसङ्कख्पित श्री्ीतारामचन्द्रपटड़ा- भवक्कम ङ्गभूत हम करिष्यामीति सङ्कल्प्य यजमानः य- थवालहित आपासनाग्रा होमं कुर्यात्‌ तदभप्रे आचाय स्वय चा त्रात्रयागाराह्छाकिकाभिमाहत्य अरलिमात्रपरिमित- खाष्टेखनादिसंस्कारविशिष्टस्य स्थण्डिलस्य कुण्डस्य वा पुरतः 12 स्थापयित्वा; सूलग्रन्वरेणवेक्ष्य, फडित्यक्तेण प्रोक्ष्य, तेनैव \ भस्तन्ताञ्य हुपितिकवचेनावङुण्ठ्य अनेन प्रकारेण कव्या- य्‌ नऋतभागात्‌ बदरोमात्रमत्सृज्य रिष देवां शमि रमि- याभरनाजन च॑तन्यन सयोज्य मलमन्त्रेणामिमन्त्य भूयुव- सुघरामत्यग्रिं प्रतिष्ठाप्य “अद्य क्रियमाणे श्रीसीतारामपडा- वकख्यञ्चमकमाण साङ्ग सायुधं सपरिवारं श्रीरामचन्द्रं सि -नद्रन्थण घृतन यक्ष्ये इति पुनः सङ्ल्प्य, अभिमिध्वा पातवा अलङ्कृत्य दर्भैः परिस्तीय षटपाव्राण्यासाच प्रोक्षणीः

कि यि 0 +

9 9 ~ ~ (स) ; 1 1

१२० भ्रारामभाक्तकल्यरतायाम्‌ ¦

~ जलन मूलमन्त्रेण प्रोक्ष्य इध्मप्रक्षपणान्तं स्वगृद्योक्तषिधिना|र ~ छत्रा वाग्यतो भूत्वा न्यासं र्यात्‌ सहस्राचिषे हृदयाय | [ ~ . नमः| स्वस्ति पणाय ष्ैरसे स्वाहा उतिष्टपरुषाय शिखाय | ~ वेषट्‌ धूमन्यापिने कवचाय हुम्‌ सप्रजिहयाय नेत्राय | .. बोषद्‌। धलुधराय अस्राय फट्‌ समिधमादाय, वैश्वानर जा- | ~ तवेद इदावहरोहिताक्षसवेकमाणि साधयसाधयस्वाहा इल्या- | बाह्म समिधं क्षिप्त्वा ओं चितिपङ्गक हनहन दहदह पचपच |ज ` ` सव्ञज्ञापयस्वाहा इत्यं दीपयेत्‌ ।। टो अश्च प्रज्वछितं बन्दे | ते ` जातवेदसमूर्जितम्‌ दिरण्यवर्णममरं समिद्धं सर्वतोयुखम्‌ | इति नमस्कृत्य प्रणवस्य पञ्चदाचरृत्त्या सकलजगत्कारणवदहव- | ~ भभाधानादिकाः क्रियास्संपद्न्ताःस्वाहा इति शर्भाधाना- | ~ द्पश्वदशसस्काराच्‌ मनसा भावयेत्‌ छो मणिबन्धौ | म्र समा कृत्वा -तन्मध्येऽङ्गष्ठको क्षिपेत्‌ भद्रेयं सप्तनिहयाख्या | दशयज्ञातवदसं इत्युक्तप्रकारां सप्नजिहयुद्रां प्रदस्य ओं | रा ~ , जातवेदसे नमः, सप्तजिह्वाय नमः ‰हव्यवाहनाय नमः, अ- गं चद्राय नमः, वैश्वानराय नमः, कौमारचेतसे नमः, विश्व- [च्‌ युखाय्‌ नमः, दवसुखाय नमः इत्यष्टसु दिक्ष्वभिमभ्यच्यं | ग' ५. मध्योप्रे रलसिंहासनं विभाग्य तत्र मूलमन्त्रं दश्चकृत्व उच्चार्य | त्य रामगायच्या साङ्ग सायुधं सशक्त सपरिवारं श्रीरामचन्द्रमा- { पर वाहयामात्यावाह्य मन्त्रन्यासं यात्‌ आं रां नमः [ चिरसि] | स्व

अरा नमः | भ्रूमध्ये] ओं मां नमः [हृदये] ओं यं नमः [स्व | नामी | ओं नमः [गुदे]. धं म॑ नमः [ पादयोः] ओं |

£. 4 €. +. 4 ~.

10 भरीरामपडू।मिषेकविधिः १२१

[रा नमः | शिरसि] ओं रामाय नमः | नामा | ओं नमो नम [ [पादयोः] एवं न्यास कृत्वा आवाहनी, स्थ पनी, सन्निधिक- रणा, सानराधेनां, संम्ुलीकरणी, सकराकरणा, महाद्रा, | शङ्ख, चक्र, गदा, पञ्च, धयु, कास्तुभ, गरुड, श्रीषत्स, वन- [ "ठा, यानघ्द्राः सप्तदश प्रदशर्य अनौ स्थिताय श्रीरामाय | सायुधाय साङ्गाय सपरिवारायेति आसनादिनौराजनान्तं पू | जां ठृत्वा, स्वेण सुच्याज्यमौदाय आधारावाषाय चतुगही- | तनाज्यन अभ्य स्वाहा, सोमायस्वारेति हुत्वा पुनश्तुग्रहीतेन | अभरयस्वाहेति अभ्नियुखाहुतिं जुहुयात्‌ अथाज्यप्टुतं हवि | ।नात कवचन षङ्कण्ल्य एद =व्यस्ेणं रक्षास्य. परिर्य्‌ प्रूट- मन्त्रेण प्रोक्ष्य अभिमन्त्य मध्यमानायिकाङ्कष्टमगमद्रा |मकातिता ' इत्यक्तप्रकारम्गञुद्रया आदा श्रारमाय सञ्चक्ति- कराय स्वाहा इति षोडशान्राइुतौङत्वा मूरमन्त्रेण सहखराहूती दत्वा, रम्रगायन्या सहस्राज्याहुतीर्हत्वा, संक्षेपस-

क्त छ(कंथ हत्वा, ततं रपाराद्गद्‌वतानामकेकापाहतिं खहयात्‌ तत्र गणश्ञादिद्रारदेवता दारं रत्‌ ! आश्रमं प्गञ्चायस्वाह्‌ा, ( यजमानः गणेश्चायेदं नममेत्यां स्वयमेव याग अ्रवदत्‌,) सवित्रे स्वाहा, ओं लिवाय स्पाहा, दीं (रशक्तय स्वाहा, दां दोपकरानाथाय स्वाहा क्षेत्रपालाय

बाहा, (पूवद्रार) इारश्चिये स्वाहा, देहस्य स्वाहा, धारे

लाः वधत्रे स्वाहा, गङ्गाये स्वाहा, यं यञुनाय स्वाहा % एवमव उत्तरत्रापि प्रल्याहुति प्रणवमादं बरदत्‌

८.6

१२२ श्रीरामभक्तिकल्परतायाम्‌

(दक्षिणद्वारे) दारभियै स्वाहा, देहस्यै स्वाहा, भद्राय स्वाहा, |

` सुभद्राय स्वाहा, गोदावरयं स्वाहा, कृष्णवेण्ये साहा, (पथि- | मदारे) द्वारश्रिये स्वाहा, देहस्य स्वाहा, चण्डाय स्वाहा, | ` प्रचण्डाय स्ाहा, रेवाये स्वाहा, तापिन्ये स्वाहा, (उत्तरदरे ) | द्वारभिये स्वाहा, देहस्य स्वाहा, वराय स्वाहा, प्रबलाय

स्वाटा;, वाप्य स्वाहा, ण्य स्वाहा, शङनिधयं स्वाहा, पञ्च- [नवय स्वह ।।

अथ मण्डूकादिर्षपीटदेवताः अश्टाचत्वारिदात्‌

मण्डूकाय स्वाहा, कारामिरुद्राय स्वाहा, दूर्पीय स्वाहा, भधारक्तये स्वाहा, क्षीरसाग्राय स्वाहा, शेतद्वीपाय स्वाहा,

रलमण्टपाय स्वाहा, कस्पबृक्षाय स्वाहा, रलवेदिकायै स्वाहा, रत सिंहासनाय स्वाहा, धमय स्वाहा, ज्ञानाय स्वाहा, वैरा- | ग्याय स्वाद्वा, एेश्चयोय स्वादा, अधर्माय स्वाहा, अङ्खानाय | स्वाहा, अवैराग्याय स्वाक्च, अनेश्वयौय स्वाहा, आनन्दकन्दा- स्वाहा, संबिन्नारय स्वाहा, सवेततवसरोरुहाय स्वाहा, ्र- करातपत्रम्यः स्वाहाः परिकारकेसरेभ्यः स्वाहा, पञ्चाशद्रणात्म- ककरणिकायं स्वाहा, अं अकेमण्डलाय द्वादश्चकलात्मने स्वाहा, साममण्डलाय षोडशकलात्मने स्वाहा, बहिमण्डलाय दश- कलात्मने स्वाहा, सत्ता प्रबोधात्मने स्वाहा, रजस प्रद्घत्यात्य-

ने स्वाहा, तमसे मोहात्मने स्वाहा, आत्मने स्वाहा, अन्तरात्मने सथ

स्वाहा, परमात्मने स्वाहा, ज्ञानात्मने स्वाहा, मायातत्वाय

~... यतता ~+ 2५ < ~~ 4 > + ~ 4 |

41

स्वाहा, करतत्वाय स्वाहा, विद्यातत्वाय स्वाहा, परतत्वाय ! हा

|

व.

सन

४,

की

०६

|

(1 1 1 | 4 ( + ५८ 1 ५4.

~. + + + नि

1 {= 1. ध, (1 5915 ९. 4.532; धः £ 5 (44 > -33 1 1: द.

१२४ श्रीरापभक्तेकल्पकतायाम्‌

~+.

रदाय स्वाहा स॑ सनकाय स्वाहां सं सनन्दनाय स्वाहा सं सनातनाय स्वाहा सं सनत्कुमाराय स्वाहा ना नालाय स्वाहा नराय स्वाहया प॑ पनस्ाय स्वाहा गुवयाय , स्वाहा गवाक्षाय स्वाहा | शं शरभाय स्वाहा सु इव | यं स्वाहा चैन्दाय स्वाहया हि हिविदाय स्वाहा | किरीराय स्वाहा इण्डखदयाय स्वाहा # अ्रषवत्साय स्वाहा कौं कौस्तुभाय स्वाहा शं शद्धाय स्वाहा चच, कराय स्वाहा गद स्वाहा पद्माय स्वाहा शशः | वाय स्वाहा धं धराय स्वाहा ¦ सों सोमाय स्वाहा ।अ' अच्यः स्वाहा अं अनिराय स्वाहा अनलाय स्वाहा | प्रत्युषाय स्वाहा प्रं प्रभासाय स्वाहा वा वारभद्राय , स्वाहा शं जम्भे स्वाहा भि भिरील्लाय स्वाहा अज कृपदे स्वाहा अं अहये बुन्रयाय स्वाहा पि पिनाकन , स्वाहा यं युवनेश्चाय स्वाहा कं कपारिनि स्वाहा द. दिक्पतये स्वाहा स्थां स्थाणवे स्वाहा ममाय स्वह्य अं अरुणाय स्वाहा षत घूय।य स्वाहा वं वेदाङ्गाय स्वाहा भां मानवे स्वाहा रं रये स्वाहा ममस्तय खहा यं यमाय खाहा दि दिरण्यरेतसे खाहा दि दिवाकराय खहा मि मित्राय खाहा। चि ष्णम खहा धांधत्र -स्वाहा इन्द्राय खाहा ¦ अग्नये खाहा यं यमाय खाहा ।. { निग्तये खाहा | वं वरुणाय खाहा वाये खहा कुबेराय साहा इंशानाय खाहा ब्रह्मणं खाहा

(८८८८८८८८८८८८८८

श्रीरामपडाभिषेकषिधिः १२५ | | च्णव खाहा वजाय खाहा ' शं शक्तये खादा द॑ दण्डाय खाहा न्ताय खाहा पां पाञ्चाय खाहा र्वं ध्वजाय खाहा गदायै स्वाहा त्रि त्रिश्चूखाय स्वाहा | अव्जाय स्वाहा चं चक्राय स्वाहा |

एव मक्ता दारपीटाङ्गावरणेदवता अष्टनवत्यधिकशत

[सहयाः

जय म्‌ गणञ्चाय स्वाहा सवित्रे स्वाहा मंमहे

> -(@

शाय स्वाहा ही हि स्वाहा इति चतस आहतीरहत्वा (स्वहङृत जुहुयात्‌ अत्र जयाद्धिहोमो नास्ति दर्व्या परि-

~ $,

वननक्त(त्याद्‌ परिधिग्रहरणान्तं कृत्या जुहां खयं निधाय विश्वाच्‌ दवान्‌ सञ्स्रावमागानुदिश्य हुत्वा अस्मिन्‌ सीता- 1 सपङ्जिवककमणि प्राणबुद्धिदेहधमधिकारतः जाग्रतस्वप्न-

इषुकतिषु मनसा वाचा कमणा हस्ताभ्यां प्याञ्ुदरेण यत्छतं {ध्यात यदुक्त तत्सव ब्रह्मापणं मवतु ओं भूर्युवस्सुवः स्वाहा

ह्मण इद्‌ नमय ततः पूणाहुतिः पूर्णफलानि कौतेयवन्े- (च्‌च्च तत्न पश्चरलसुवणसुगन्यिद्रव्याणि निशिष्य पूणाहुति- विद्वताभ्य इति पूजयित्वा सचि निधायोत्थाय मूलमन्त्रं

शङ्रत्व उच्चयं साङ्गाय सापुधाय सवाहनाय सपारवररय्‌

बषतापतयं स्वाहा श्रीरामायेदं नममेति पुष्यत्सु वाद्येषु (त हृत्वा हाम समाप्य [ छो ] सर्वदेवस्वरूपाय पराय

` रमन भ्रौरामसेनायुक्ताय विष्वक्सेनाय ते नमः | भ्रीराम- पद्या नमः, भैरवाय नमः, योगिनीभ्यो नमः वरध समपे-

" 3

जा ५. 8 2

ध. ., कः च, "क / -"ः , 4

+

१२६ श्रीरामसक्तिकल्पकतायाम्‌ |

चन्द्र हुदयकमर प्रवेशयामीति हृदयं प्रवरस्य य्ञेरं पश्चोप-।

यामाते हुतशेषेण बर्लि दद्यात्‌ अथ पूणपात्रोदकमधिकजल- | सहिते सप्तवारमूलमन्त्रेणाभिमन्त्रय दूबौतुसीयुक्तेन तेन जले- नात्मानं पललाश्च पावसानोभिरमिषिच्य उयायुषमिति भस्मना | तिरक धत्वा यज्ञनयन्ञमित्यभिस्थितं सपरिवारं भ्रीसीतारम-

चारेरभ्यच्यं अग्रेनयेति अचि प्रदक्षिणीकृत्य नमस्ते मार्हपत्या- | येति विनमस्कृत्य यस्यस्सृत्याचेति स्थ श्रीरामायार्षयेत्‌ | ब्रह्मणे पूजां कृत्वा विसुजेत्‌ अथ होमकतृकेभ्यो ब्राह्मणेभ्य स्त्य एव क्षिणाताम्बुलादिके दत्वा तान्‌ परितोषयेत्‌ | इत्यगस्त्यसंहितायां श्रीरामपडाभिमेकषिधिः होमसहितः समाप्तः श्रीसीतारामो विजयेते अजथ र'मरहस्योक्तम्‌ ` ज्रयमाष्टत्तरशतनामस्ताोत्रम्‌

"०

रामो रावणसहारकृतमायुषविग्रहः

कासल्यासुकृतव्रातफटं दशरथात्पज | | ~ लक्ष्मणार्चितपादाग्जस्सवंलोकप्रियङ्करः ` साकेतवासिनेव्ाब्जसंप्रीणनदिवाकरः . | २॥ |

विश्वामेत्रत्रियश्छान्तः ताटकाध्वान्तभास्करः।

श्रीरामा्टोत्तरशतनामस्तोभ्‌ ` १२७

सुबाहुराक्षसरिपुः कोरिकाष्वरपालकः ॥३॥ अहल्यापापसहतां जनकेन्द्रप्रियातिथिः। <पस्वापद्कना बीरलक्ष्मीसमाभ्रयः ॥.४॥} सीतावरणमाल्याद्नो जामदग्नयमदापहः चदहकृतश्रङ्गारः पितप्रीतिविवद्धनः ` पत्ज्ञात्छृषटहस्तस्थराज्यस्सतयप्रातिश्रवः तमसातीरसंवासी गुहालुग्रहत्परः ` ।॥ सुमन्तरसवित्तपदो मरद्राजप्रियातिथिः ति (वलङ्टाग्रयस्यानः बादुकान्यस्तभूभरः ७।॥ अनघ्य्धरागाङ्सीतासाहित्यक्लोभेतः दण्डकारण्यसज्ञारी विराधसर्गदायकः ॥८॥ ` रक्षःकालान्तकस्सर्वयुनिसङ्कधुदावहः _ ` अ्रिज्ञाताश्चरवधः शरमङ्ागतिप्रदः ` ९॥ ` गस्त्यापतनाणाससडगतूणीरमण्डितः प्रात्तप्चवट।वासो गृदधूराजसदहायवान्‌ ।॥ १० कभामञ्ञपनखाकणनासच्छेदनियामकः ` खराद्राक्षसवात्तखण्डनावितसज्जनः ` ।॥ ११

वातसाष्टकायामाजितविचुदुताम्बुदः ` भारव्वहन्ता मायाद्यो जटायुमोषदायक्छः १२॥

कवन्धवाहु लवन उशवरीप्राथितार्तिं

्नमदरन्दितपद्‌ स्सु्ीवुहदन्ययः = १३॥

श्रीरामेभक्तिकल्पल्वायाम्‌

दे त्यकङ्ञारविक्षेपी सप्रसाखव्रभेदकः

एकेषुहतवार तारासंस्तुतसंहुणः १४॥ | कपीन्द्रीकृतसुग्रीव स्सवैवानरपूजितः | वायुष्नुसमानातसीतासन्देन्ननन्दितः १५॥ ! जंत्रयात्रो्यतोज्ञष्णु रविष्णुरूपो निरद्रतिः ¦ | कपिताम्भानिधिस्संपत्प्रदस्मेतुनिवन्धनः १६॥ लङ्काविभेदनपटु निंद्ाचरविनाश्चकः ईर्भक्णाख्यङ्म्भान्द्रमगराजपराक्रमः १७॥ { मेषनादवधोघ्युकरक्ष्मणास्रवरप्रदः

द्‌ शग्रीवारधतापेख्प्रमापणम्रभाकर | १८

| | इन्द्राददवतास्तुत्य शन्द्राभग्रुखमपण्डलः | | विभाष्णा्षितनिश्चाचरराज्यो वृषप्रियः १९॥ | वैश्वानरस्तुतगुणावनिपत्रीसमागतः। 1 पष्पकस्थानसुभगः पुण्यवत्प्राप्यदश्चनः २० | राज्याभषिक्तो राजेन्द्रो राजीवसदशेक्षणः | खाकतापापहता धमसंस्थापनोद्यतः ` | शरण्यः कोतिमान्नित्यो बदान्यः करणार्णवः | ससारासन्पुसमग्रतारकार्यामहाज्वलः | २२॥ मधुरोमधुरोक्तिथ मधुरानायकाग्रनः | ( छम्बूकद त्स्वरोक रदम्बरारातिसुन्दरः २३॥

2 ¢ (र

अश्वमेधमहायाजी बाद्मीकिप्रीतिमान्‌ वश

(|

2

सः

श्रीरामा्टोत्तरशतनामावारिः १२९ स्वयरामायणश्रोता पुतप्ा्िपरमोदितः. २४॥ रह्मादस्तुतमाहात्म्यो ब्रहम्षिगणपूजितः वणाश्रमरतो वणाश्रमधर्मनियामकः ` २५॥

रक्षापरो राजबश्चप्रतिष्ठापनतत्परः गन्धवरहिंसासंहारी ्रतिमाच दीनवत्वरः २६॥।। ज्ञनापदेष्टा वेदान्तवेद्यो मक्तप्रियङ्करः | वेङुण्ठवासी पायान्र्राचरविद्ुक्तिदः २७॥

इते ओरीरामष्टोत्तरन्चतनामस्तोत्रम्‌ समाघ्रम्‌ `

< =

श्रीराम जयति

अथ न्रारामाष्टत्तद्तनामि प्रारभ्यते |

ओं आ्रीरीभाय नमः सकेतवासिनेत्रान्जसंप्रीणन रविमसहारकुतमानुषविग्रहायं दिवाकराय नयः

नमः ` विश्वामित्रप्रियाय नमः कांसल्यासुफैतत्रतफराथ नमः शान्ताय नम दशरथात्मजाय नमः तारटकाध्वान्तभास्कराय नमः रक्ष्मणाचितपादान्जाय नमः सुबाहुराक्षसरिपे नम: पवलोकप्ियङ्राय नमः कोशिकाध्वरपारकाय नमः

भरद्राजग्रियातिथये नमः

१२३०

अहस्यापापरसंहर्ते नमः ` जनकेन्द्रप्रियातिथये नमः पुरा।रेचापदर्नाय नमः वीररक्मीसमाश्रयाय नमः सरीतावरणमाल्याद्याय नमः जामदब्रचमदापहाय नमः वेदेहीकृतभृङ्गाराय ममः ` पितरप्रीतिविवद्धनाय नयः ताताज्ञोत्सृष्टदस्तस्थराञ्याय सत्यग्रतिश्रवाय नमः [नमः तमसातीरसंवासिने नमः गुहालुग्रहतत्पराय ममः सुमन्त्रसेवितपदाय नमः

चिव्रकूटग्रियस्थानाय नमः पादुकान्यस्तभूमराय नमः त्यश्ञोभिताय नमः `` दण्डकारण्यसश्चारिणे नमः विराधस्वगेदायकाय नमः. रक्षःकालान्तकाय नमः सवेुनिसङ्युदावहाय नमः

मायाद्याय नमः जटायुमोक्षदायकाय नमः

भरीरामभक्तिकस्पलतायाभ्‌

` प्रतिज्ञाताश्चरवधाय नमः

सरभङ्गगतिप्रदाय नमः. अगस्त्यापितबाणास्खडग -

तूणीरमण्डिताय नयः प्राप्रपश्चवरीवासाय नमः गृ द्रराजसहायवते नमः

कामिश्ूपणखाकर्णनासच्छेद-

नियामकाय नमः खरादिराक्षसवातखण्डनावि-

तसजनाय नमः ॥४०॥ सीतासंश्िष्टकायाभाजितवि-

च॒द्युताम्बुदाय नमः मारीचहन्त्रे नमः `

केषन्धबाहुलवनाय नमः शवरीभ्राथितातिथये नमः हयुमदन्दितपदाय नमः ` सुग्रीवसुहदेऽव्ययाय नमः देत्यकङ्कारुविक्षेपिणे नमः सप्तसराटग्रमेदकाय नमः एकेषुहतवाछिने नमः .

# ] 4 4 अ, 93 1 4 - 8 | 1 & ५.) 4 \॥ ¡ भः ] ¢ [ह + 34 # (4 2: शि | ) 0 ;£} (९0) 1 १..४ 9, [न

0 > | 4 (व 8 # 1

.6४५।

च्छ #

1 34, |

भरीराम्टोत्तरशतनामावरिः | १३१

| परासस्तुतसहुणाय नमः वि भीषणांपितनिशाचररा-

| कयीन्द्रीकृतसु्रीवाय नमः ` ज्याय नमः ` ॥७०॥ सववानरपूजिताय नमः बृप्रियाय नमः

| बायुघरनुसमानीतसीतासन्देश- वैश्वानरस्तुतगुणावनिुपरी-

| नन्दिता नमः ` समागताय नमः | जत्रयत्रोद्यताय नमः पृष्यकस्थानसुभगाय नमः | जिष्णवे नमः पण्यवत्पराप्यदर्शनाथ नमः | विष्णुरूपाय नमः राज्याभिषिक्ताय नमः | नराङृतय नमः राजेन्द्राय नमः केपिताम्भोनिधये नमः ` राजीवसष्येक्षणाय नमः | संपत्प्रदाय नमः लोकतापापह्रँ नमः | सेतुनिबन्धनाय नमः धम॑संस्थापनोयताय नमः ` |खङ्काषिभेदनपटवे नमः ` सरण्याय नम ॥८०॥

|निक्ाचरविनाश्चकाय नमः कीतिंमते नसः उर्मकणास्यङ्म्भीनद्रखगरा- नित्याय वदान्याय नयः

नपरक्रमाय नमः करुणार्णवाय नमः भषनादवधोयुक्तरक्मणा्च- संसारसिन्धुसंमप्रतारकाख्या- बठग्रदाय नमः. मनोहराय नमः दशग्रावान्धतामिसप्रमाफ्ण- मधुराय नमः

म्रभाक्राय नमः ` मधुरोक्तये नमः

न्द्रादिदेवतास्तुत्वाय नमः ` मधुरानायकाग्रजाय नमः ` बन्द्राभयुखमण्डलाय नमः ` शम्बूकदत्तस्वलाकाय नमः

१३२ भ्रीरामभक्तिकल्परुतायाम्‌ छम्बरारातिसन्दराय नमः रक्षापराय नमः

अश्वमेधमहायाजने नमः राजवंशप्रतिष्ठापनतत्पराय नमः वा्पीकिग्रीतिमते नमः गन्धवहिसासंहारिणि नमः

वृकिने नयः |९२॥. धृतिमते नयः १०२} स्वय रामायणश्चात्रे चमः टीनवत्सटाय नमः

पतरप्राप्निप्रमोदिताय नमः ज्ञानोषदेष्‌ नमः ब्रह्मादि स्त॒तमाहास्म्याय नमः वेदान्तवेद्याय नमः ब्रह्मषिंगणपूजिताय नमः . भक्तप्रियङ्कराय नमः वणाश्रमरताय नम: ` वेङ्कण्ठवासिने नमः वणाश्रपधमनियामकाय नमः चराचरविद्धुक्तिदाय नमः || इति. श्रीरामाष्टोत्तरश्षतनामावरिस्संपृणा

श्रीरामो जयति ` || अथ ब्रह्मयामन्ये रामरदस्यगतस्‌ श्रीसीताशटोत्तस्शतनामस्तोत्म्‌

2

५4 1 1 > + 9 ५३ निकः | 11 | 1

सीता सीरध्वजसुता सीमातीतगुणोज्वरा सौन्दयसारसवेस्वभूता सोभाग्यदायिनी १॥ देवी देवाचितपदा दिव्या दश्चरथस्युषा

रामा रामप्रिया रम्या रकेन्दुबदनोज्वला ॥२॥ वीयश्युल्का वीरपली वियन्पध्या वरप्रदा

पतित्रता पड्तिकण्टनाशिनी पावनस्म्रतिः ` ॥३॥

यपयवनधानसापपरस

+ 5८ ->

भीसीताष्टोत्तरशतनामस्तोत्रम्‌ १३३

बन्दास्वत्सला वीरमाता वृतरघूत्तमा संपत्करी सदतुष्ट साक्षिणी साधुसंमता नत्या नयतसस्थाना नित्यानन्दा नुतिप्रिया | १० पृथ्वासुता पूत्रदायिनी प्रकृतिः परा ॥५॥ हनूमल्स्वामना ह्या हृदयस्था इताह्यभा हसयुक्ता हसगतिहषयुक्ता हताशरा साररूपा सारवचा स्माध्वी सरमाप्रिया लरोक्वन्ा त्रिजटासेव्या त्रिपथमाचिनी || वाणग्रदा बातकाका तृणीकृतद शाना अनष्षयाङ्गरागाङ्खाऽनघ्वया घ्रिबन्दिता ।॥ अद्य कवानकास्थानाऽञ्ञोका शोकविनाशिनी र्वंशस्तुषा सर्यमण्डलान्तस्थवष्टुभा ` ॥९॥ शुतमात्राषहरणा शरुतिसनिहिते्षणा ` पृष्पभ्रिया पुष्पकस्था पुण्यलभ्या पुरातना १०॥ परुषा्थप्रदा पूज्या पूतनामा परन्तपा प्चत्रया पहस्ता पञ्चा प्मद्खी शुभा ॥११।॥ जनशोकहरा जन्मम्रत्यु्ोकविनारिनी | ` भयदरुपा जगदन्या जयदा जनकात्मजा १२॥ ` नाथनीयकटाक्षा नाथा नायैकतत्परा नश्षतनाथवदना नष्टदोषा नयावहा १३॥ ब्विपापहरा बहिरौत्यढृदृद्धिदायिनी। `

9 1 (द „९6 ५. १." 4 0 - = = | | | 4 [ 1 < | [ 1 _- § (१४. का, (4 2 6 ` ^ त. {| <~ = # < = 1 ५५ | , ॥।

१२४ भीरामभक्तिकस्परुतायाम्‌ वार्पीकिगीतविमवा बचोऽतीता वराङ्गना १४॥ भा्तगम्या मन्यगुणा भात्री मरतवन्दिता | सखबणाज्गी सुखकरी सुग्रीवाङ्गदसेविता १५॥! नदह विनताघोषनाशिनी विधिवन्दिता खकमाता लोचनान्तस्थितकारुण्यसागरा १६॥ | छताठरृतजगद्भतुः कतराज्याभिषेकका - दमषटात्तरशतं सीतानान्नां त॒ या वधूः १७॥ |

भक्कयुक्ता पटेत्सा तु पुत्रपौत्रादिनन्दिता वनवान्यसयद्धा दीघसोमांग्यदशिनी ऽसामा स्तावरामिदं पठनात्सवेसिद्धिदम्‌ १८॥

इति बक्मायामके रामरहस्यगतम्‌ स।ताष्टात्तरशतनामस्तोत्रम्‌ समाघ्रम्‌

श्रीसीतारामौ विजयेत ।॥ अथ श्रीरामरहस्याक्ता !; श्रीसीतष्टित्तरशतनामावदि

~ द) 2 0 0

ओं सीति नमः सोभाग्यदायिन्ये नमः सपरष्वजसुताये नमः . देव्यै नमः सीमाऽतीतगुणोज्वरयै नमः वार्चतपदाये नमः सोन्दयसारसरवस्वभूतायै नमः दिव्यायै नमः

(9, = 2८ 44 |

2

1

(33 13 -|

[7 [| १.

[1 [ |

[अ

वद

भासीताष्टोत्तरशतनामावादधिः १२५ शरथस्नुषाये नम युतिग्रियायै नमः मा नमः ॥१०॥ पृथ्व्यैनमः ` रामप्रियायै नमः परथ्वीसुताये नमः रम्याये नमः पुत्रदायिन्यै नमः ` [राकन्दुवदनोज्वलायै नम प्रकृत्यपरायं नमः (शीरयञ्चल्कायै -- हनूमत्स्वामिन्यै नम ! बरीरपल्न्यै नम हयाय नमः ` वेय॒न्य ध्याये मृमः हृद सस्थाये गमः वरग्रदायि नमः ` हतान्युभाये नमः ` ववनमः _ दंसयुक्तायै नमः ॥८ तकण्ठनाशचेन्यं नमः हंसगतये नमः [वनस्पतये नमः ॥२०॥ हरषयुक्तायै नमः (न्दारुवत्सलायै नमः हता्चराये नमः म्र नमः सारसूपाये नमः च्मराय्े नमः साखचसे नमः त्कर्ये नमः साध्व्ये नमः नमः ` सरमाग्रियायै नमः क्षिण्ये गुप | तरिलोक्वन्यायै + प्राय नपः मताये नमः त्रिजटासेव्यायै नमः नित्यायै नमः त्रिपथगार्चिन्यै नमः ॥५०॥ नियतरसंस्थानायै नयः राणप्रदायि नमः त्यानन्दाये नमः . ॥३०॥ त्रातकाकायै नमः

१३६ ` श्रीरामभक्तिकस्परुताथाम्‌ <

1६ तणीकृतदशाननाये नमः पश्युख्ये नमः | अनघ्याङ्गरागाङ्ये नमः श्रुभायै नमः भः अनघ्रूयाये नमः जनशोकहराये नमः ` |स घूरिबिन्दिताये नम जन्मशरत्युशोकविनाशिन्यनपः 1 अशाकवानेकास्थानाये नभः जगदूषाये नमः | अशोकाय नमः जगद्रन्धाये नमः ॥८०॥ | शोकनाचिन्यै नमः जयदायै नमः शयरवंशस्नुषाय ममः ॥६०॥ जनकात्मजायै नमं छयमण्डलान्तस्स्थवह्छमायैनमः नाथनीयकटाक्षायै नमः

श्रतमात्राघहरणाये नमः नाथाय नम शरुतिसन्नाहितेक्षणाये नमः यिकतत्यराये नमः

पुष्पाप्रयायं नमः ` मेश्ुत्रनाथवदनायं नमः | पुष्पकस्थाये नमः नष्टदोषाये नमः पुण्यरुभ्याये नमः नयावहाये नमः

पुरातने नमः . बदिपापहराये नमः ¦ पुरुषाथेग्रदायै नमः. -. वहिरैत्यकृते नमः ॥९०॥ | पूज्याये नमः . . . , श्ृद्धिदापिन्यै नमः

पूतनाभ्रे नमः ७०). वास्पीकिगीतविभवायै नमः परन्तपाय नमः वचोऽ्तीताये नमः पदम्रियायै नमः वराङ्गनायै नमः | पद्महस्तायै नमः भक्तिगम्यायै नम; पब्माये नमः भन्यगुणाये नमः =

| | 18

भीदनुमदष्टोत्तरश्षतनामस्तोध्रम्‌ १३७ भाग्य नमः विधिवन्दितायै नमः भरतवन्दताये नमः लोकमात्रे नम खुवर्णाज्गयै नमः . ` ` लोचनान्तस्थितकारुण्यसाम सुग्रीव ङ्गदसेवितायै नमः रायै नम \ [वदेद्यनमः , छृताकृतजगद्धेतवे नमः

नतावोषनाशचिन्ये नमः कृतराज्याभिपेककाये नमः |॥ इति श्रीरामरहस्योक्ता श्रीसीताषटोचर सतनामावरिस्संपूर्णा

भ्रीसीतारामो विजयते )! ।॥ अथ ्रीरामरहस्योक्त म्‌

7हखमदषटत्तरशतनामस्तो नम्‌

1 रक० कक =

रमरानज्ञना्वनु धीमान्‌ केसरिनन्दनः | चतिात्मजा वरगुणो वानरेन्द्रो विरोचनः ॥१॥ स्रा वसचिवः श्रीमान्‌ सूर्यरिष्यस्सुखपरद: |

मह्यदत्तवरा बह्मभूतो ब्रह्मिसंनुत ॥२॥ (जतेन्द्रया जिताराती रामदृतो रणोत्कटः तजा नासमाहता सर्वसैन्यप्हरषकः = ३॥।

रावणाकंप्यसौमित्रिनयनस्फुटमक्तिमान्‌ |

९१२८

श्रीरापभक्तिकल्परुतायाम्‌

अन्लोकवनिकाच्छेदी सीतावात्सस्यभाजनम्‌

विषीदद्धमितनयापिंतरामाङ् रीयकः

चूडामणिसमानेता रामदुःखापहारकः / +॥

अश्चहन्ता पिक्षृतारस्वणादतद शनन

युस्याकस्यमहाम्भोधिस्सिहिकाप्राणनाक्रनः ६॥ | सुरसाविजयोपायवेत्ता सुरनराचितः

जाम्बवन्वुतमाहास्म्यो जीविताहतलक्ष्मणः ७॥ |

जम्बुमःलिरिपुजम्भवेरिसाध्वसनाशनः असखावध्यो राक्षसारिस्सेनापतिविनाशनः || ८॥ ` लङ्ापुरप्रदग्धा वारनलसु्ातङः | वानरप्राणसन्दाता वालि युत्रियङ्रः पहारूपधरो मान्यो भीमो भीमपराक्रमः भीमदर्हरो मक्तवत्सरो भस्सिताशरः १०॥ : रचुवशषप्रियकरो रणधीरारथाकरः ` ^ मरतापितसन्देश्ो भगवच्क्रिष्टमिप्रग्रहः ११॥

अञुनध्वजवासी त्जिताशरनायकः . महान्‌ महामधुरबाद्हात्मा मातरिधजः ` १२॥ |

परुन्लुतो पहोदारगुणो मधुवनप्रियः

पहाधैरयो महवीर्यो मिहियाधिककान्तिमाच्‌ १२ | अन्नदो वसुदो बाग्पां ज्ञानदा बत्सखा वस

भ्रीहुमदषटोत्तरशतनामस्तोत्रम्‌ १३९

वेशीकृताखिलजगदरदौ वानराकृतिः १४ मिशचसपग्रतिच्छन्नोऽभीतिदो मीतिवभितः भूमीधरहरोभूतिदायको भूतसन्युतः १५।

अक्तुक्तेप्रदो भूमा ुजनि्जितराक्चसः वारमाकिस्तुतमाहार्म्यौ पिमीषणसुहृद्ियुः १६॥

अयुकपानाधः पपातीरचारी प्रतापवान्‌

बह्माञ्खहतरामादजीवनो बह्मवत्सलः १७ \ जयवाताहरो जेता जानकीश्लोकनाश्चनः ` जानकीरामसादित्यकारी जनसुखग्रद ॥१८॥ बहुयोजनगन्ता बरवीर्ययुणाधिकः ` रावणालयमदीं रामपादान्जवाहकः |॥ १९ ॥। रामनामरुसद्रक्तो रामायणकथादतः। रामस्वरूपविटसन्मानसो रामव्टम . २०

इत्थमष्टोत्तरश्तं नान्नां वातात्मजस्य थः! अदत्तन्ध्यं परत्तस्थ मरारतिस्सप्रसीदति २१॥ प्रसन्ने मारुता रामो युक्तेुक्ती प्रयच्छति २१.

(४

इत भ्ररामरहस्याक्तं भ्रीहनुमदष्टोतच्तरशतनामस्तोत्रम्‌

समराप्तम्‌

यनव

श्रीरामो जयति |

अथ ओ्रीरामरदटस्योक्ता हवमदए्यत्तरशतनामाबदिः

आं हनुमते नमः अञ्ञनासूनमे नमः धरौयते नमः

कैसरिनन्दनाय नमः.

वातात्पजाय नमः व्रगुणाय नृमः वानरेन्द्राय नमः विरोचनाय चमः सुग्रवसचवाय नपः श्रीपते नमः त्रूयेशिष्याय नमः

सुखप्रदाय नमः

मद्द्‌ त्तवराय नमः

तरह्मभूताय नमः नह्यिंसन्नुताय नमः जितेन्द्रियाय नमः जितारातय नमः रामदूताय नमः

~ अद {~ ~ 2 ~

रणोत्कटाथ नमः

सङ्धीवनीसमाहर्नरे नमः ॥२०॥

सैन्यं ¢ सकसन्यप्रहर्षकाय नयः

रावणाकंप्यसौमित्रिनयनस्फु-

टमक्तिमते नमः अश्लाकवनिकाच्छेदिने नमः

सौतावात्सल्यभाजनाय नमः

विषीद दू मितनया ऽरपिंतरामा- कीयकाथ नमः

।॥१०।। चूडामाणिसमानेत्रे नमः

रापदुःखापहारकाय नमः अक्षहन्त्रे नमः विक्षतारये नमः तृणीकृतदशाननाय नमः

ुल्याकल्पमहाम्भोधये नमः

सिहिकाप्राणनान्चनाय नमः सुरसाविजयोपायवेे नपः सुरवरा्चताय नमः

नि जि 4,

५! [५ # 4 पष] ) 1 £ (1 4 1 ४१ | | ५६ 4 0 छि 1

1 4

भरीहञुमदष्टोत्तरश्चतनामावारिः १४१

| जप्रम्बवन्नुतमाहात्म्याय नमः जीविताहतरक्ष्मणाय नमः | जम्बुमारिरिपषे नमः

| जम्भवेरिसाध्वसनाङ्नायनमः

अस्नावध्याय नमः ` राक्षसारये नमः ॥४०॥ | सेनापतिषिनाक्ञनाय नमः

| ठङ्कापुरपरदग्पे नमः [ बालानलसुश्ञातखाय नमः ` | वानरप्राणसन्दापतरे नमः |

| वालिघनुप्रियङ्कराय नमः | महारूपधराय नमः.

| मान्याय नमः

| भीमाय नमः

| भीमपराक्रमाय नमः

| भीमद्पहराय नमः ॥५०॥

| भक्तवत्सलाय नमः

| मत्सिताश्चराय नमः

| रघुवशप्रियकराय नमः

| रणधीराय नमः

| रयाकराय नमः भरतापिंतसन्देज्ञाय नमः

भगवच्छिरष्टविग्रहाय नमः अञनध्वजवासिने नमः तमिताश्चरनायकाय नमः महते नमः ।|६०॥। ` महामधुरवचे नमः महात्मने नमः

मातरिश्वजाय नमः

मरुन्युताय नमः महोदारगुणाय नमः

मधुवनभ्रियाय नमः

महाधेयांय नयः महावीयौय नमः मिहिराधिककान्तिमते नमः

अन्नदाय नमः ॥॥७०॥

सुदाय नमः वाग्मिने नमः ज्ञानदाय नमः वत्सलाय नमः

विने नमः वश्चीकृताखिलजगते नमः वरदाय नमः वानराकृतये नमः

१४२ भरीरामभाक्तेकस्यरतायाम्‌

भ्षुरूपग्रतिच्छन्नाय नमः बह्माञ्खहतरमादि जीवनायनम (अ, मातिदाय नमः ।॥८०। ब्रह्मवत्सलाय नमः

भातिवजिताय नमः जयवाताहराय नम भूमीधरहराय नमः जत्र नमः भूतिदायकाय नमः जानकीशोकनाद्चनाय नमः भूतस्न्यत्ताय नमः जामकीरामसाहित्यकारिणे नम शक्तेुक्तेम्रदाय नमः जनसुखभ्रदाय नमः ॥१००।। भूभ्चे नमः बहुयोजनगन्त्रे नभः थुजनिजितराक्साय नमः बलख्वीर्थगुणाधिकाय नमः वारमौफिस्तुतमाहात्म्यायनमः रावणाख्यमर्हदिने नमः ` विभीषणसुहृदे नमः रामपादाग्जवाहकाय नः विभवे नमः ॥९०॥ रामनामरसदक्त्ाय नमः अनुकपानिधये नमः रामायणकथाऽऽदताय नमः पपातीरचारिणि नमः रामस्वरूपविलसन्मानसायनमः प्रतापवते नमः रामवह्भाय नमः ॥१०८॥ इति श्रीरामरहस्योक्ता श्रीहुमदष्टोत्तरशतनामावरिः ।। || समाप्रा

वरये

श्रीरामभक्तिकल्परता समाप्ता

© [क

असुकरराभेग्रन्थेरयुद्रिते रद्ययावदातेरस्यः |

माहेततनुवहत मुद मनसि सतां रामभक्तिकर्परता ---"ॐ-ॐ----

4 है @ 9

$. 9, ८] 9 ५४४ (आ (¬. ८} 11 १५५९७ (अ ~ *

| श्रीरामो जयति ।` # अवेत टून्थस्थमिषयविवरणम्‌

4. >

(१) रामपूजाकल्पः-- अस्यां पूजायां रन्धराममन्न-

स्थवाधिकारः इय पूजा नवावरणयन्त्रे सपरिवारश्रीराम- प्रतिमायां वा कतेव्या रामायणपुस्तके सीताकल्याणपदा-

भव्कवड्ादवारायणकारे कतेव्येति सतां संप्रदायः | सन्त्र

पूजायां श्रीरापायणपुस्तकपूजायां सर्बाङ्गविरिषं सायुधां

सारणा भयवतो मूति मनसा ध्यात्वा तत्तदङ्कपूजा क- तव्या एतत्कल्पोक्तपूजाया अभावेऽपि प्रतिदिनपूजावसाने

खत्राद्पचार शाकाः `" तमक्षरोसी " त्यादि प्रार्थनाश्छोकाश

भक्तः पाटतन्या इति विरेषः श्रीरामचरणमभक्तानामभिमतः

(२) खन्दरकाण्डसघसर्गपारायणविधिः- अत्र श्रीम-

| त्खन्द्रकाण्डस्थानां बहूनां षड्धानां वििष्य फरसङ्कीषनग्या-

जात्‌ तत्तादष्टग्राप्ल्यनिष्टनिरसनेच्छरभिः तत्तत्रघटभरवणपटना- ` दक्‌ -कतेव्यामाति प्रतिपाद्यते तत विशेषावधानं कर्तव्यं

| भक्तः अत्र भ्रौरामम्रतिमादानं विहितमस्ति तन्मन्त्रस्त | रामरक्ष्मणग्रतिमादानविधौ (२२ पृष्टे) उक्तः, सोऽवाप्ययुस- ग्धयः |

(२) आरामपद्टाभिषेकप्रथोगः- ततर नत्यपाट, काम्प-

= पालन्तमतपनवरसुषारायणप्रयुक्त, पड़ामिषेकोत्सवयोः केव

सङ्करपकाले भेदः प्द्यते अन्येषामनेकेषां पारायणानां करै.

2 = ^“ . ९. . 1 ५. `

१४४ भीरामभक्तेकल्यरतायाम्‌ ।भः तत्तदुचितपद विन्यासेन उहः कर्तव्यः लोके तावत्‌ सु

न्द्रकाण्डमकमेव उथक्पारयणायोषयुज्यते ! यत्र ठं सप्रानामषि

डना प्रथक़्थक्पारायणे प्रथक्परथक्फटयुपदिर्यते तत्र चश्षुधीयतां अत षट्स्वपि कण्डवषु वराक्षष्य तिशत्सङ्कया- कना वड्ाना पारायणश्रवणानुसन्धानादिषु कारणतया काम- नवशा; व्रदस्यन्ते ते मनसि सन्निधातव्याः

(४) रामटक्ष्मणव्रतिमादानावाधेः अयं विधिः प्लप्छाभरव प्रायशः अनुष्ठीयते कृते त्वेतत्सङ्कल्पपद पदार्थं (राचन्तन कुषृमत्रिजटनिषादहतुमदाचनुग्रहकीर्वनतः चत

ववपुरुप्राथानामपि दताऽय विषय इति प्रतिभाति यथा

५। मन्यन्ते सुषयः अन्ते फरश्रतिरप्यवधेया (५) आसद्रामायणपां रयणकाटषु निवेदनक्रमः

याच शष्टवडषु यथारन्धं उत्तमद्रन्याणि भगवते निवेदया- मः। यद्यापे तस्य छए९लकपस्त्यव्‌ तथापि गाक्चाक्तरोत्या तत्तद्ध-

वदतात्यतत्‌ प्रकरणेऽस्मिन्‌ निरूपितं अशक्त्या. कार- [न्तरण वा उक्तद्रन्याणामलामे फलार्षणमात्रेण तृप्तो भव सतूणा प्रञ्ारति अत्रैवान्ते समीरितम्‌

(8) मनाविरोषलाभाथकपारायणम्‌ -- यदपि

त्रमहरमायणस्थस्य यस्य कस्यचित्‌ सर्गस्यापि पठनं त्‌ स्वां साद्धः स्यादति बरहर निरूपितं तथापि दुततरमेव स्वा-

1 . २4: 1 > 2 स: 342१. 44१1 24८9-2 „~, 2.1 (+ ` नि

५.

न्दा +

न्व

५.० त्र 1 4 "सारय ास यास टर यनया तलातयतनतान णाकताक दद ५. पि, ~ 4 "मर मु पि ददत तोत शे 1 ^ ध्वे

2 1. 2 41 ~~ *~

04

9, एतद्गन्थस्थविषयविवरणम्‌ १४५

| "ष।साद्धमामलषद्धिः पठनीयाः श्रीरामायणधद्रा अत्र निर. चन्त जत्र रावणप्रथमयुद्धसर्भः (युद्धकाण्डायः ५९ सर्म )

| भागंवजयसरगों ( बालकाण्डे ७५ , ७६ सर्गौ) धिरेषतः अव- वतन्या बहुतरानेष्टनिवृत्तिकामेः अवापि निदिष्नैमचा-

| २। कद्‌ खफ़लपएश्चके सुरुममेव वि वहितम्‌ (७, नक्रहदरासुक्तिदोषपषरिह।र महतरससरश्रमे

| धनन्ययेन नवग्रहदोषशानिति करणीयाुपेक्ष्य परमसट-

| भयात्कञ्िद्रामायणसर्मपारायणेन मह त्तरानष्टगेश्रत्त प्रद- स्वत अत्र दज्ञानाथक्रोयप्रयुक्तवाधायाः युक्तिनाथकर्थ- | ग्रयुक्तवाधरायाथ परिहारः कथ्यते यस्य द्ञ्ञानाथ केवटम- | .न टकर इते जन्मुत्रिकारीत्याञ्वगम्यते तावत्‌ दश्चादोप- ` | निवतंकषड्ूपारायणमेव आदशासमासि कयात्‌ यस्व भुक्तिः | एन अनिष्टकरः, तु दशादोष्निवर्तकं भुक्तिदोषनि- [ वतक धडृद्रयं पठेत्‌ यस्य उमावप्यनिष्करी तस्या- प्येवमव इतीदं ज्योतिष्याखाभिग्राय इति तन्छाञ्चविदो | मन्यन्ते। | <) ओराममूरतिपतिश्ठाविधि भगवदाराधनाय उप- | युज्यमाना भूतेयस्तावत्‌ बहुविधाः। सुवणरजतताम्रादिनिर्भिता आदमस्तके सचरप्यङ्गरुपेताः काशित्‌ नवावरणयन्त्रूपा अन्याः द्चावरणयन्त्ररूमा अपराः रागादिभि फलका- द्व कास्पताधित्ररूपा इतराः सर्वासामप्येतासां भगवत्सा-

१,५.५ 7 _ 4 ९. 0

ह) = ` - -6 & 6; त्‌ 4 ट्‌ | 1 | . | ८. \ _ नः ६. १७ 1 ^ < 4 &. = -

१४६ श्रीरामभक्तिकल्परुतायाम्‌

ज्निष्यकरग्रतिष्ठाविधिरत्रोच्यते अत्र यन्त्रप्रतिष्ठायां सङ्कस्प- विषये आधिक्यं दर्भितमस्ति। तत्र देयमवधानं होपश्च प्र- |

तिष्ठाङ्गत्वेन विहितः चैव॑ स्वगृद्योक्तविधिना अचिग्ुखं

कृतवा, अथाद्‌ दभि, पधु, आज्यमिति त्रीणि द्रव्याष्येकीद्-

त्य, तैस्सपृ्तेन अनेन एकः, आज्येन एकः , इति दक्र त्यिजीं राममायत्रौुचरन्तो अष्टोचरक्तावरसि जहयातां रा-

(अः

सगायत्रचिय ““ दाश्चरथाय विद्महे सीतावह्भाय र्थ।महि तन्नो रामः प्रचोदयात्‌ '" इति रामताधिन्युक्ता ¦ ततश्च दघ्ना, आज्येन) ग्रधुना पृथक्यृथक्संप्रक्तेखिभिरनेः परथगाज्येन चत्वारः ऋतिजः अष्टत्तरश्चताहुतीः युः तथाचातोक्त--

“* जयान्प मूलमन्त्रेण द्धिमध्वाज्यसंयुतेः अननैः प्रथक्पथ- '

ग्विप्रा अष्टोत्तरशताहुतीः। धृतेन पृथक्छुयुरग्नौ चत्वार ऋऋ -

च्विजः ! भिर्तिन तैः कृत्वैवाननेन दवौ ऋजौ अष्टोत्त- रसतं होमं रामगायत्रियाऽऽदितः ”. इति अत्र चकारेण आज्यस्य संग्रहः अन्यथा हयोक्रतिजोविधानं बाधितं

स्थात्‌ अत्र विधिष्छोकेषु पूर्वै वक्तव्यं पशचादुक्तं , पशथाद- क्त्यं पूवेशुक्तं ' अत्र ग्रन्थे अस्मिन्स्थले कृतवैवानेन " इति स्थाने ^“ कुर्यादन्नेन "' इत्यबद्धं युद्ितं तच परापर्शनीयं ! अन्यदसंदिग्धम्‌

. (९) रामायणमादात्म्यम्‌ - बह्नारदसंवादात्मके स्क- न्दोपपुराणान्तगेति अस्मिन्‌ प्रकरणे त्रयः सन्त्यध्यायाः तत्र `

दधन" - ८4 "क

1 1

4. 4 ८4 2 24 4 ~

प्र 3

२2 "न नु 41 > दब्ध

+

4 ~= ०५

(4 ^~ ~< 4 2 सन्द

-4. „4 ८4

< गेयः

एतद्ग्रन्थस्थविषय विवरणम्‌ ¦ १४७

पथम्‌ तावत्‌ नित्यपारायण , काम्यपारायण , यगुक्षपारायणा-

स्यभदन श्रामद्रामायणपठनं त्रेधा चभज्य तत्तद्नुष्ठानप्रक-

रः प्रदाशताः। हतायऽष्याय, मगदता श्रीरामेण शुा्ञ्चाक्त-

तावनस्य स्वचरितस्य प्रायेण करुणरसभ्रूवयष्टस्य प्रणयनन्‌

| पराण्डतपामरसाधारण्येन तथान्‌ ठरकरासुद्धषेणा बह्माणमा-

( (रि

हेय वास्मि ्रति सरस्वत षभाद्ञ्चः, श्राराम्रम व्यध ष्ण नगश्वरूपरङ्ख कणवधः ; वारमाकना तस्मे स्षापदान्‌ं भ्र

| णा वाल्मीकेराश्रमं प्राप्य तस्यै वरप्रदानं सावेत्रीसर स्यत

म्यां वाल्पीकये वरग्रदान, वास्पाकिपूवेजन्पव्रत्तान्तः, श्री

` { रामायणग्रणयनं, चेतीयन्तो वषयाः ननरूपेताः ततीय च, | प्रथमाध्यायोक्तकाम्यपाटस्य प्रपञ्चनम्‌ तत्र स॒न्दरकाण्डस्-

| ससगीपारायणं , पुनर्वुद्रयसाध्यपारायणं नवरात्रपारायणं,

| एेच्छकपारायणं, पुनवसुत्रयसाध्यपारायणं विधिविस्तग- | खष्टानत्रकारण सह सम्यङ्निरूपितानि। अथ ना र्दन गङ्गा

| भगवन्त वार्मीकिं वक्तारं परिकल्प्य यथोक्तर्िं थना पुनवस-

इयसाध्यरामायणपारायणानुष्ठानं, समाप्तौ प्र्यक्षेणाविर्भूतस्य

श्रम॑स्य नारदवास्पीकिम्यां वरप्रदान, एतत्सवं श्रतयता

| | अर्धषटरम दास्म्य वक्तारं परिकल्प्य भ्रहृष्णसनिधो नारदा- | उहतरामायणपारायणानुषठानं, अन्ते श्रीकृष्णेन ओीरामी- युषहटराय बरम्रदानमिल्येते म्रहषेणकराः विषय,

ब्रतिपादताः

१४८ भरीरामभक्तिकलयरुतायाम्‌

(१०, नवादष्रायणविधिः-- चैताश्वयुजान्यतरमासे

(अथ यख्य: कल्यः, अन्येऽपि मासा अनुकल्पतया विषिताः)

तयमाहद्नवस्यन्तबु नवसु {दवसंषु षरटकाण्डपारिमेतरामायण

पटनेश्रवणाम्यां यथासमास्येत तथाञ विधयो दिताः म्र तदनं फएारायणसुमापनावाधेः, प्रतिदिनं भोजनीयबाह्मणस- ह्या विशेषतोऽवधानदानमत्राहतः आद्ावस्य सङ्कल्यप्र- कारः परमादतः इदं वरतं क्षत्रियभरणहननदोषस्य, श्रीरा- मातिक्रमदोषस्य शान्तये जामदर्न्येनानुष्ितमिति निगमं कृतम्‌ ||

(१९) द्‌ रावरणप्रूजा-- अस्यां पूजायां लब्धुमूलमन्त्र- ` मालामन्त्रोपदशस्यवाधिकारः आचायः ऋत्विजश्च तथाभू- ता एव बरणायाः कनकरजतताग्रान्यतमयट्धे यन्तं दावण निमाय तन्मध्ये श्रीरामविग्रहं भिन्यस्य पूज्यते चेत्‌ युख्योऽ्यं | कल्पः, यन्तमध्ये सालग्रामं वा विन्यस्य पूजयेत्‌ अयमनुक- : स्प, कवखयन्त्रमध्यपूजा ततोऽप्यवरा अत्र ठक्ष्मणमन्तरे- ` लक्ष्ण पूजयेदित्युच्यते ! लक्ष्मणमन्त्रस्तित्थं “"दिय॒जं `

(र

स्रणरूचरतयु पद्मनिभेक्षणम्‌ धलुबाणधरं देवं रामाराध- `

नतत्परम्‌ ˆ इति अतर आवाहन्यादयस्सप्तदश्च भ॒द्राः

वाज्रणुदरा परूजाङ्गत्वेन प्रद्यन्ते तासां स्वरूपाणि ` ्रन्थान्तरेभ्यः अधिगन्तन्यानि अन्थविस्तरभिया नेह `

प्रद्श्चितानि

~ 2; £ [3 ¢ ( { |

1 "दद

अ, २५३ ०४,

एतदग्रन्थस्थविषयविवरणम्‌ १४९

(६२) रामतापिन्युक्तरामस्तोच्म्‌ -- इदं स्तोत्र तयुक्तत्वात्‌ क्षिग्रतरश्रीरामदशेनकारित्वाच्च स्तूयतामनेन `

गन्रानातं सगृहतिमत

(१३) दखमत्क्रतरामस्तोचम्‌ - आर्षत्वात्‌ अत्यन्तस नहितश्रीरामभक्तश्रीहनुमत्कृतत्वाच भगवस््रसादं क्षिप्रत-

कि, (र

मावजयेदेति स्तोत्रस्यास्यात्रे षटकत्वमिति विवेचनीयम्‌ `

त्राप्यनुपरम्भादिदमप्यत्र सन्निवेशितम्‌

(१५) अगस्वखदितोक्तः आ्ररामपद्ाभिवेकध्िधिः वौक्तरामरहस्यान्तगेतपद्ामिषेकविधेरस्य महान्‌ भेदो दश्य- {। अय विस्तरततरः ्रद्धावद्धिरच्यरेवायुष्टातं शक्यः

(तदनुष्ठानाश्क्तस्य तु यख्य: कसः

(१६; १७, १८ ) रमर्खातादनुभदष्टोत्तरदातनाम- ` ताच्राणे-- अत्र श्रीरामाष्टात्तरश्चतनामस्तोत्र आदित आ- भ्य श्रीरामायणकथामनुसत्य प्रणीतमस्ति ; सीता्टात्तरदात- पमस्तात्रमनंकतत्वाथविशेषविरिष्ट दश्यते हनुमदष्टोसरश- नामस्तातरे हुमत्कृतानि प्र्ञस्यतराणि प्रायेण सर्वाण्यपि एमांणि स्फुरन्ति पूरवप्रकारिते पुस्तके एतेषां नामावस्यो

> (न,

प्कटिता-। अर्स्मिस्तु यद्रणे साऽपि न्यूनता निरस्तति विदां- एवन्तु विद्वांसो विद्ेषेण श्रीरधुनाथचरणनकिनिमक्ता इति विज्ञाप्यते आं शुभमस्तु #

वल

हि 5 >), छ, १9009.

{६:19

(गि & ि (> (1 वामुप का ०५७ त. कज" सन्न

#1

करीन्द्रकरबाहवे करशता्चगासेषवे म्रश्चस्तगणसिन्धवे प्रणतिकर्मिणां बन्धवे करीरिततमोश्ुषे कटितपुण्यहुजञग्युषे नमोऽस्तु रघुघ्रूनवे नतमनस्तमोभानवे

+

+ अ= 4 - + ~

(^